Namo tassa bhagavato arahato sammāsambuddhassa

Padarūpasiddhi

Ganthārambha

[Ka]

Visuddhasaddhammasahassadīdhitiṃ ,

Subuddhasambodhiyugandharoditaṃ;

Tibuddhakhettekadivākaraṃ jinaṃ,

Sadhammasaṅghaṃ sirasā’bhivandiya.

[Kha]

Kaccāyanañcācariyaṃ namitvā,

Nissāya kaccāyanavaṇṇanādiṃ;

Bālappabodhatthamujuṃ karissaṃ,

Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ.

1. Sandhikaṇḍa

Tattha jinasāsanādhigamassa akkharakosallamūlakattā taṃ sampādetabbanti dassetuṃ abhidheyyappayojanavākyamidamuccate.

1.Attho akkharasaññāto.

Yo koci lokiyalokuttarādibhedo vacanattho, so sabbo akkhareheva saññāyate. Sithiladhanitādiakkharavipattiyañhi atthassa dunnayatā hoti, tasmā akkharakosallaṃ bahūpakāraṃ buddhavacanesu, ettha padānipi akkharasannipātarūpattā akkharesveva saṅgayhanti.

Tasmā akkharakosallaṃ, sampādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

Saññāvidhāna

Tatthādo tāva saddalakkhaṇe vohāraviññāpanatthaṃ saññāvidhānamārabhīyate.

2.Akkharāpādayo ekacattālīsaṃ.

Akkharā api ādayo ekacattālīsaṃ, te ca kho jinavacanānurūpā akārādayo niggahītantā ekacattālīsamattā vaṇṇā paccekaṃ akkharā nāma honti. Taṃ yathā – ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti akkharā.

Nakkharantīti akkharā, a ādi yesaṃ te ādayo. Akārādīnamanukkamo panesa ṭhānādikkamasannissito, tathā hi ṭhānakaraṇappayatanehi vaṇṇā jāyante, tattha cha ṭhānāni kaṇṭhatālumuddhadantaoṭṭhanāsikāvasena.

Tattha – avaṇṇa kavagga hakārā kaṇṭhajā.

Ivaṇṇa cavagga yakārā tālujāṬavagga rakāra ḷakārā muddhajāTavagga lakāra sakārā dantajāUvaṇṇa pavaggā oṭṭhajāEkāro kaṇṭhatālujoOkāro kaṇṭhoṭṭhajo.

Vakāro dantoṭṭhajo.

Niggahītaṃ nāsikaṭṭhānajaṃ.

Ṅa ña ṇa na mā sakaṭṭhānajā, nāsikaṭṭhānajā cāti.

Hakāraṃ pañcameheva, antaṭṭhāhi ca saṃyutaṃ;

Orasanti vadantettha, kaṇṭhajaṃ tadasaṃyutaṃ.

Karaṇaṃ jivhāmajjhaṃ tālujānaṃ, jivhopaggaṃ muddhajānaṃ, jivhāggaṃ dantajānaṃ, sesā sakaṭṭhānakaraṇā.

Payatanaṃ saṃvutādikaraṇaviseso. Saṃvutattamakārassa, vivaṭattaṃ sesasarānaṃ sakārahakārānañca, phuṭṭhaṃ vaggānaṃ, īsaṃphuṭṭhaṃ yaralavānanti.

Evaṃ ṭhānakaraṇappayatanasutikālabhinnesu akkharesu sarā nissayā, itare nissitā. Tattha –

Nissayādo sarā vuttā, byañjanā nissitā tato;

Vaggekajā bahuttādo, tato ṭhānalahukkamā.

Vuttañca –

‘‘Pañcannaṃ pana ṭhānānaṃ, paṭipāṭivasāpi ca;

Nissayādippabhedehi, vutto tesamanukkamo’’ti.

Ekenādhikā cattālīsaṃ ekacattālīsaṃ, etena gaṇanaparicchedena –

Adhikakkharavantāni, ekatālīsato ito;

Na buddhavacanānīti, dīpetācariyāsabho.

Apiggahaṇaṃ heṭṭhā vuttānaṃ apekkhākaraṇatthaṃ.

3.Tatthodantāsarā aṭṭha.

Tattha tesu akkharesu akārādīsu okārantā aṭṭha akkharā sarā nāma honti. Taṃ yathā – a ā i ī u ū e o-iti sarā.

O anto yesaṃ te odantā, dakāro sandhijo, saranti gacchantīti sarā, byañjane sārentītipi sarā.

‘‘Tatthā’’ti vattate.

4.Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti. Taṃ yathā – a i u-iti rassā.

Lahukā mattā pamāṇaṃ yesaṃ te lahumattā, mattāsaddo cettha accharāsaṅghātaakkhinimīlanasaṅkhātaṃ kālaṃ vadati, tāya mattāya ekamattā rassā, dvimattā dīghā, aḍḍhamattā byañjanā. Lahuggahaṇañcettha chandasi diyaḍḍhamattassāpi gahaṇatthaṃ. Rassakālayogato rassā, rassakālavanto vā rassā.

Sararassaggahaṇāni ca vattante.

5.Aññe dīghā.

Tattha aṭṭhasu saresu rassehi aññe dvimattā pañca sarā dīghā nāma honti. Taṃ yathā – ā ī ū e o-iti dīghā.

Aññaggahaṇaṃ diyaḍḍhamattikānampi saṅgahaṇatthaṃ. Dīghakāle niyuttā, tabbanto vā dīghā. Kvaci saṃyogapubbā ekārokārā rassā iva vuccante. Yathā – ettha, seyyo, oṭṭho, sotthi. Kvacīti kiṃ? Maṃ ce tvaṃ nikhaṇaṃ vane. Putto tyāhaṃ mahārāja.

6.Dumhigaru.

Dvinnaṃ samūho du, tasmiṃ dumhi. Saṃyogabhūte akkhare pare yo pubbo rassakkharo, so garusañño hoti. Yathā – datvā, hitvā, bhutvā.

‘‘Garū’’ti vattate.

7.Dīgho ca.

Dīgho ca saro garusañño hoti. Yathā – nāvā, nadī, vadhū, dve, tayo. Garukato añño ‘‘lahuko’’ti veditabbo.

8.Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā aḍḍhamattā akkharā kakārādayo niggahītantā tettiṃsa byañjanā nāma honti. Vuttehi aññe sesā. Byañjīyati etehi atthoti byañjanā. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti byañjanā. Kakārādīsvakāro uccāraṇattho.

‘‘Byañjanā’’ti vattate.

9.Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcavīsati byañjanā pañcapañcavibhāgena vaggā nāma honti. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma-iti vaggā.

Te pana paṭhamakkharavasena kavaggacavaggādivohāraṃ gatā, vaggoti samūho, tattha pañcapañcavibhāgenāti vā pañca pañca etesamatthīti vā pañcapañcaso, mo anto yesaṃ te mantā.

10.Aṃiti niggahītaṃ.

Akāro uccāraṇattho, itisaddo panānantaravuttanidassanattho, aṃiti yaṃ akārato paraṃ vuttaṃ bindu, taṃ niggahītaṃ nāma hoti. Rassassaraṃ nissāya gayhati, karaṇaṃ niggahetvā gayhatīti vā niggahītaṃ.

Karaṇaṃ niggahetvāna, mukhenāvivaṭena yaṃ;

Vuccate niggahītanti, vuttaṃ bindu sarānugaṃ.

Idha avuttānaṃ parasamaññānampi payojane sati gahaṇatthaṃ paribhāsamāha.

11.Parasamaññā payoge.

