Opasaggikapada

Athāliṅgasaṅkhyāvibhattibhedā upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi abhi pati su ā ati api apa upa iti pīsati upasaggā.

Tattha pasaddo pakārā’dikamma padhāni’ssariya’ntobhāvaviyoga tappara bhusattha sambhavatitti anāvila patthanādīsu. Paiti ayamupasaggo etesu pakārādīsu atthesu vattati, yathā – pakāre paññā, ādikamme vippakataṃ, padhāne paṇītaṃ, padhānaṃ padhānattaṃ, issariye pabhū ayaṃ desassa, antobhāve pakkhittaṃ, viyoge pavāsī, tappare pācariyo, bhusatthe pavuddhakāyo, sambhave himavatā gaṅgā pabhavati, tittiyaṃ pahūtamannaṃ, anāvile pasannamudakaṃ, patthane paṇihitaṃ.

Parāiti parihāni parājaya gativikkamā’masanādīsu. Yathā – parihāniyaṃ parābhavo, parājaye parājito, gatiyaṃ parāyanaṃ. Vikkame parakkamati, āmasane aṅgassa parāmasanaṃ.

Niiti nissesa niggata nīharaṇa’ntopavesanā’bhāvanisedha nikkhanta pātubhāvā’vadhāraṇa vibhajana upamū’padhāraṇā’vasānachekādīsu. Nissese nirutti, niravasesaṃ deti, niggate nikkileso, niyyāti, nīharaṇe niddhāraṇaṃ, antopavesane nikhāto, abhāve nimmakkhikaṃ, nisedhe nivāreti, nikkhante nibbāno, nibbānaṃ, pātubhāve nimmitaṃ, avadhāraṇe nicchayo, vibhajane niddeso, upamāyaṃ nidassanaṃ, upadhāraṇe nisāmanaṃ, avasāne niṭṭhitaṃ, cheke nipuṇo.

iti nīharaṇā’varaṇādīsu. Nīharaṇe nīharati, āvaraṇe nīvaraṇaṃ.

Uiti uggatu’ddhakamma padhāna viyoga sambhava atthalābhasatti sarūpakathanādīsu. Uggate uggacchati, uddhakamme āsanā uṭṭhito, ukkhepo, padhāne uttamo, lokuttaro, viyoge ubbāsito, sambhave ubbhūto, atthalābhe uppannaṃ ñāṇaṃ, sattiyaṃ ussahati gantuṃ, sarūpakathane uddisati suttaṃ.

Duiti asobhanā’bhāvakucchitā’samiddhi kiccha virūpatādīsu. Asobhane duggandho, abhāve dubbhikkhaṃ, kucchite dukkaṭaṃ, asamiddhiyaṃ dussassaṃ, kicche dukkaraṃ, virūpatāyaṃ dubbaṇṇo, dummukho.

Saṃiti samodhāna sammāsama samantabhāvasaṅgata saṅkhepabhusattha sahattha appattha pabhavā’bhimukhabhāva saṅgaha pidhāna punappunakaraṇa samiddhādīsu. Samodhāne sandhi, sammāsamesu samādhi , sampayutto, samantabhāve saṃkiṇṇā samullapanā, saṅgate saṅgamo, saṅkhepe samāso, bhusatthe sāratto, sahatthe saṃvāso, appatthe samaggho. Pabhave sambhavo, abhimukhabhāve sammukhaṃ, saṅgahe saṅgaṇhāti, pidhāne saṃvutaṃ, punappunakaraṇe sandhāvati, samiddhiyaṃ sampanno.

Viiti visesa vividha viruddha vigata viyoga virūpatādīsu. Visese vimutti visiṭṭho, vividhe vimati vicitraṃ, viruddhe vivādo, vigate vimalaṃ, viyoge vippayutto, virūpatāyaṃ virūpo.

Avaiti adhobhāga viyoga paribhava jānana suddhi nicchayadesa theyyādīsu. Adhobhāge avakkhittacakkhu, viyoge omukkaupāhano avakokilaṃ vanaṃ, paribhave avajānanaṃ avamaññati, jānane avagacchati, suddhiyaṃ vodānaṃ, nicchaye avadhāraṇaṃ, dese avakāso, theyye avahāro.

Anuiti anugatā’nupacchinna pacchattha bhusattha sādissa hīnatatiyattha lakkhaṇi’tthambhūtakkhāna bhāga vicchādīsu. Anugate anveti, anupacchinne anusayo, pacchāsaddatthe anurathaṃ, bhusatthe anuratto, sādisse anurūpaṃ. Hīne anusāriputtaṃ paññavanto, tatiyatthe nadimanvavasitā senā, lakkhaṇe rukkhaṃ anu vijjotate vijju, itthambhūtakkhāne sādhu devadatto mātaraṃ anu, bhāge yadettha maṃ anusiyā taṃ dīyatu, vicchāyaṃ rukkhaṃ rukkhaṃ anu vijjotate cando.

Pariiti samantatobhāva pariccheda vajjanā’liṅgana nivāsanapūjābhojanā’vajānana dosakkhāna lakkhaṇādīsu. Samantatobhāve parivuto, paricchede pariññeyyaṃ, vajjane pariharati , āliṅgane parissajati, nivāsane vatthaṃ paridhassati, pūjāyaṃ pāricariyā, bhojane bhikkhuṃ parivisati. Avajānane paribhavati, dosakkhāne paribhāsati, lakkhaṇādīsu rukkhaṃ pari vijjotate vijjuiccādi.

