Pakatisandhividhāna

Atha sarānameva sandhikāriye sampatte pakatibhāvo vuccate.

‘‘Sarā, pakatī’’ti ca vattate.

35.Sare kvaci.

Sarā kho sare pare kvaci chandabhedāsukhuccāraṇaṭṭhāne, sandhicchārahitaṭṭhāne ca pakatirūpāni honti, na lopādesavikāramāpajjanteti attho.

Tattha pakatiṭṭhānaṃ nāma ālapanantā anitismiṃ acchandānurakkhaṇe asamāse padantadīghā ca ikārukārā ca nāmapadantātītakriyādimhīti evamādi.

Ālapanantesu tāva – katamā cānanda aniccasaññā, katamā cānanda ādīnavasaññā, sāriputta idhekacco, ehi sivika uṭṭhehi, upāsakā idhekacco, bhoti ayye, bhikkhu arogaṃ tava sīlaṃ, siñca bhikkhu imaṃ nāvaṃ, bhikkhave evaṃ vadāmi, pañcime gahapatayo ānisaṃsā iccevamādīsu pakatibhāvo, pubbassaralopayavādesādayo na honti.

Kvaciggahaṇena itismiṃ chandānurakkhaṇe sandhi hoti, yathā – sakkā devīti, namo te buddha vīratthu.

Sareti kiṃ? Sādhu mahārājāti, evaṃ kira bhikkhūti.

Asamāse padantadīghesu – āyasmā ānando gāthā ajjhabhāsi, devā ābhassarā yathā, tevijjā iddhippattā ca, bhagavā uṭṭhāyāsanā, bhagavā etadavoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhūtavādī atthavādī, yaṃ itthī arahā assa, sāmāvatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhūujjhāyiṃsu, bhikkhū evamāhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amatapadaṃ, saṅgho āgacchatu, ko imaṃ pathaviṃ viccessati, āloko udapādi, eko ekāya, cattāro oghā.

Nipātesupi – are ahampi, sace imassa kāyassa, no abhikkamo, aho acchariyo, atho anto ca, atha kho āyasmā, atho oṭṭhavacittakā, tato āmantayī satthā.

Kvaciggahaṇena akāra itīvevetthādīsu sandhipi. Yathā – āgatattha, āgatamhā, katamāssu cattāro, appassutāyaṃ puriso, itthīti, ca marīva, sabbeva, sveva, eseva nayo, parisuddhetthāyasmanto, nettha, taṃ kutettha labbhā, sacesa brāhmaṇa, tathūpamaṃ, yathāha.

Asamāseti kiṃ? Jivhāyatanaṃ, avijjogho, itthindriyaṃ, abhibhāyatanaṃ, bhayatupaṭṭhānaṃ. Acchandānurakkhaṇeti kiṃ? Saddhīdha vittaṃ purisassa seṭṭhaṃ, yo missaro.

Nāmapadantaikārukāresu – gāthāhi ajjhabhāsi, pupphāni āhariṃsu, satthu adāsi.

Kvacīti kiṃ? Manasākāsi.

36.Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpā hontīti yebhuyyena dīgharassalopehi vikārābhāvo. Yathā – accayo, paccayo, bhāsati vā karoti vā, vedanākkhandho, bhāgyavā, bhadro kasāmiva, dīyati, tuṇhībhūto, so dhammaṃ deseti.

Iti pakatisandhividhānaṃ niṭṭhitaṃ.