Yā ca pana parasmiṃ sakkataganthe, paresaṃ vā veyyākaraṇānaṃ samaññā ghosāghosalopasavaṇṇasaṃyogaliṅgādikā, tā payoge sati etthāpi yujjante.

Parasmiṃ, paresaṃ vā samaññā parasamaññā, veyyākaraṇe, veyyākaraṇamadhītānaṃ vā samaññātyattho. Payujjanaṃ payogo, viniyogo.

Tattha vaggānaṃ paṭhamadutiyā, sakāro ca aghosā. Vaggānaṃ tatiyacatutthapañcamā, ya ra lava ha ḷā cāti ekavīsati ghosā nāma.

Ettha ca vaggānaṃ dutiyacatutthā dhanitātipi vuccanti, itare sithilāti. Vināso lopo. Rassassarā sakadīghehi aññamaññaṃ savaṇṇā nāma, ye sarūpātipi vuccanti. Sarānantaritāni byañjanāni saṃyogo. Dhātuppaccayavibhattivajjitamatthavaṃ liṅgaṃ. Vibhatyantaṃ padaṃ. Iccevamādi.

Iti saññāvidhānaṃ.

 


Sarasandhividhāna

Atha sarasandhi vuccate.

Loka aggapuggalo, paññā indriyaṃ, tīṇi imāni, no hi etaṃ, bhikkhunī ovādo, mātu upaṭṭhānaṃ, sametu āyasmā, abhibhū āyatanaṃ, dhanā me atthi, sabbe eva, tayo assu dhammā, asanto ettha na dissanti itīdha sarādisaññāyaṃ sabbasandhikaraṇaṭṭhāne byañjanaviyojanatthaṃ paribhāsamāha.

12.Pubbamadhoṭhitamassaraṃ sarena viyojaye.

Sarenāti nissakke karaṇavacanaṃ, sahayoge vā, sandhitabbe sarasahitaṃ pubbabyañjanaṃ anatikkamanto adhoṭhitamassarañca katvā sarato viyojayeti sarato byañjanaṃ viyojetabbaṃ. Ettha ca assaraggahaṇasāmatthiyena ‘‘byañjana’’nti laddhaṃ.

13.Sarā sare lopaṃ.

Sarā kho sabbepi sare pare ṭhite lopaṃ papponti. Lopoti adassanaṃ anuccāraṇaṃ. Ettha sarāti kāriyīniddeso. Bahuvacanaṃ panettha ekekasmiṃ sare pare bahūnaṃ lopañāpanatthaṃ. Sareti nimittaniddeso, nimittasattamī cāyaṃ, nimittopādānasāmatthiyato vaṇṇakālabyavadhāne sandhikāriyaṃ na hoti. Lopanti kāriyaniddeso, idaṃ pana suttaṃ upari paralopavidhānato pubbalopavidhānanti daṭṭhabbaṃ, evaṃ sabbattha sattamīniddese pubbasseva vidhi, na parassa vidhānanti veditabbaṃ.

‘‘Assaraṃ, adhoṭhita’’nti ca vattate, siliṭṭhakathane paribhāsamāha.

14.Naye paraṃ yutte.

Sararahitaṃ kho byañjanaṃ adhoṭhitaṃ parakkharaṃ naye yutte ṭhāneti paranayanaṃ kātabbaṃ. Ettha yuttaggahaṇaṃ niggahītanisedhanatthaṃ, tena ‘‘akkocchi maṃ avadhi ma’’ntiādīsu paranayanasandeho na hoti.

Lokaggapuggalo, paññindriyaṃ, tīṇimāni, nohetaṃ, bhikkhunovādo, mātupaṭṭhānaṃ, sametāyasmā, abhibhāyatanaṃ, dhanā matthi, sabbeva, tayassu dhammā, asantettha na dissanti.

Yassa idāni, saññā iti, chāyā iva, kathā eva kā, iti api, assamaṇī asi, cakkhu indriyaṃ, akataññū asi, ākāse iva, te api, vande ahaṃ, so ahaṃ, cattāro ime, vasalo iti, moggallāno āsi bījako, pāto evātīdha pubbalope sampatte ‘‘sare’’ti adhikāro, idha pana ‘‘atthavasā vibhattivipariṇāmo’’ti katvā ‘‘saro, saramhā, lopa’’nti ca vattamāne –

15.Vā paro asarūpā.

Asamānarūpamhā saramhā paro saro lopaṃ pappoti vā. Samānaṃ rūpaṃ assāti sarūpo, na sarūpo asarūpo, asavaṇṇo . Yasmā pana mariyādāyaṃ, abhividhimhi ca vattamāno āupasaggo viya saddo dvidhā vattate, katthaci vikappe, katthaci yathāvavatthitarūpapariggahe, idha pana pacchime, tato niccamaniccamasantañca vidhimettha saddo dīpeti. ‘‘Naye paraṃ yutte’’ti paraṃ netabbaṃ.

Yassadāni yassa idāni, saññāti saññā iti, chāyāva chāyā iva, kathāva kā kathā eva kā, itīpi iti api, assamaṇīsi assamaṇī asi. Cakkhundriya miti niccaṃ. Akataññūsi akataññū asi, ākāseva ākāse iva, tepi te api, vandehaṃ vande ahaṃ, sohaṃ so ahaṃ, cattārome cattāro ime, vasaloti vasalo iti, moggallānosi bījako moggallāno āsi bījako, pātova pāto eva.

Idha na bhavati – pañcindriyāni, saddhindriyaṃ, sattuttamo, ekūnavīsati, yassete, sugatovādo, diṭṭhāsavo, diṭṭhogho, cakkhāyatanaṃ, taṃ kutettha labbhā iccādi.

Bhavati ca vavatthitavibhāsāya.

Avaṇṇato sarodānī-tīvevādiṃ vinā paro;

Na luppataññato dīgho, āsevādivivajjito.

Bandhussa iva, upa ikkhati, upa ito, ava icca, jina īritaṃ, na upeti, canda udayo, yathā udake itīdha pubbāvaṇṇassarānaṃ lope kate ‘‘paro, asarūpe’’ti ca vattate, tathā ‘‘ivaṇṇo yaṃ navā’’ti ito ivaṇṇaggahaṇañca, ‘‘vamodudantāna’’nti ito uggahaṇañca sīhagatiyā idhānuvattetabbaṃ.

16.Kvacāsavaṇṇaṃ lutte.

Ivaṇṇabhūto, ukārabhūto ca paro saro asarūpe pubbassare lutte kvaci asavaṇṇaṃ pappoti. Natthi savaṇṇā etesanti asavaṇṇā, ekārokārā, tattha ṭhānāsannavasena ivaṇṇukārānamekārokārā honti.

Bandhusseva, upekkhati, upeto, avecca, jineritaṃ, nopeti, candodayo, yathodake. Kvacīti kiṃ? Tatrime, yassindriyāni, mahiddhiko, sabbītiyo, tenupasaṅkami, lokuttaro. Lutteti kiṃ? Cha ime dhammā, yathā idaṃ, kusalassa upasampadā. Asarūpeti kiṃ? Cattārimāni, mātupaṭṭhānaṃ.

Ettha ca satipi heṭṭhā ggahaṇe kvacikaraṇato avaṇṇe eva lutte idha vuttavidhi hotīti daṭṭhabbaṃ. Tato idha na bhavati – diṭṭhupādānaṃ, pañcahupāli, mudindriyaṃ, yo missaroti.

