Niggahītasandhividhāna

Atha niggahītasandhi vuccate.

Taṇhaṃ karo, raṇaṃ jaho, saṃ ṭhito, jutiṃ dharo, saṃ mato itīdha ‘‘niggahīta’’nti adhikāro, ‘‘byañjane’’ti vattate.

49.Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahītaṃ kho vaggantaṃ vā pappotīti nimittānusvarānaṃ ṭhānāsannavasena tabbaggapañcamo hoti. Vavatthitavibhāsatthoyaṃ saddo. Tena ‘‘taṇhaṅkaro, raṇañjaho, saṇṭhito, jutindharo, sammato’’tiādīsu niccaṃ.

Taṅkaroti taṃ karoti, taṅkhaṇaṃ taṃkhaṇaṃ, saṅgaho saṃgaho, taṅghataṃ taṃ ghataṃ. Dhammañcare dhammaṃ care, tañchannaṃ taṃ channaṃ, tañjātaṃ taṃ jātaṃ, taññāṇaṃ taṃ ñāṇaṃ. Taṇṭhānaṃ taṃ ṭhānaṃ, taṇḍahati bhaṃ ḍahati. Tantanoti taṃ tanoti, tanthiraṃ taṃ thiraṃ, tandānaṃ taṃ dānaṃ, tandhanaṃ taṃ dhanaṃ, tanniccutaṃ taṃ niccutaṃ. Tampatto taṃ patto, tamphalaṃ taṃ phalaṃ, tesambodho tesaṃ bodho, sambhūto saṃbhūto, tammittaṃ taṃ mittaṃ. Kiṅkato kiṃ kato, dātuṅgato dātuṃ gatoti evamādīsu vikappena.

Idha na bhavati, na taṃ kammaṃ kataṃ sādhu, saraṇaṃ gacchāmi.

Sati copari ggahaṇe vijjhantare vā idha ggahaṇakaraṇamatthantaraviññāpanatthaṃ, tena niggahītassa saṃupasaggapumantassa le lakāro. Yathā – paṭisaṃlīno paṭisallīno, evaṃ paṭisallāṇo, sallakkhaṇā, sallekho, sallāpo, puṃliṅgaṃ pulliṅgaṃ.

Paccattaṃ eva, taṃ eva, tañhi tassa, evañhi vo itīdha ‘‘vā’’ti adhikāro.

50.Eheñaṃ.

Ekārahakāre pare niggahītaṃ kho ñakāraṃ pappoti vā, ekāre ñādesassa dvibhāvo.

Paccattaññevapaccattaṃ eva, taññeva taṃ eva, tañhi tassa tañhi tassa, evañhi vo evañhi vo.

Vavatthitavibhāsattā saddassa evahinipātato aññattha na hoti, yathā – evametaṃ, evaṃ hoti.

Saṃyogo, saṃyojanaṃ, saṃyato, saṃyācikāya, yaṃ yadeva, ānantarikaṃ yamāhu itīdha ‘‘ña’’miti vattate.

51.Sa ye ca.

Niggahītaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā, ñādesassa dvittaṃ.

Saññogo saṃyogo, saññojanaṃ saṃyojanaṃ, saññato saṃyato, saññācikāya saṃyācikāya, yaññadeva yaṃ yadeva, ānantarikaññamāhu ānantarikaṃ yamāhu.

saddassa vavatthitavibhāsattāva saṃpadantato ca sabbanāmayakāraparato ca niggahītā aññattha na hoti. Yathā – etaṃ yojanaṃ, taṃ yānaṃ, saraṇaṃ yanti.

Ettha ca ‘‘saha ye cā’’ti vattabbe ‘‘sa ye cā’’ti vacanato suttantesu sukhuccāraṇatthamakkharalopopīti daṭṭhabbaṃ, tena paṭisaṅkhāya yoniso paṭisaṅkhā yoniso, sayaṃ abhiññāya sacchikatvā sayaṃ abhiññā sacchikatvā, pariyesanāya pariyesanātiādi sijjhati.

Taṃ ahaṃ brūmi, yaṃ āhu, dhanaṃ eva, kiṃ etaṃ, nindituṃ arahati, yaṃ aniccaṃ, taṃ anattā, etaṃ avoca, etaṃ eva iccatra –

52.Madā sare.

Niggahītassa kho sare pare makāradakārādesā honti vā. Ettha ca saddādhikārassa vavatthitavibhāsattā dakāro yatetasaddato parasseva.

Tamahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, ninditumarahati, yadaniccaṃ, tadanattā, etadavoca, etadeva.

ti kiṃ? Taṃ ahaṃ, etaṃ eva, akkocchi maṃ avadhi maṃ.

Ettha ca madāti yogavibhāgena byañjanepi vā makāro. Tena ‘‘buddhama saraṇama gacchāmī’’tiādi sijjhati.

Tāsaṃ ahaṃ santike, vidūnaṃ aggaṃ, tassa adāsiṃ ahaṃ itīdha ‘‘sare’’ti vattate.

53.Kvaci lopaṃ.

Niggahītaṃ kho sare pare lopaṃ pappoti kvaci chandānurakkhaṇe sukhuccāraṇaṭṭhāne. Pubbassaralopo, parassa asaṃyogantassa dīgho.

