Nepātikapada

Samuccayavikappanapaṭisedhapūraṇādiatthaṃ asatvavācakaṃ nepātikaṃ padaṃ.

Tatra caiti samuccayā’nvācaye’tarītarayogasamāhārā’vadhāraṇādīsu.

iti vikappanū’pamāna samuccaya vavatthitavibhāsāsu.

Na no mā a alaṃ halaṃ iccete paṭisedhanatthe.

Alaṃ pariyatti bhūsanesu ca.

Pūraṇatthaṃ duvidhaṃ atthapūraṇaṃ padapūraṇañca.

Tattha atha khalu vata vatha atho assu yagghe hi carahi naṃ taṃ vā ca tuva vo pana have kīva ha tato yathā sudaṃ kho ve haṃ enaṃ seyyathidaṃ iccevamādīni padapūraṇāni.

Tattha – athaiti pañhā’nantariyā’dhikārādīsu ca.

Khaluiti paṭisedhā’vadhāraṇa pasiddhīsu ca.

Vataiti ekaṃsa khedā’nukampasaṅkappesu ca.

Athoiti anvādese ca.

Hiiti hetu avadhāraṇesu ca.

Tuiti visesa hetu nivattanādīsu ca.

Panaiti visesepi.

Have, veiccete ekaṃsatthepi.

Haṃiti visāda sambhamesupi.

Seyyathidanti taṃ katamanti atthepi.

Atthapūraṇaṃ duvidhaṃ vibhattiyuttaṃ, avibhattiyuttañca.

Atthi sakkā labbhā iccete paṭhamāyaṃ.

Āvuso ambho hambho re are hare jeiccete āmantane.

Divā bhiyyo namo iccete paṭhamāyaṃ, dutiyāyañca.

Sayaṃ sāmaṃ saṃ sammā kinti iccete tatiyatthe, soto dhāpaccayantā ca. Suttaso padaso aniccato dukkhato ekadhā dvidhā iccādi.

Tave tuṃpaccayantā catutthiyā, kātave dātave kātuṃ kāretuṃ dātuṃ dāpetuṃ iccādi.

So topaccayantā pañcamiyatthe, dīghaso oraso rājato vā corato vā iccādi.

To sattamyatthepi, trathādipaccayantā ca. Ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato yatra yattha yahiṃ tatra tattha tahiṃ tahaṃ iccādi.

Samantā sāmantā parito abhito samantato ekajjhaṃ ekamantaṃ heṭṭhā upari uddhaṃ adho tiriyaṃsammukhāparammukhā āvi raho tiro uccaṃ nīcaṃ anto antarā ajjhattaṃ bahiddhā bāhirā bāhiraṃ bahi oraṃ pāraṃ ārā ārakā pacchā pure huraṃ pecca iccete sattamiyā.

Sampati āyati ajja aparajju parajja suve sve parasuve hiyyo pare sajju sāyaṃ pāto kālaṃ kallaṃ divā nattaṃ niccaṃ satataṃ abhiṇhaṃ abhikkhaṇaṃ muhuṃ muhuttaṃ bhūtapubbaṃ purā yadā tadā kadā iccādayo kālasattamiyā. Iti vibhattiyuttāni.

Avibhattiyuttesu ca appeva appevanāma nu iccete saṃsayatthe.

Addhā aññadatthu taggha jātu kāmaṃ sasakkaṃiccete ekaṃsatthe.

Evaiti avadhāraṇe.

Kaccinu’kinnunanukathaṃ kiṃsu kiṃiccete pucchanatthe.

Evaṃ iti itthaṃ iccete nidassane.

Iti hetu vākyaparisamattīsu ca.

Yāva tāva yāvatā tāvatā kittāvatā ettāvatā kīva iccete paricchedanatthe.

Evaṃ sāhu lahu opāyikaṃ patirūpaṃ āma sādhu iti sampaṭicchanatthe.

Yathā tathā yatheva tatheva evaṃ evameva evamevaṃ evampi yathāpi seyyathāpi seyyathāpināma viya iva yathariva tathariva yathānāma tathānāma yathāhi tathāhi yathācatathāca iccete paṭibhāgatthe.

Yathāiti yoggatā vicchā padatthānativattanidassanesu ca.

Evaṃiti upadesa pañhādīsu ca.

Kiñcāpiiti anuggahatthe.

Ahoiti garaha pasaṃsana patthanesu ca.

Nāmaiti garaha pasaṃsana saññā pañhesu ca.

Sādhuiti pasaṃsana yācanesu ca.

Iṅgha handa iccete codanatthe.

Sādhu suṭṭhu evametanti anumodane.

Kiraiti anussavaṇa assaddheyyesu.

Nūnaiti anumānā’nussaraṇa parivitakkanesu.

Kasmāiti kāraṇapucchane.

Yasmā tasmā tathāhi tena iccete kāraṇacchedanatthe.

Saha saddhiṃ samaṃ amāiti samakriyāyaṃ.

Vinā riteiti vippayoge.

Nānā puthu bahuppakāre.

Puthu visuṃ asaṅghāte ca.

Duṭṭhu ku jigucchāyaṃ.

Puna appaṭhame.

Kathañci kicchatthe ca.

Dhā kkhattuṃ sakiñca saṅkhyāvibhāge.

Īsakaṃ appatthe.

Saṇikaṃ mandatthe.

Khippaṃ araṃ lahu āsuṃ tuṇṇaṃ aciraṃ sīghatthe.

Ciraṃ cirassaṃ dīghakāle.

Ce yadi saṅkāvaṭṭhāne.

Dhuvaṃ thirāvadhāraṇesu.

 visāde.

Tuṇhī abhāsane.

Sacchi paccakkhe.

Musā micchā alikaṃ asacce.

Suvatthi āsīsatthe iccādi.

Tuna tvāna tvāpaccayantā ussukkanatthe bhavanti.

Yathā – passituna passiya passitvāna passitvā disvā disvānadassetvā dātuna datvāna datvā upādāya dāpetvā viññāpetvā viceyya vineyya nihacca samecca apecca upecca ārabbha āgamma iccādi.

Evaṃ nāmākhyātopasaggavinimuttaṃ yadabyayalakkhaṇaṃ, taṃ sabbaṃ nipātapadanti veditabbaṃ.

Vuttañca –

‘‘Muttaṃ padattayā yasmā, tasmā nipatatyantarā;

Nepātikanti taṃ vuttaṃ, yaṃ abyaya salakkhaṇa’’nti.

Nepātikapadaṃ niṭṭhitaṃ.

Pulliṅgaṃ itthiliṅgañca, napuṃsakamathāparaṃ;

Tiliṅgañca aliṅgañca, nāmikaṃ pañcadhā ṭhitaṃ.

Iti padarūpasiddhiyaṃ nāmakaṇḍo dutiyo.