Tatra ayaṃ, buddha anussati, sa atthikā, paññavā assa, tadā ahaṃ, yāni idha bhūtāni, gacchāmi iti, ati ito, kikī iva, bahu upakāraṃ, madhu udakaṃ, su upadhāritaṃ, yopi ayaṃ , idāni ahaṃ, sace ayaṃ, appassuto ayaṃ, itara itarena, saddhā idha vittaṃ, kamma upanissayo, tathā upamaṃ, ratti uparato, vi upasamo iccatra pubbassarānaṃ lope kate –

‘‘Kvacī’’ti adhikāro, ‘‘paro, lutte’’ti ca vattate.

17.Dīghaṃ.

Saro kho paro pubbassare lutte kvaci dīghabhāvaṃ pappotīti ṭhānāsannavasena rassassarānaṃ savaṇṇadīgho.

Tatrāyaṃ, buddhānussati, sātthikā, paññavāssa, tadāhaṃ, yānīdha bhūtāni, gacchāmīti, atīto, kikīva, bahūpakāraṃ, madhūdakaṃ, sūpadhāritaṃ, yopāyaṃ, idānāhaṃ, sacāyaṃ, appassutāyaṃ, itarītarena, saddhīdha vittaṃ, kammūpanissayo, tathūpamaṃ, rattūparato, vūpasamo.

Kvacīti kiṃ? Aciraṃ vata’yaṃ kāyo, kimpimāya, tīṇimāni, pañcasupādānakkhandhesu, tassattho, pañcaṅgiko, munindo, satindriyaṃ, lahuṭṭhānaṃ, gacchāmahaṃ, tatridaṃ, pañcahupāli, natthaññaṃ. Lutteti kiṃ? Yathā ayaṃ, nimi iva rājā, kikī iva, su upadhāritaṃ.

Lokassa iti, deva iti, vi ati patanti, vi ati nāmenti, saṅghāṭi api, jīvitahetu api, vijju iva, kiṃsu idha vittaṃ, sādhu iti itīdha parassarānaṃ lope kate –

‘‘Lutte, dīgha’’nti ca vattate.

18.Pubbo ca.

Pubbo saro parassare lutte kvacidīghaṃ pappoti. Caggahaṇaṃ luttadīghaggahaṇānukaḍḍhanatthaṃ, taṃ ‘‘cānukaḍḍhitamuttaratra nānuvattate’’ti ñāpanatthaṃ.

Lokassāti, devāti, vītipatanti, vītināmenti, saṅghāṭīpi, jīvitahetūpi, vijjūva, kiṃsūdha vittaṃ, sādhūti.

Kvacīti kiṃ? Yassadāni, itissa, idānipi, tesupi, cakkhundriyaṃ, kinnumāva.

Adhigato kho me ayaṃ dhammo, putto te ahaṃ, te assa pahīnā, pabbate ahaṃ, ye assa itīdha pubbalope sampatte –

19.Yamedantassādeso.

Ekārassa padantabhūtassa ṭhāne sare pare kvaci yakārādeso hoti. Akāremeteyesaddādissevāyaṃ vidhi, yanti yaṃ rūpaṃ, e eva anto edanto, ādesiṭṭhāne ādissatīti ādeso. ‘‘Byañjane’’ti adhikicca ‘‘dīgha’’nti dīgho.

Adhigato kho myāyaṃ dhammo, putto tyāhaṃ, tyāssa pahīnā, pabbatyāhaṃ, yyāssa.

Kvacīti kiṃ? Te nāgatā, puttā matthi. Antaggahaṇaṃ kiṃ? Dhammacakkaṃ pavattento, damento cittaṃ.

Yāvatako assa kāyo, tāvatako assa byāmo, ko attho, atha kho assa, ahaṃ kho ajja, yo ayaṃ, so assa, so eva, yato adhikaraṇaṃ, anu addhamāsaṃ, anu eti, su āgataṃ, su ākāro, du ākāro, cakkhu āpāthaṃ, bahu ābādho, pātu akāsi, na tu evātīdha –

20.Vamodudantānaṃ.

Okārukārānaṃ antabhūtānaṃ sare pare kvaci vakārādeso hoti. Ka kha ya tasaddādiokārassedaṃ gahaṇaṃ.

Yāvatakvassa kāyo, tāvatakvassa byāmo, kvattho, atha khvassa, ahaṃ khvajja, yvāyaṃ, svassa, sveva, yatvādhikaraṇaṃ, anvaddhamāsaṃ, anvebhi, svāgataṃ, svākāro, dvākāro, cakkhvāpāthaṃ, bahvābādho, pātvākāsi, na tveva.

Kvacīti kiṃ? Ko attho, atha kho aññatarā, yohaṃ, sohaṃ, cattārome, sāgataṃ, sādhāvuso, hotūti. Antaggahaṇaṃ kiṃ? Savanīyaṃ, viravanti.

Paṭisanthāravutti assa, sabbā vitti anubhuyyate, vi añjanaṃ, vi ākato, nadī āsanno itīdha maṇḍūkagatiyā ‘‘asarūpe’’ti vattate.

21.Ivaṇṇo yaṃ navā.

Pubbo ivaṇṇo asarūpe sare pare yakāraṃ pappoti navā. I eva vaṇṇo ivaṇṇo, navāsaddo kvacisaddapariyāyo.

Paṭisanthāravutyassa, sabbā vityānubhuyyate, byañjanaṃ, byākato, nadyāsanno.

Navāti kiṃ? Pañcahaṅgehi, tāni attani, gacchāmahaṃ, muttacāgī anuddhato. Asarūpeti kiṃ? Itihidaṃ, aggīva, atthīti.

Ati antaṃ, ati odātā, pati ayo, pati āharati, pati eti, iti assa, iti etaṃ, itiādi itīdha ‘‘ivaṇṇo yaṃ navā’’ti yakārādese sampatte –

22.Sabbo canti.

Atipatiitīnaṃ tisaddassedaṃ gahaṇaṃ.

Sabbo tiicceso saddo sare pare kvaci cakāraṃ pappoti. ti niddesato akatayakārassevāyaṃ vidhi, itarathā kvaciggahaṇassa ca ‘‘atissa cantassā’’tisuttassa ca niratthakatā siyā. ‘‘Paradvebhāvo ṭhāne’’ti dvittaṃ.

Accantaṃ , accodātā, paccayo, paccāharati, pacceti, iccassa, iccetaṃ, iccādi.

Kvacīti kiṃ? Itissa, iti ākaṅkhamānena.

‘‘Te na vāivaṇṇe’’ti ito ‘‘na ivaṇṇe’’ti ca vattate.

23.Atissa cantassa.

Atiiccetassa antabhūtassa tisaddassa ivaṇṇe pare ‘‘sabbo caṃ tī’’ti vuttarūpaṃ na hoti. Atissāti atiupasaggānukaraṇametaṃ. Tenevettha vibhattilopābhāvo. Ettha ca antasaddo saddavidhinisedhappakaraṇato atisaddantabhūtaṃ tisaddameva vadati, na ivaṇṇanti daṭṭhabbaṃ, itarathā idaṃ suttameva niratthakaṃ siyā.

‘‘Ivaṇṇo yaṃ navā’’tīdha, asarūpādhikārato;

Ivaṇṇassa sarūpasmiṃ, deso ca na sambhave.

Cakāro anuttasamuccayattho, tena itipatīnamantassa ca na hoti. Ati isigaṇo atīsigaṇo, evaṃ atīto, atīritaṃ, itīti, itīdaṃ, patīto.

Abhi akkhānaṃ, abhi uggato, abhi okāso itīdha yakāre sampatte –

‘‘Sare’’ti vattate.

