Byañjanasandhividhāna

Atha byañjanasandhi vuccate.

‘‘Byañjane’’ti adhikāro, ‘‘sarā, kvacī’’ti ca vattate.

37.Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ pappontīti suttasukhuccāraṇachandānurakkhaṇaṭṭhānesu dīgho.

Tyassa pahīnā tyāssa pahīnā, svassa svāssa, madhuva maññati bālo madhuvā maññatī bālo, tathā evaṃ gāme munī care, khantī paramaṃ tapo titikkhā, na maṅkū bhavissāmi, svākkhāto, yvāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca suhujū ca, anūpaghāto, dūrakkhaṃ, dūramaṃ, sūrakkhaṃ, dūharatā.

Kvacīti kiṃ? Tyajja, svassa, patiliyyati.

Yiṭṭhaṃ vā hutaṃ vā loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvī guṇena so itīdha –

Pubbasmiṃyevādhikāre –

38.Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ pappontīti chandānurakkhaṇe, āgame, saṃyoge ca rassattaṃ.

Chandānurakkhaṇe tāva yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāvi guṇena so.

Āgame yathayidaṃ, sammadakkhāto.

Saṃyoge parākamo parakkamo, āsādo assādo, evaṃ taṇhakkhayo, jhānassa lābhimhi, vasimhi, thullaccayo.

Kvacīti kiṃ? Māyidaṃ, manasā daññā vimuttānaṃ, yathākkamaṃ, ākhyātikaṃ, dīyyati, sūyyati.

Eso kho byantiṃ kāhiti, so gacchaṃ na nivattati iccatra –

Tasmiṃyevādhikāre –

39.Lopañcatatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti, tatra lutte ṭhāne akārāgamo ca hoti. Etatasaddantokārassevāyaṃ lopo.

Esa kho byantiṃ kāhiti, sa gacchaṃ na nivattati, evaṃ esa dhammo, esa pattosi, sa muni, sa sīlavā.

Kvacīti kiṃ? Eso dhammo, so muni, so sīlavā.

Casaddena etasaddantassa sarepi kvaci lopo. Yathā – esa attho, esa ābhogo, esa idāni.

Vipariṇāmena ‘‘saramhā, byañjanassā’’ti ca vattate.

40.Paradvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne. Dvinnaṃ bhāvo dvibhāvo, so eva dvebhāvo.

Ettha ca ṭhānaṃ nāma rassākārato paraṃ pa pati paṭikamukusa kudha kī gaha juta ñāsi su sambhū sara sasādīnamādibyañjanānaṃ dvebhāvaṃ, tika taya tiṃsa vatādīnamādi ca, vatu vaṭudisādīnamantañca, u du ni-upasagga ta catu cha santasaddādesādiparañca, apadantā nākāradīghato yakārādi ca,

Yavataṃ talanādīna-mādeso ca sayādinaṃ;

Saha dhātvantassādeso, sīsakāro tapādito.

Chandānurakkhaṇe ca – ghara jhe dhaṃsu bhamādīnamādi ca, rassākārato vaggānaṃ catutthadutiyā ca iccevamādi.

Tattha pa pati paṭīsu tāva – idha pamādo idhappamādo, evaṃ appamādo, vippayutto, suppasanno, sammā padhānaṃ sammappadhānaṃ, rassattaṃ, appativattiyo, adhipatippaccayo, suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno, suppaṭipatti.

Kamādidhātūsu – pakkamo, paṭikkamo, hetukkamo, ākamati akkamati, evaṃ parakkamati, yathākkamaṃ.

Pakkosati, paṭikkosati, anukkosati, ākosati, akkosati.

Akkuddho, atikkodho.

Dhanakkīto, vikkayo, anukkayo.

Paggaho, viggaho, anuggaho, niggaho, candaggaho, diṭṭhiggāho.

Pajjoto, vijjotati, ujjoto.