Adhiiti adhiki’ssa’rūparibhāvā’dhibhavanajjhāyanā’dhiṭṭhānanicchayapāpuṇanādīsu. Adhike adhisīlaṃ, issare adhipati, adhi brahmadatte pañcālā, uparibhāve adhirohati, pathaviṃ adhisessati, adhibhavane adhibhavati, ajjhāyane byākaraṇamadhīte, adhiṭṭhāne bhūmikampādiṃ adhiṭṭhāti, nicchaye adhimokkho, pāpuṇane bhogakkhandhaṃ adhigacchati.

Abhiiti abhimukhabhāva visiṭṭhā’dhi ku’ddhakamma kula sāruppavandana lakkhaṇi’tthambhūtakkhāna vicchādīsu. Abhimukhabhāve abhimukho abhikkamati, visiṭṭhe abhidhammo, adhike abhivassati, uddhakamme abhiruhati, kule abhijāto, sāruppe abhirūpo, vandane abhivādeti, lakkhaṇādīsu purimasamaṃ.

Patiiti patigata paṭilomapatinidhi patidāna nisedhanivattana sādissa patikaraṇā’dāna patibodha paṭicca lakkhaṇi’tthambhūtakkhāna bhāgavicchādīsu. Patigate paccakkhaṃ, paṭilome patisotaṃ, patinidhimhi ācariyato pati sisso, patidāne telatthikassa ghataṃ pati dadāti, nisedhe paṭisedhanaṃ, nivattane paṭikkamati, sādisse patirūpakaṃ, patikaraṇe patikāro, ādāne patiggaṇhāti, patibodhe paṭivedho, paṭicce paccayo, lakkhaṇādīsu purimasamaṃ.

Suiti sobhana suṭṭhusammā samiddhi sukhatthādīsu. Sobhane sugandho, suṭṭhusammādatthesu suṭṭhu gato sugato, sammā gatotipi sugato, samiddhiyaṃ subhikkhaṃ, sukhatthe sukaro.

Āiti abhimukhabhāvu’ddhakamma mariyādā’bhividhi patti’cchāparissajana ādikammaggahaṇa nivāsa samīpa’vhānādīsu. Abhimukhabhāve āgacchati, uddhakamme ārohati, mariyādāyaṃ āpabbatā khettaṃ, abhividhimhi ākumāraṃ yaso kaccāyanassa, pattiyaṃ āpattimāpanno, icchāyaṃ ākaṅkhā, parissajane āliṅganaṃ, ādikamme ārambho, gahaṇe ādīyati ālambati, nivāse āvasatho, samīpe āsannaṃ, avhāne āmantesi.

Atiiti abhikkamanā’tikkantā’tisaya bhusatthādīsu. Atikkamane atirocati amhehi, atīto, atikkante accantaṃ, atisaye atikusalo, bhusatthe atikkodho ativuddhi.

Apiiti sambhāvanā’pekkhā samuccaya garaha pañhādīsu. Sambhāvanāyaṃ api dibbesu kāmesu, merumpi vinivijjhitvā gaccheyya, apekkhāyaṃ ayampi dhammo aniyato, samuccaye itipi arahaṃ, antampi antaguṇampi ādāya, garahe api amhākaṃ paṇḍitaka, pañhe api bhante bhikkhaṃ labhittha.

Apaiti apagata garaha vajjana pūjā padussanādīsu. Apagate apamāno apeto, garahe apagabbho, vajjane apasālāya āyanti vāṇijā, pūjāyaṃ vuddhāpacāyī, padussane aparajjhati.

Upaiti upagamana samīpū’papatti sādissā’dhikū’paribhāvā’nasana dosakkhāna saññā pubbakamma pūjā gayhākāra bhusatthādīsu. Upagamane nisinnaṃ vā upanisīdeyya, samīpe upanagaraṃ, upapattiyaṃ saggaṃ lokaṃ upapajjati, atha vā upapatti yutti, yathā – upapattito ikkhatīti upekkhā, sādisse upamānaṃ upamā, adhike upa khāriyaṃ doṇo, uparibhāve upasampanno, anasane upavāso, dosakkhāne paraṃ upapadati, saññāyaṃ upadhā upasaggo, pubbakamme upakkamo upakāro, pūjāyaṃ buddhupaṭṭhāko, mātupaṭṭhānaṃ, gayhākāre soceyyapaccupaṭṭhānaṃ, bhusatthe upādānaṃ, upāyāso, upanissayoti. Iti anekatthā hi upasaggā.

Vuttañca –

‘‘Upasagga nipātā ca, paccayā ca ime tayo;

Nekenekatthavisayā, iti neruttikābravu’’nti.

Tattha upasaggānaṃ nāmākhyātavisesakattā liṅgasaññāyaṃ aniyamena syādimhi sampatte tesaṃ saṅkhyākammādibhedābhāvā tehi paṭhamekavacanameva bhavati.

‘‘Lopa’’nti vattamāne

282.Sabbāsamāvusopasagganipātādīhi ca.

Āvusosaddato, upasagganipātehi ca sabbāsaṃ parāsaṃ vibhattīnaṃ lopo hoti. Ādisaddena kvaci suttapadādīhi ca. Ettha ca āvusotimassa visuṃ gahaṇaṃ sasaṅkhyattadīpanatthanti daṭṭhabbaṃ.

Upeccatthaṃ sajjantīti, upasaggā hi pādayo;

Cādī padādimajjhante, nipātā nipatantiti.

Paharaṇaṃ pahāro, evaṃ parābhavo, nivāso, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro , upahāro. Paharati, parābhavati, nivasati, nīharati, uddharati iccādi yojetabbaṃ.

Dhātvatthaṃ bādhate koci, koci tamanuvattate;

Tamevañño viseseti, upasaggagatī tidhā.

Opasaggikapadaṃ niṭṭhitaṃ.