24.Abbho abhi.

Abhiiccetassa sabbassa sare pare abbhādeso hoti.

‘‘Abhī’’ti paṭhamantassa, vuttiyaṃ chaṭṭhiyojanaṃ;

Ādesāpekkhato vuttaṃ, ‘‘aṃmo’’tiādike viya.

Pubbassaralopo , abbhakkhānaṃ, abbhuggato, abbhokāso.

Adhi agamā, adhi upagato, adhi ogāhetvā itīdha

25.Ajjho adhi.

Adhiiccetassa sabbassa sare pare ajjhādeso hoti. Ajjhagamā, ajjhupagato, ajjhogāhetvā.

Abhi icchitaṃ, adhi īritaṃ itīdha

‘‘Abbho abhi, ajjho adhī’’ti ca vattate.

26.Te na vā ivaṇṇe.

Te ca kho abhiadhiiccete upasaggā ivaṇṇe pare abbho ajjhoiti vuttarūpā na honti vā. Saralopaparanayanāni. Abhicchitaṃ, adhīritaṃ. ti kiṃ? Abbhīritaṃ, ajjhiṇamutto, ajjhiṭṭho.

Ekamidha ahantīdha

27.Do dhassa ca.

Dhaiccetassa sare pare kvaci dakāro hoti. Ekasaddato parassa idhassa dhakārassevāyaṃ, saralopadīghā. Ekamidāhaṃ. Kvacīti kiṃ? Idheva.

Casaddena kvaci sādhussa dhassa hakāro, yathā – sāhu dassanaṃ.

Yathā eva tathā evātīdha

‘‘Navā’’ti vattate, ‘‘saramhā’’ti ca.

28.Evādissari pubbo ca rasso.

Yathātathādvayaparassedaṃ gahaṇaṃ. Dīghasaramhā parassa evasaddādibhūtassa ekārassa rikāro hoti, pubbo ca saro rasso hoti navā. Yathariva, tathariva. Navāti kiṃ? Yatheva, tatheva.

Ti antaṃ,ti addhaṃ, aggi agāre, sattamī atthe, pañcamī antaṃ, du aṅgikaṃ, bhikkhu āsane, puthu āsane, sayambhū āsane itīdha yavādesesu sampattesu –

‘‘Saññā’’ti vattate.

29.Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇauvaṇṇaiccete yathākkamaṃ jhalasaññā honti. Vaṇṇaggahaṇaṃ savaṇṇaggahaṇatthaṃ.

Jhalasaññā pasaññāva, na liṅgantaṃva nissitā;

Ākhyāte liṅgamajjhe ca, dviliṅgante ca dassanā.

30.Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iyauvaiccete ādesā honti vā sare pare, saralopo.

Tiyantaṃ, tiyaddhaṃ, aggiyāgāre, sattamiyatthe, pañcamiyantaṃ, duvaṅgikaṃ, bhikkhuvāsane, puthuvāsane, sayambhuvāsane. ti kiṃ? Agyāgāre, sattamīatthe, bhikkhuāsane nisīdati.

Go ajinaṃ, go eḷakaṃ itīdha

‘‘Go, avo, samāse’’ti ca vattate.

31.Osare ca.

Goiccetassa okārassa sare pare avādeso hoti samāse. Gavājinaṃ, gaveḷakaṃ. Casaddaggahaṇena uvaṇṇassa uvaavādesā. Yathā – bhuvi, pasavo.

Putha evātīdha

32.Go sare puthassāgamo kvaci.

Puthaiccetassa nipātassa ante kvaci gakārāgamo hoti sare pare. Āgacchatīti āgamo, asantuppatti āgamo. Ettha ca ‘‘sare’’ti nimittāsannavasena puthassa anteti labbhati. Puthageva, putha eva.

Pā evātīdha

‘‘Sare, go, āgamo, kvacī’’ti ca vattate.

33.Pāssa canto rasso.

iccetassa ante sare pare kvaci gakārāgamo hoti, ssa anto ca saro rasso hoti. Pageva vutyassa, pā eva.

‘‘Vā, sare’’ti ca vattate.

34.Yava ma da na ta ra lā cāgamā.

Sare pare yakārādayo aṭṭha āgamā honti vā. Casaddena gakārāgamo ca, vavatthitavibhāsatthoyaṃ saddo.

Tattha yakārāgamo yathādibho ikārekārādīsu. Yathā idaṃ yathayidaṃ, byañjaneti adhikicca ‘‘rassa’’nti rassattaṃ, yathā idaṃ vā, yathā eva, yathāyeva, yatheva, evaṃ māyidaṃ, māyevaṃ, taṃyidaṃ, taṃyeva, nayidaṃ, nayimassa, nayimāni, navayime dhammā, buddhānaṃyeva, santiyeva, bodhiyāyeva, satiyeva, pathavīyeva, dhātuyeva, tesuyeva, soyeva, pāṭiyekkaṃ.

Tathā sare vipariyādito ca. Vi añjanā viyañjanā, byañjanā vā, evaṃ viyākāsi, byākāsi. Pariantaṃ pariyantaṃ, evaṃ pariyādānaṃ, pariyuṭṭhānaṃ, pariyesati, pariyosānamiti niccaṃ. Ni āyogo niyāyogo. Idha na bhavati, parikkhato, upaparikkhati.

Vakāro tisaddādito avaṇṇukāresu. Ti aṅgulaṃ tivaṅgulaṃ, evaṃ tivaṅgikaṃ, bhūvādayo, migī bhantā vudikkhati, pavuccati, pāguññavujutā.

Makāro lahuppabhutito sare chandānurakkhaṇādimhi. Lahu essati lahumessati, evaṃ garumessati, idhamāhu, kena te idha mijjhati, bhadro kasāmiva, ākāse mabhipūjayi, ekamekassa, yena midhekacce, āsatimeva.

Dakārouupasagga saki kenaci kiñci kismiñci koci sammā yāva tāva puna ya te’tattasādīhi. Uupasaggato niccaṃ, u aggo udaggo, evaṃ udayo, udapādi, udāhaṭaṃ, udito, udīritaṃ, udeti.

Nipātato ca, saki eva sakideva, evaṃ sakadāgāmi, mahāvuttisuttena ikārassa akāro. Tathā kenacideva, kiñcideva, kismiñcideva, kocideva, sammā attho sammadattho, rassattaṃ. Evaṃ sammadakkhāto, sammadaññā vimuttānaṃ, sammadeva, yāvadatthaṃ, yāvadeva, tāvadeva, punadeva.

Nāmato, yadatthaṃ, tadatthaṃ, yadantarā, tadantarā, tadaṅgavimutti, etadatthaṃ, attadatthaṃ, sadatthapasuto siyā. Yatetattasehi samāseyeva.

Ādisaddena aññadatthaṃ, manasādaññā vimuttānaṃ, bahudeva rattiṃ, ahudeva bhayaṃ.

ti kiṃ? Kenaci atthakāmena, sammā aññāya, yāvāhaṃ, tāvāhaṃ, punāparaṃ, attatthaṃ.

Nakāro āyatādimhi. Ito āyati ito nāyati, ciraṃ nāyati.

Takāro yasmā tasmā ajjādito ihaggādimhi. Yasmātiha, tasmātiha, ajjatagge.

Rakāro ni dupātu puna dhī pāta caturādito. Ni antaraṃ nirantaraṃ, evaṃ nirālayo, nirindhano, nirīhakaṃ, niruttaro, nirojaṃ. Du atikkamo duratikkamo, durāgataṃ, duruttaṃ. Pāturahosi, pāturahesuṃ. Punarāgaccheyya, punaruttaṃ, punareva, punareti. Dhiratthu. Pātarāso.