Kataññū, viññū, paññāṇaṃ, viññāṇaṃ, anuññā, manuññā, samaññā.

Avassayo, nissayo, samussayo.

Appassuto, vissuto, bahussuto, āsavā assavā.

Passambhanto, vissambhati.

Aṭṭassaro, vissarati, anussarati.

Passasanto, vissasanto, mahussasanto, āsāso assāso.

Avissajjento, vissajjento, pariccajanto, upaddavo, upakkiliṭṭho, mittaddu, āyabbayo, udabbahi iccādi.

Saramhāti kiṃ? Sampayutto, sampatijāto, sampaṭicchannaṃ, saṅkamanto, saṅgaho.

Ṭhāneti kiṃ? Mā ca pamādo, patigayhati, vacīpakopaṃ rakkheyya, ye pamattā yathā matā, manopakopaṃ rakkheyya, idha modati, pecca modati.

Tikādīsu – kusalattikaṃ, pītittikaṃ, hetuttikaṃ, vedanāttikaṃ, lokattayaṃ, bodhittayaṃ, vatthuttayaṃ. Ekattiṃsa, dvattiṃsa, catuttiṃsa. Sīlabbataṃ, subbato, sappītiko, samannāgato, punappunaṃ iccādi.

Vatu vaṭu disādīnamante yathā – vattati, vaṭṭati, dassanaṃ, phasso iccādi.

U du ni upasaggādiparesu – ukaṃso ukkaṃso. Dukaraṃ dukkaraṃ, nikaṅkho nikkaṅkhe.

Evaṃ uggataṃ, duccaritaṃ, nijjaṭaṃ, uññātaṃ, unnati, uttaro, dukkaro, niddaro, unnato, duppañño, dubbalo, nimmalo, uyyutto, dullabho, nibbatto, ussāho, dussaho, nissāro.

Tathā takkaro, tajjo, tanninno, tappabhavo, tammayo.

Catukkaṃ, catuddisaṃ, catuppādo, catubbidhaṃ, catussālaṃ.

Chakkaṃ, channavuti, chappadikā, chabbassāni.

Sakkāro, sakkato, saddiṭṭhi, sappuriso, mahabbalo.

Ṭhāneti kiṃ? Nikāyo, nidānaṃ, nivāso, nivāto, tato, catuvīsati, chasaṭṭhi.

Yakārādimhi – nīyyati, sūyyati, abhibhūyya, viceyya, vineyya, dheyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo.

Ādisaddena etto, ettāvatā.

Anākāraggahaṇaṃ kiṃ? Mālāya, dolāya, samādāya.

Ṭhāneti kiṃ? Upanīyati, sūyati, toyaṃ.

Yavatamādese – jāti andho, vipali āso, ani āyo, yadi evaṃ, api ekacce, api ekadā iccatra, ikārassa ‘‘ivaṇṇo yaṃ navā’’ti yakāre kate –

‘‘Sabbassa so dāmhi vā’’ti ito maṇḍūkagatiyā ti vattate.

41.Yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ.

Yakāravantānaṃ talanadakārānaṃ saṃyogabyañjanāni yathākkamaṃ calañajakārattamāpajjante vā.

Kāraggahaṇaṃ yavataṃ sakāra ka ca ṭa pavaggānaṃ sakārakacaṭapavaggādesatthaṃ, tathā yavataṃ ta dha ṇakārānaṃ cha jhañakārādesatthañca, tato yavatamādesassa anena dvibhāvo.

Jaccandho, vipallāso, aññāyo, yajjevaṃ, appekacce appekadā.

ti kiṃ? Paṭisanthāravutyassa, bālyaṃ, ālasyaṃ.

Saramhāti kiṃ? Añāyo, ākāsānañcāyatanaṃ.

Tapādito simhi – tapassī, yasassī.

Chandānurakkhaṇe – nappajjahe vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatinti.

Vaggacatutthadutiyesu pana tasmiṃyevādhikāre ‘‘paradvebhāvo ṭhāne’’ti ca vattate.