Tāsāhaṃ santike, vidūnaggaṃ, tassa adāsāhaṃ, tathāgatāhaṃ, evāhaṃ, kyāhaṃ.

Kvacīti kiṃ? Evamassa, kimahaṃ.

Ariyasaccānaṃ dassanaṃ, etaṃ buddhānaṃ sāsanaṃ, saṃratto, saṃrāgo, saṃrambho, avisaṃhāro, ciraṃ pavāsiṃ, gantuṃ kāmo, gantuṃ mano itīdha ‘‘kvaci lopa’’nti vattate.

54.Byañjaneca.

Niggahītaṃ kho byañjane ca pare lopaṃ pappoti kvaci chandānurakkhaṇādimhi. Rakārahakāresu upasaggantassa dīgho.

Ariyasaccāna dassanaṃ, etaṃ buddhāna sāsanaṃ, sāratto, sārāgo, sārambho, avisāhāro, cirappavāsiṃ, dvittaṃ, gantukāmo, gantumano.

Kvacīti kiṃ? Etaṃ maṅgalamuttamaṃ.

Kataṃ iti, kiṃ iti, abhinanduṃ iti, uttattaṃ iva, cakkaṃ iva, kaliṃ idāni, kiṃ idāni, tvaṃ asi, idaṃ api, uttariṃ api, dātuṃ api, sadisaṃ eva itīdha ‘‘niggahītamhā, lopa’’nti ca vattate.

55.Paro vā saro.

Niggahītamhā paro saro lopaṃ pappoti vā. Niggahītassa vaggantattaṃ.

Katanti, kinti, abhinandunti, uttattaṃva, cakkaṃva, kalindāni, kindāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadisaṃva.

ti kiṃ? Kataṃ iti, kimiti, dātumapi, sāmaṃ eva.

Ayampi saddassa vavatthitavibhāsattā itīvīdānisīpevādito aññattha na hoti. Yathā – ahaṃ ettha, etaṃ ahosi.

Evaṃ assa te āsavā, pupphaṃ assā uppajjati itīdha sare pare lutte vipariṇāmena ‘‘parasmiṃ, sare, lutte’’ti ca vattate.

56.Byañjanoca visaññogo.

Niggahītamhā parasmiṃ sare lutte byañjano saññogo ce, visaññogova hotīti saṃyogekadesassa purimabyañjanassa lopo.

Dvinnaṃ byañjanānamekatra ṭhiti saññogo, idha pana saṃyujjatīti saññogo, purimo vaṇṇo, vigato saññogo assāti visaññogo, paro.

Evaṃ sa te āsavā, pupphaṃsā uppajjati.

Lutteti kiṃ? Evamassa.

Casaddena tiṇṇaṃ byañjanānaṃ sarūpasaṃyogopi visaññogo hoti. Yathā – agyāgāraṃ, vutyassa.

Cakkhu udapādi, ava siro, yāvacidha bhikkhave, aṇuthūlāni, ta sampayuttā ibhīdha ‘‘sare, āgamo, kvaci, byañjane’’ti ca vattate.

57.Niggahitañca.

Niggahītañca āgamo hoti sare vā byañjane vā kvaci sukhuccāraṇaṭṭhāne. Niggahītassa rassānugatattā rassatoyevāyaṃ.

Cakkhuṃ udapādi, avaṃsiro, yāvañcidha bhikkhave, aṇuṃthūlāni, taṃsampayuttā, evaṃ taṅkhaṇe, taṃsabhāvo.

Kvacīti kiṃ? Na hi etehi, idha ceva.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sanamaṃ itīdha lopādesakāriye sampatte yebhuyyena tadapavādatthamāha.

58.Aṃbyañjane niggahītaṃ.

Niggahītaṃ kho byañjane pare aṃiti hoti.

Akāro uccāraṇattho, ‘‘saralopo’’tiādinā pubbassaralopo vā.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sandhamaṃ.

Idha avuttavisesānampi vuttanayātidesatthamatidesamāha.

59.Anupadiṭṭhānaṃ vuttayogato.

Ye idha amhehi visesato na upadiṭṭhā upasagganipātādayo, tesaṃ vuttayogato vuttanayena sarasandhādīsu vuttanayānusārena rūpasiddhi veditabbā.

Tena ‘‘do dhassa cā’’ti sutte casaddena pariyādīnaṃ rahanādivaṇṇassa vipariyayo yavādīhi, yathā – pariyudāhāsi payirudāhāsi, ariyassa ayirassa, bahvābādho bavhābādho, na abhineyya anabhineyya.

‘‘Taṃ imināpi jānāthā’’ti ettha ‘‘paro vā saro’’ti sare lutte ‘‘tatrākāro’’ti yogavibhāgena akāro niggahītassa dakāro, tadamināpi jānātha iccādi.

Iti niggahītasandhividhānaṃ niṭṭhitaṃ.

Saññāvidhānaṃ sarasandhi sandhi,

Nisedhanaṃ byañjanasandhi sandhi;

Yo niggahītassa ca sandhikappe,

Sunicchayo sopi mayettha vutto.

Iti rūpasiddhiyaṃ sandhikaṇḍo

Paṭhamo.