Catusaddādito, caturaṅgikaṃ, caturārakkhā, caturiddhipādapaṭilābho, caturoghanittharaṇatthaṃ. Bhatturatthe, vuttiresā, pathavīdhāturevesā.

Tathā sarato ivevesu chandānurakkhaṇe. Nakkhattarājāriva tārakānaṃ, vijjurivabbhakūṭe, āraggeriva sāsapo, sāsaporiva āragge, usabhoriva, sabbhireva samāsetha.

ti kiṃ? Dvādhiṭṭhitaṃ, pātvākāsi, punapi.

Lakāro chasaṅkhyāhi. Laḷānamaviseso. Cha abhiññā chaḷabhiññā, chaḷaṅgaṃ, chaḷāsīti, chaḷaṃsā, saḷāyatanaṃ.

ti kiṃ? Cha abhiññā.

Iti sarasandhividhānaṃ niṭṭhitaṃ.


 

Pakatisandhividhāna

Atha sarānameva sandhikāriye sampatte pakatibhāvo vuccate.

‘‘Sarā, pakatī’’ti ca vattate.

35.Sare kvaci.

Sarā kho sare pare kvaci chandabhedāsukhuccāraṇaṭṭhāne, sandhicchārahitaṭṭhāne ca pakatirūpāni honti, na lopādesavikāramāpajjanteti attho.

Tattha pakatiṭṭhānaṃ nāma ālapanantā anitismiṃ acchandānurakkhaṇe asamāse padantadīghā ca ikārukārā ca nāmapadantātītakriyādimhīti evamādi.

Ālapanantesu tāva – katamā cānanda aniccasaññā, katamā cānanda ādīnavasaññā, sāriputta idhekacco, ehi sivika uṭṭhehi, upāsakā idhekacco, bhoti ayye, bhikkhu arogaṃ tava sīlaṃ, siñca bhikkhu imaṃ nāvaṃ, bhikkhave evaṃ vadāmi, pañcime gahapatayo ānisaṃsā iccevamādīsu pakatibhāvo, pubbassaralopayavādesādayo na honti.

Kvaciggahaṇena itismiṃ chandānurakkhaṇe sandhi hoti, yathā – sakkā devīti, namo te buddha vīratthu.

Sareti kiṃ? Sādhu mahārājāti, evaṃ kira bhikkhūti.

Asamāse padantadīghesu – āyasmā ānando gāthā ajjhabhāsi, devā ābhassarā yathā, tevijjā iddhippattā ca, bhagavā uṭṭhāyāsanā, bhagavā etadavoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhūtavādī atthavādī, yaṃ itthī arahā assa, sāmāvatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhūujjhāyiṃsu, bhikkhū evamāhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amatapadaṃ, saṅgho āgacchatu, ko imaṃ pathaviṃ viccessati, āloko udapādi, eko ekāya, cattāro oghā.

Nipātesupi – are ahampi, sace imassa kāyassa, no abhikkamo, aho acchariyo, atho anto ca, atha kho āyasmā, atho oṭṭhavacittakā, tato āmantayī satthā.

Kvaciggahaṇena akāra itīvevetthādīsu sandhipi. Yathā – āgatattha, āgatamhā, katamāssu cattāro, appassutāyaṃ puriso, itthīti, ca marīva, sabbeva, sveva, eseva nayo, parisuddhetthāyasmanto, nettha, taṃ kutettha labbhā, sacesa brāhmaṇa, tathūpamaṃ, yathāha.

Asamāseti kiṃ? Jivhāyatanaṃ, avijjogho, itthindriyaṃ, abhibhāyatanaṃ, bhayatupaṭṭhānaṃ. Acchandānurakkhaṇeti kiṃ? Saddhīdha vittaṃ purisassa seṭṭhaṃ, yo missaro.

Nāmapadantaikārukāresu – gāthāhi ajjhabhāsi, pupphāni āhariṃsu, satthu adāsi.

Kvacīti kiṃ? Manasākāsi.

36.Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpā hontīti yebhuyyena dīgharassalopehi vikārābhāvo. Yathā – accayo, paccayo, bhāsati vā karoti vā, vedanākkhandho, bhāgyavā, bhadro kasāmiva, dīyati, tuṇhībhūto, so dhammaṃ deseti.

Iti pakatisandhividhānaṃ niṭṭhitaṃ.

 


Byañjanasandhividhāna

Atha byañjanasandhi vuccate.

‘‘Byañjane’’ti adhikāro, ‘‘sarā, kvacī’’ti ca vattate.

37.Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ pappontīti suttasukhuccāraṇachandānurakkhaṇaṭṭhānesu dīgho.

Tyassa pahīnā tyāssa pahīnā, svassa svāssa, madhuva maññati bālo madhuvā maññatī bālo, tathā evaṃ gāme munī care, khantī paramaṃ tapo titikkhā, na maṅkū bhavissāmi, svākkhāto, yvāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca suhujū ca, anūpaghāto, dūrakkhaṃ, dūramaṃ, sūrakkhaṃ, dūharatā.

Kvacīti kiṃ? Tyajja, svassa, patiliyyati.

Yiṭṭhaṃ vā hutaṃ vā loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvī guṇena so itīdha –

Pubbasmiṃyevādhikāre –

38.Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ pappontīti chandānurakkhaṇe, āgame, saṃyoge ca rassattaṃ.

Chandānurakkhaṇe tāva yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāvi guṇena so.

Āgame yathayidaṃ, sammadakkhāto.

Saṃyoge parākamo parakkamo, āsādo assādo, evaṃ taṇhakkhayo, jhānassa lābhimhi, vasimhi, thullaccayo.

Kvacīti kiṃ? Māyidaṃ, manasā daññā vimuttānaṃ, yathākkamaṃ, ākhyātikaṃ, dīyyati, sūyyati.

Eso kho byantiṃ kāhiti, so gacchaṃ na nivattati iccatra –

Tasmiṃyevādhikāre –

39.Lopañcatatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti, tatra lutte ṭhāne akārāgamo ca hoti. Etatasaddantokārassevāyaṃ lopo.

Esa kho byantiṃ kāhiti, sa gacchaṃ na nivattati, evaṃ esa dhammo, esa pattosi, sa muni, sa sīlavā.

Kvacīti kiṃ? Eso dhammo, so muni, so sīlavā.

Casaddena etasaddantassa sarepi kvaci lopo. Yathā – esa attho, esa ābhogo, esa idāni.

Vipariṇāmena ‘‘saramhā, byañjanassā’’ti ca vattate.

40.Paradvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne. Dvinnaṃ bhāvo dvibhāvo, so eva dvebhāvo.

Ettha ca ṭhānaṃ nāma rassākārato paraṃ pa pati paṭikamukusa kudha kī gaha juta ñāsi su sambhū sara sasādīnamādibyañjanānaṃ dvebhāvaṃ, tika taya tiṃsa vatādīnamādi ca, vatu vaṭudisādīnamantañca, u du ni-upasagga ta catu cha santasaddādesādiparañca, apadantā nākāradīghato yakārādi ca,

Yavataṃ talanādīna-mādeso ca sayādinaṃ;

Saha dhātvantassādeso, sīsakāro tapādito.

Chandānurakkhaṇe ca – ghara jhe dhaṃsu bhamādīnamādi ca, rassākārato vaggānaṃ catutthadutiyā ca iccevamādi.