Vaggacatutthadutiyānaṃ sadisavasena dvibhāve sampatte niyamatthamāha.

42.Vagge ghosāghosānaṃ tatiyapaṭhamā.

Saramhā parabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ yathākkamaṃ vaggatatiya paṭhamakkharā dvibhāvaṃ gacchanti ṭhāneti ṭhānāsannavasena tabbagge tatiyapaṭhamāva honti.

Ettha ca sampatte niyamattā ghosāghosaggahaṇena catutthadutiyāva adhippetā, itarathā aniṭṭhappasaṅgosiyā. Tena ‘‘kataññū, tannayo, tammayo’’tiādīsu vaggapañcamānaṃ satipi ghosatte tatiyappasaṅgona hoti, ṭhānādhikārato vā.

Gharādīsu pa u du niādiparacatutthesu tāva – pagharati paggharati, evaṃ uggharati, ugghāṭeti, dugghoso, nigghoso, eseva cajjhānaphalo, paṭhamajjhānaṃ, abhijjhāyati, ujjhāyati, viddhaṃseti, uddhaṃsito, uddhāro, niddhāro, niddhano, niddhuto, vibbhanto, ubbhato, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catuddhā, cabhubbhi, chaddhā, saddhammo, sabbhūto, mahaddhano, mahabbhayaṃ.

Yavata mādesādīsu – bojjhaṅgā, āsabbhaṃ, bujjhitabbaṃ, bujjhati.

Ṭhāneti kiṃ? Sīlavantassa jhāyino, ye jhānappasutā dhīrā, nidhānaṃ, mahādhanaṃ.

Rassākāratoparaṃ vaggadutiyesu – pañca khandhā pañcakkhandhā, evaṃrūpakkhandho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Setachattaṃ setacchattaṃ, evaṃ sabbacchannaṃ, vicchinnaṃ, bodhicchāyā, jambucchāyā, samucchedo. Tatra ṭhito tatraṭṭhito, evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, adhiṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito, suppaṭṭhāno. Yasatthero, yattha, tattha, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ, catuttho, kuttha. Papphoṭeti, mahapphalaṃ, nipphalaṃ, vipphāro, paripphuseyya, madhupphāṇitaṃ.

Ākārato – ākhāto ākkhāto, evaṃ taṇhākkhayo, āṇākkhettaṃ, saññākkhandho, āchādayati, ācchādayati, evaṃ ācchindati, nāvāṭṭhaṃ, āttharati, āpphoṭeti.

Saramhāti kiṃ? Saṅkhāro, taṅkhaṇe, sañchannaṃ, taṇṭhānaṃ, santhuto, tamphalaṃ.

Ṭhāneti kiṃ? Pūvakhajjakaṃ, tassa chaviyādīni chinditvā, yathā ṭhitaṃ, kathaṃ, kammaphalaṃ.

Nikamati, nipatti, nicayo, nicarati, nitaraṇaṃ iccatra – ‘‘do dhassa cā’’ti ettha caggahaṇassa bahulatthattā tena caggahaṇena yathāpayogaṃ bahudhā ādeso siyā.

Yathā – ni upasaggato kamu pada ci cara tarānaṃ paṭhamassa vaggadutiyo iminā dvittaṃ, nikkhamati, nipphatti, nicchayo, niccharati, nittharaṇaṃ.

Tathā bo vassa kuva diva siva vajādīnaṃ dvirūpassāti vakāradvayassa bakāradvayaṃ, yathā – kubbanto, evaṃ kubbāno, kubbanti, sadhātvantayādesassa dvittaṃ. Divati dibbati, evaṃ dibbanto, sibbati, sibbanto, pavajati pabbajati, pabbajanto, nivānaṃ nibbānaṃ, nibbuto, nibbindati, udabbayaṃ iccādi.