Tattha pa pati paṭīsu tāva – idha pamādo idhappamādo, evaṃ appamādo, vippayutto, suppasanno, sammā padhānaṃ sammappadhānaṃ, rassattaṃ, appativattiyo, adhipatippaccayo, suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno, suppaṭipatti.

Kamādidhātūsu – pakkamo, paṭikkamo, hetukkamo, ākamati akkamati, evaṃ parakkamati, yathākkamaṃ.

Pakkosati, paṭikkosati, anukkosati, ākosati, akkosati.

Akkuddho, atikkodho.

Dhanakkīto, vikkayo, anukkayo.

Paggaho, viggaho, anuggaho, niggaho, candaggaho, diṭṭhiggāho.

Pajjoto, vijjotati, ujjoto.

Kataññū, viññū, paññāṇaṃ, viññāṇaṃ, anuññā, manuññā, samaññā.

Avassayo, nissayo, samussayo.

Appassuto, vissuto, bahussuto, āsavā assavā.

Passambhanto, vissambhati.

Aṭṭassaro, vissarati, anussarati.

Passasanto, vissasanto, mahussasanto, āsāso assāso.

Avissajjento, vissajjento, pariccajanto, upaddavo, upakkiliṭṭho, mittaddu, āyabbayo, udabbahi iccādi.

Saramhāti kiṃ? Sampayutto, sampatijāto, sampaṭicchannaṃ, saṅkamanto, saṅgaho.

Ṭhāneti kiṃ? Mā ca pamādo, patigayhati, vacīpakopaṃ rakkheyya, ye pamattā yathā matā, manopakopaṃ rakkheyya, idha modati, pecca modati.

Tikādīsu – kusalattikaṃ, pītittikaṃ, hetuttikaṃ, vedanāttikaṃ, lokattayaṃ, bodhittayaṃ, vatthuttayaṃ. Ekattiṃsa, dvattiṃsa, catuttiṃsa. Sīlabbataṃ, subbato, sappītiko, samannāgato, punappunaṃ iccādi.

Vatu vaṭu disādīnamante yathā – vattati, vaṭṭati, dassanaṃ, phasso iccādi.

U du ni upasaggādiparesu – ukaṃso ukkaṃso. Dukaraṃ dukkaraṃ, nikaṅkho nikkaṅkhe.

Evaṃ uggataṃ, duccaritaṃ, nijjaṭaṃ, uññātaṃ, unnati, uttaro, dukkaro, niddaro, unnato, duppañño, dubbalo, nimmalo, uyyutto, dullabho, nibbatto, ussāho, dussaho, nissāro.

Tathā takkaro, tajjo, tanninno, tappabhavo, tammayo.

Catukkaṃ, catuddisaṃ, catuppādo, catubbidhaṃ, catussālaṃ.

Chakkaṃ, channavuti, chappadikā, chabbassāni.

Sakkāro, sakkato, saddiṭṭhi, sappuriso, mahabbalo.

Ṭhāneti kiṃ? Nikāyo, nidānaṃ, nivāso, nivāto, tato, catuvīsati, chasaṭṭhi.

Yakārādimhi – nīyyati, sūyyati, abhibhūyya, viceyya, vineyya, dheyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo.

Ādisaddena etto, ettāvatā.

Anākāraggahaṇaṃ kiṃ? Mālāya, dolāya, samādāya.

Ṭhāneti kiṃ? Upanīyati, sūyati, toyaṃ.

Yavatamādese – jāti andho, vipali āso, ani āyo, yadi evaṃ, api ekacce, api ekadā iccatra, ikārassa ‘‘ivaṇṇo yaṃ navā’’ti yakāre kate –

‘‘Sabbassa so dāmhi vā’’ti ito maṇḍūkagatiyā ti vattate.

41.Yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ.

Yakāravantānaṃ talanadakārānaṃ saṃyogabyañjanāni yathākkamaṃ calañajakārattamāpajjante vā.

Kāraggahaṇaṃ yavataṃ sakāra ka ca ṭa pavaggānaṃ sakārakacaṭapavaggādesatthaṃ, tathā yavataṃ ta dha ṇakārānaṃ cha jhañakārādesatthañca, tato yavatamādesassa anena dvibhāvo.

Jaccandho, vipallāso, aññāyo, yajjevaṃ, appekacce appekadā.

ti kiṃ? Paṭisanthāravutyassa, bālyaṃ, ālasyaṃ.

Saramhāti kiṃ? Añāyo, ākāsānañcāyatanaṃ.

Tapādito simhi – tapassī, yasassī.

Chandānurakkhaṇe – nappajjahe vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatinti.

Vaggacatutthadutiyesu pana tasmiṃyevādhikāre ‘‘paradvebhāvo ṭhāne’’ti ca vattate.

Vaggacatutthadutiyānaṃ sadisavasena dvibhāve sampatte niyamatthamāha.

42.Vagge ghosāghosānaṃ tatiyapaṭhamā.

Saramhā parabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ yathākkamaṃ vaggatatiya paṭhamakkharā dvibhāvaṃ gacchanti ṭhāneti ṭhānāsannavasena tabbagge tatiyapaṭhamāva honti.

Ettha ca sampatte niyamattā ghosāghosaggahaṇena catutthadutiyāva adhippetā, itarathā aniṭṭhappasaṅgosiyā. Tena ‘‘kataññū, tannayo, tammayo’’tiādīsu vaggapañcamānaṃ satipi ghosatte tatiyappasaṅgona hoti, ṭhānādhikārato vā.

Gharādīsu pa u du niādiparacatutthesu tāva – pagharati paggharati, evaṃ uggharati, ugghāṭeti, dugghoso, nigghoso, eseva cajjhānaphalo, paṭhamajjhānaṃ, abhijjhāyati, ujjhāyati, viddhaṃseti, uddhaṃsito, uddhāro, niddhāro, niddhano, niddhuto, vibbhanto, ubbhato, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catuddhā, cabhubbhi, chaddhā, saddhammo, sabbhūto, mahaddhano, mahabbhayaṃ.

Yavata mādesādīsu – bojjhaṅgā, āsabbhaṃ, bujjhitabbaṃ, bujjhati.

Ṭhāneti kiṃ? Sīlavantassa jhāyino, ye jhānappasutā dhīrā, nidhānaṃ, mahādhanaṃ.

Rassākāratoparaṃ vaggadutiyesu – pañca khandhā pañcakkhandhā, evaṃrūpakkhandho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Setachattaṃ setacchattaṃ, evaṃ sabbacchannaṃ, vicchinnaṃ, bodhicchāyā, jambucchāyā, samucchedo. Tatra ṭhito tatraṭṭhito, evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, adhiṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito, suppaṭṭhāno. Yasatthero, yattha, tattha, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ, catuttho, kuttha. Papphoṭeti, mahapphalaṃ, nipphalaṃ, vipphāro, paripphuseyya, madhupphāṇitaṃ.

Ākārato – ākhāto ākkhāto, evaṃ taṇhākkhayo, āṇākkhettaṃ, saññākkhandho, āchādayati, ācchādayati, evaṃ ācchindati, nāvāṭṭhaṃ, āttharati, āpphoṭeti.

Saramhāti kiṃ? Saṅkhāro, taṅkhaṇe, sañchannaṃ, taṇṭhānaṃ, santhuto, tamphalaṃ.

Ṭhāneti kiṃ? Pūvakhajjakaṃ, tassa chaviyādīni chinditvā, yathā ṭhitaṃ, kathaṃ, kammaphalaṃ.

Nikamati, nipatti, nicayo, nicarati, nitaraṇaṃ iccatra – ‘‘do dhassa cā’’ti ettha caggahaṇassa bahulatthattā tena caggahaṇena yathāpayogaṃ bahudhā ādeso siyā.

Yathā – ni upasaggato kamu pada ci cara tarānaṃ paṭhamassa vaggadutiyo iminā dvittaṃ, nikkhamati, nipphatti, nicchayo, niccharati, nittharaṇaṃ.

Tathā bo vassa kuva diva siva vajādīnaṃ dvirūpassāti vakāradvayassa bakāradvayaṃ, yathā – kubbanto, evaṃ kubbāno, kubbanti, sadhātvantayādesassa dvittaṃ. Divati dibbati, evaṃ dibbanto, sibbati, sibbanto, pavajati pabbajati, pabbajanto, nivānaṃ nibbānaṃ, nibbuto, nibbindati, udabbayaṃ iccādi.

Lo rassa pari taruṇādīnaṃ kvaci. Paripanno palipanno, evaṃ palibodho, pallaṅkaṃ, taruṇo taluno, mahāsālo, māluto, sukhumālo.

Ṭo tassa dukkatādīnaṃ kvaci. Yathā – dukkataṃ dukkaṭaṃ, evaṃ sukaṭaṃ, pahaṭo, patthaṭo, uddhaṭo, visaṭo iccādi.

Ko tassa niyatādīnaṃ kvaci. Niyato niyako.

Yo jassa nijādissa vā, nijaṃputtaṃ niyaṃputtaṃ.

Ko gassa kulūpagādīnaṃ, kulūpago kulūpako.

Tathā ṇo nassa pa pariādito. Panidhānaṃ paṇidhānaṃ, evaṃ paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo, ninnayo niṇṇayo, evaṃ uṇṇato, oṇato iccādi.

Patiaggi, patihaññati itīdha –

43.Kvaci paṭi patissa.

Patiiccetassa upasaggassa sare vā byañjane vā pare kvaci paṭiādeso hoti pubbassaralopo. Paṭaggi, paṭihaññati.

Kvacīti kiṃ? Paccattaṃ, patilīyati.

Puthajano puthabhūtaṃ itīdha ‘‘anto’’ti vattate.

44.Puthassubyañjane.

Puthaiccetassa anto saro ukāro hoti byañjane pare, dvittaṃ. Puthujjano, puthubhūtaṃ.

Byañjaneti kiṃ? Putha ayaṃ. ‘‘Puthassa a putha’’iti samāseneva siddhe puna antaggahaṇādhikārena kvaci aputhantassāpi uttaṃ sare.

Mano aññaṃ manuññaṃ, evaṃ imaṃ evumaṃ, paralopo, iti evaṃ itvevaṃ, ukārassa vakāro.

Avakāso, avanaddho, avavadati, avasānamitīdha –

‘‘Kvaci byañjane’’ti ca vattate.

45.O avassa.

Avaiccetassa upasaggassa okāro hoti kvaci byañjane pare. Okāso, onaddho, ovadati, osānaṃ.

Kvacīti kiṃ? Avasānaṃ, avasussatu.

Byañjaneti kiṃ? Avayāgamanaṃ, avekkhati.

Avagate sūriye, avagacchati, avagahetvā itīdha –

‘‘Avasse’’ti vattate oggahaṇañca.

46.Tabbiparītūpapade byañjane ca.

Avasaddassa upapade tiṭṭhamānassa tassokārassa viparīto ca hoti byañjane pare.

Tassa viparīto tabbiparīto, upoccāritaṃ padaṃ upapadaṃ, okāraviparītoti ukārassetaṃ adhivacanaṃ. Casaddo katthaci nivattanattho, dvittaṃ. Uggate sūriye, uggacchati, uggahetvā.

Atippakho tāva, parasataṃ, parasahassaṃ itīdha –

‘‘Āgamo’’ti vattate.

47.Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hotīti atippa parasaddehi okārāgamo ‘‘yavamada’’iccādisutte casaddena atippato gakārāgamo ca.

Atippago kho tāva, parosataṃ, parosahassaṃ, ettha ‘‘sarā sare lopa’’nti pubbassaralopo.

Manamayaṃ, ayamayaṃ itīdha ‘‘manogaṇādīna’’nti vattate.

48.Etesamo lope.

Etesaṃ manogaṇādīnamanto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, evaṃ manoseṭṭhā, ayopatto, tapodhano, tamonudo, siroruho, tejokasiṇaṃ, rajojallaṃ, ahorattaṃ, rahogato.

Ādisaddena āpodhātu, vāyodhātu.

Sīhagatiyā dhikārato idha na bhavati, manamattena manacchaṭṭhānaṃ, ayakapallaṃ, tamavinodano, manaāyatanaṃ.

Iti byañjanasandhividhānaṃ niṭṭhitaṃ.

 


Niggahītasandhividhāna

Atha niggahītasandhi vuccate.

Taṇhaṃ karo, raṇaṃ jaho, saṃ ṭhito, jutiṃ dharo, saṃ mato itīdha ‘‘niggahīta’’nti adhikāro, ‘‘byañjane’’ti vattate.

49.Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahītaṃ kho vaggantaṃ vā pappotīti nimittānusvarānaṃ ṭhānāsannavasena tabbaggapañcamo hoti. Vavatthitavibhāsatthoyaṃ saddo. Tena ‘‘taṇhaṅkaro, raṇañjaho, saṇṭhito, jutindharo, sammato’’tiādīsu niccaṃ.

Taṅkaroti taṃ karoti, taṅkhaṇaṃ taṃkhaṇaṃ, saṅgaho saṃgaho, taṅghataṃ taṃ ghataṃ. Dhammañcare dhammaṃ care, tañchannaṃ taṃ channaṃ, tañjātaṃ taṃ jātaṃ, taññāṇaṃ taṃ ñāṇaṃ. Taṇṭhānaṃ taṃ ṭhānaṃ, taṇḍahati bhaṃ ḍahati. Tantanoti taṃ tanoti, tanthiraṃ taṃ thiraṃ, tandānaṃ taṃ dānaṃ, tandhanaṃ taṃ dhanaṃ, tanniccutaṃ taṃ niccutaṃ. Tampatto taṃ patto, tamphalaṃ taṃ phalaṃ, tesambodho tesaṃ bodho, sambhūto saṃbhūto, tammittaṃ taṃ mittaṃ. Kiṅkato kiṃ kato, dātuṅgato dātuṃ gatoti evamādīsu vikappena.

Idha na bhavati, na taṃ kammaṃ kataṃ sādhu, saraṇaṃ gacchāmi.

Sati copari ggahaṇe vijjhantare vā idha ggahaṇakaraṇamatthantaraviññāpanatthaṃ, tena niggahītassa saṃupasaggapumantassa le lakāro. Yathā – paṭisaṃlīno paṭisallīno, evaṃ paṭisallāṇo, sallakkhaṇā, sallekho, sallāpo, puṃliṅgaṃ pulliṅgaṃ.

Paccattaṃ eva, taṃ eva, tañhi tassa, evañhi vo itīdha ‘‘vā’’ti adhikāro.

50.Eheñaṃ.

Ekārahakāre pare niggahītaṃ kho ñakāraṃ pappoti vā, ekāre ñādesassa dvibhāvo.

Paccattaññevapaccattaṃ eva, taññeva taṃ eva, tañhi tassa tañhi tassa, evañhi vo evañhi vo.

Vavatthitavibhāsattā saddassa evahinipātato aññattha na hoti, yathā – evametaṃ, evaṃ hoti.