Lo rassa pari taruṇādīnaṃ kvaci. Paripanno palipanno, evaṃ palibodho, pallaṅkaṃ, taruṇo taluno, mahāsālo, māluto, sukhumālo.

Ṭo tassa dukkatādīnaṃ kvaci. Yathā – dukkataṃ dukkaṭaṃ, evaṃ sukaṭaṃ, pahaṭo, patthaṭo, uddhaṭo, visaṭo iccādi.

Ko tassa niyatādīnaṃ kvaci. Niyato niyako.

Yo jassa nijādissa vā, nijaṃputtaṃ niyaṃputtaṃ.

Ko gassa kulūpagādīnaṃ, kulūpago kulūpako.

Tathā ṇo nassa pa pariādito. Panidhānaṃ paṇidhānaṃ, evaṃ paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo, ninnayo niṇṇayo, evaṃ uṇṇato, oṇato iccādi.

Patiaggi, patihaññati itīdha –

43.Kvaci paṭi patissa.

Patiiccetassa upasaggassa sare vā byañjane vā pare kvaci paṭiādeso hoti pubbassaralopo. Paṭaggi, paṭihaññati.

Kvacīti kiṃ? Paccattaṃ, patilīyati.

Puthajano puthabhūtaṃ itīdha ‘‘anto’’ti vattate.

44.Puthassubyañjane.

Puthaiccetassa anto saro ukāro hoti byañjane pare, dvittaṃ. Puthujjano, puthubhūtaṃ.

Byañjaneti kiṃ? Putha ayaṃ. ‘‘Puthassa a putha’’iti samāseneva siddhe puna antaggahaṇādhikārena kvaci aputhantassāpi uttaṃ sare.

Mano aññaṃ manuññaṃ, evaṃ imaṃ evumaṃ, paralopo, iti evaṃ itvevaṃ, ukārassa vakāro.

Avakāso, avanaddho, avavadati, avasānamitīdha –

‘‘Kvaci byañjane’’ti ca vattate.

45.O avassa.

Avaiccetassa upasaggassa okāro hoti kvaci byañjane pare. Okāso, onaddho, ovadati, osānaṃ.

Kvacīti kiṃ? Avasānaṃ, avasussatu.

Byañjaneti kiṃ? Avayāgamanaṃ, avekkhati.

Avagate sūriye, avagacchati, avagahetvā itīdha –

‘‘Avasse’’ti vattate oggahaṇañca.

46.Tabbiparītūpapade byañjane ca.

Avasaddassa upapade tiṭṭhamānassa tassokārassa viparīto ca hoti byañjane pare.

Tassa viparīto tabbiparīto, upoccāritaṃ padaṃ upapadaṃ, okāraviparītoti ukārassetaṃ adhivacanaṃ. Casaddo katthaci nivattanattho, dvittaṃ. Uggate sūriye, uggacchati, uggahetvā.

Atippakho tāva, parasataṃ, parasahassaṃ itīdha –

‘‘Āgamo’’ti vattate.

47.Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hotīti atippa parasaddehi okārāgamo ‘‘yavamada’’iccādisutte casaddena atippato gakārāgamo ca.

Atippago kho tāva, parosataṃ, parosahassaṃ, ettha ‘‘sarā sare lopa’’nti pubbassaralopo.

Manamayaṃ, ayamayaṃ itīdha ‘‘manogaṇādīna’’nti vattate.

48.Etesamo lope.

Etesaṃ manogaṇādīnamanto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, evaṃ manoseṭṭhā, ayopatto, tapodhano, tamonudo, siroruho, tejokasiṇaṃ, rajojallaṃ, ahorattaṃ, rahogato.

Ādisaddena āpodhātu, vāyodhātu.

Sīhagatiyā dhikārato idha na bhavati, manamattena manacchaṭṭhānaṃ, ayakapallaṃ, tamavinodano, manaāyatanaṃ.

Iti byañjanasandhividhānaṃ niṭṭhitaṃ.