Saṃyogo, saṃyojanaṃ, saṃyato, saṃyācikāya, yaṃ yadeva, ānantarikaṃ yamāhu itīdha ‘‘ña’’miti vattate.

51.Sa ye ca.

Niggahītaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā, ñādesassa dvittaṃ.

Saññogo saṃyogo, saññojanaṃ saṃyojanaṃ, saññato saṃyato, saññācikāya saṃyācikāya, yaññadeva yaṃ yadeva, ānantarikaññamāhu ānantarikaṃ yamāhu.

saddassa vavatthitavibhāsattāva saṃpadantato ca sabbanāmayakāraparato ca niggahītā aññattha na hoti. Yathā – etaṃ yojanaṃ, taṃ yānaṃ, saraṇaṃ yanti.

Ettha ca ‘‘saha ye cā’’ti vattabbe ‘‘sa ye cā’’ti vacanato suttantesu sukhuccāraṇatthamakkharalopopīti daṭṭhabbaṃ, tena paṭisaṅkhāya yoniso paṭisaṅkhā yoniso, sayaṃ abhiññāya sacchikatvā sayaṃ abhiññā sacchikatvā, pariyesanāya pariyesanātiādi sijjhati.

Taṃ ahaṃ brūmi, yaṃ āhu, dhanaṃ eva, kiṃ etaṃ, nindituṃ arahati, yaṃ aniccaṃ, taṃ anattā, etaṃ avoca, etaṃ eva iccatra –

52.Madā sare.

Niggahītassa kho sare pare makāradakārādesā honti vā. Ettha ca saddādhikārassa vavatthitavibhāsattā dakāro yatetasaddato parasseva.

Tamahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, ninditumarahati, yadaniccaṃ, tadanattā, etadavoca, etadeva.

ti kiṃ? Taṃ ahaṃ, etaṃ eva, akkocchi maṃ avadhi maṃ.

Ettha ca madāti yogavibhāgena byañjanepi vā makāro. Tena ‘‘buddhama saraṇama gacchāmī’’tiādi sijjhati.

Tāsaṃ ahaṃ santike, vidūnaṃ aggaṃ, tassa adāsiṃ ahaṃ itīdha ‘‘sare’’ti vattate.

53.Kvaci lopaṃ.

Niggahītaṃ kho sare pare lopaṃ pappoti kvaci chandānurakkhaṇe sukhuccāraṇaṭṭhāne. Pubbassaralopo, parassa asaṃyogantassa dīgho.

Tāsāhaṃ santike, vidūnaggaṃ, tassa adāsāhaṃ, tathāgatāhaṃ, evāhaṃ, kyāhaṃ.

Kvacīti kiṃ? Evamassa, kimahaṃ.

Ariyasaccānaṃ dassanaṃ, etaṃ buddhānaṃ sāsanaṃ, saṃratto, saṃrāgo, saṃrambho, avisaṃhāro, ciraṃ pavāsiṃ, gantuṃ kāmo, gantuṃ mano itīdha ‘‘kvaci lopa’’nti vattate.

54.Byañjaneca.

Niggahītaṃ kho byañjane ca pare lopaṃ pappoti kvaci chandānurakkhaṇādimhi. Rakārahakāresu upasaggantassa dīgho.

Ariyasaccāna dassanaṃ, etaṃ buddhāna sāsanaṃ, sāratto, sārāgo, sārambho, avisāhāro, cirappavāsiṃ, dvittaṃ, gantukāmo, gantumano.

Kvacīti kiṃ? Etaṃ maṅgalamuttamaṃ.

Kataṃ iti, kiṃ iti, abhinanduṃ iti, uttattaṃ iva, cakkaṃ iva, kaliṃ idāni, kiṃ idāni, tvaṃ asi, idaṃ api, uttariṃ api, dātuṃ api, sadisaṃ eva itīdha ‘‘niggahītamhā, lopa’’nti ca vattate.

55.Paro vā saro.

Niggahītamhā paro saro lopaṃ pappoti vā. Niggahītassa vaggantattaṃ.

Katanti, kinti, abhinandunti, uttattaṃva, cakkaṃva, kalindāni, kindāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadisaṃva.

ti kiṃ? Kataṃ iti, kimiti, dātumapi, sāmaṃ eva.

Ayampi saddassa vavatthitavibhāsattā itīvīdānisīpevādito aññattha na hoti. Yathā – ahaṃ ettha, etaṃ ahosi.

Evaṃ assa te āsavā, pupphaṃ assā uppajjati itīdha sare pare lutte vipariṇāmena ‘‘parasmiṃ, sare, lutte’’ti ca vattate.

56.Byañjanoca visaññogo.

Niggahītamhā parasmiṃ sare lutte byañjano saññogo ce, visaññogova hotīti saṃyogekadesassa purimabyañjanassa lopo.

Dvinnaṃ byañjanānamekatra ṭhiti saññogo, idha pana saṃyujjatīti saññogo, purimo vaṇṇo, vigato saññogo assāti visaññogo, paro.

Evaṃ sa te āsavā, pupphaṃsā uppajjati.

Lutteti kiṃ? Evamassa.

Casaddena tiṇṇaṃ byañjanānaṃ sarūpasaṃyogopi visaññogo hoti. Yathā – agyāgāraṃ, vutyassa.

Cakkhu udapādi, ava siro, yāvacidha bhikkhave, aṇuthūlāni, ta sampayuttā ibhīdha ‘‘sare, āgamo, kvaci, byañjane’’ti ca vattate.

57.Niggahitañca.

Niggahītañca āgamo hoti sare vā byañjane vā kvaci sukhuccāraṇaṭṭhāne. Niggahītassa rassānugatattā rassatoyevāyaṃ.

Cakkhuṃ udapādi, avaṃsiro, yāvañcidha bhikkhave, aṇuṃthūlāni, taṃsampayuttā, evaṃ taṅkhaṇe, taṃsabhāvo.

Kvacīti kiṃ? Na hi etehi, idha ceva.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sanamaṃ itīdha lopādesakāriye sampatte yebhuyyena tadapavādatthamāha.

58.Aṃbyañjane niggahītaṃ.

Niggahītaṃ kho byañjane pare aṃiti hoti.

Akāro uccāraṇattho, ‘‘saralopo’’tiādinā pubbassaralopo vā.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sandhamaṃ.

Idha avuttavisesānampi vuttanayātidesatthamatidesamāha.

59.Anupadiṭṭhānaṃ vuttayogato.

Ye idha amhehi visesato na upadiṭṭhā upasagganipātādayo, tesaṃ vuttayogato vuttanayena sarasandhādīsu vuttanayānusārena rūpasiddhi veditabbā.

Tena ‘‘do dhassa cā’’ti sutte casaddena pariyādīnaṃ rahanādivaṇṇassa vipariyayo yavādīhi, yathā – pariyudāhāsi payirudāhāsi, ariyassa ayirassa, bahvābādho bavhābādho, na abhineyya anabhineyya.

‘‘Taṃ imināpi jānāthā’’ti ettha ‘‘paro vā saro’’ti sare lutte ‘‘tatrākāro’’ti yogavibhāgena akāro niggahītassa dakāro, tadamināpi jānātha iccādi.

Iti niggahītasandhividhānaṃ niṭṭhitaṃ.

Saññāvidhānaṃ sarasandhi sandhi,

Nisedhanaṃ byañjanasandhi sandhi;

Yo niggahītassa ca sandhikappe,

Sunicchayo sopi mayettha vutto.

Iti rūpasiddhiyaṃ sandhikaṇḍo

Paṭhamo.