Kasmiṃ atthe chaṭṭhī?

315.Sāmismiṃ chaṭṭhī.

Ko ca sāmī?

316.Yassa vā pariggaho taṃ sāmī.

Pariggayhatīti pariggaho, yo yassa pariggaho āyatto sambandhī, taṃ pati so attho sāmisañño hoti. ggahaṇena sāmitabba rujādiyogepi.

Ettha ca kriyābhisambandhābhāvā na kārakatā sambhavati. Sāmibhāvo hi kriyākārakabhāvassa phalabhāvena gahito, tathā hi ‘‘rañño puriso’’ti vutte yasmā rājā dadāti, puriso ca patiggaṇhāti, tasmā ‘‘rājapuriso’’ti viññāyati. Evaṃ yo yassa āyatto sevakādibhāvena vā bhaṇḍabhāvena vā samīpa samūhāvayavavikāra kāriyaavatthā jāti guṇa kriyādivasena vā, tassa sabbassāpi so sambandhādhārabhūto visesanaṭṭhānī āgamīvasena tividhopi attho sāmī nāmāti gahetabbo.

Vuttañca

‘‘Kriyākārakasañjāto,

Assedaṃ bhāvahetuko;

Sambandho nāma so attho,

Tattha chaṭṭhī vidhīyate.

Pāratantyañhi sambandho,

Tattha chaṭṭhī bhavetito;

Upādhiṭṭhānā gamito,

Na visesyādito tito’’ti.

Visesanato tāva – rañño purisoti, ettha ca rājā purisaṃ aññasāmito viseseti nivattetīti visesanaṃ, puriso tena visesīyatīti visesitabbo, evaṃ sabbattha visesitabbayoge visesanatova chaṭṭhī.

Bhaṇḍena sambandhe – pahūtaṃ me dhanaṃ sakka, etassa paṭivīso, bhikkhussa pattacīvaraṃ.

Samīpasambandhe – ambavanassa avidūre, nibbānasseva santike.

Samūhasambandhe– suvaṇṇassa rāsi, bhikkhūnaṃ samūho.

Avayavasambandhe – manussasseva te sīsaṃ, rukkhassa sākhā.

Vikārasambandhe – suvaṇṇassa vikati, bhaṭṭhadhaññānaṃ sattu.

Kāriyasambandhe – yavassa aṅkuro, meghassa saddo, puttāpi tassa bahavo, kammānaṃ phalaṃ vipāko.

Avatthāsambandhe – khandhānaṃ pātubhāvo, khandhānaṃ jarā, khandhānaṃ bhedo.

Jātisambandhe – manussassa bhāvo, manussānaṃ jāti.

Guṇasambandhe – suvaṇṇassa vaṇṇo, vaṇṇo na khīyetha tathāgatassa, buddhassa guṇaghoso, pupphānaṃ gandho, phalānaṃ raso, cittassa phusanā, sippikānaṃ sataṃ natthi, tilānaṃ muṭṭhi, tesaṃ samāyogo, sandhino vimokkho, tathāgatassa paññāpāramiṃ ārabbha, pubbacariyaṃ vā, sukhaṃ te, dukkhaṃ te, cetaso parivitakko udapādi, paññāya paṭubhāvo, rūpassa lahutā, rūpassa mudutā, rūpassa upacayo.

Kriyāsambandhe – pādassa ukkhipanaṃ, pādassa avakkhepanaṃ vā, hatthassa samiñjanaṃ, pādānaṃ pasāraṇaṃ, dhātūnaṃ gamanaṃ, dhātūnaṃyeva ṭhānaṃ, nisajjā, sayanaṃ vā. Tathā tassa nāmagottādi, tassa kāraṇaṃ, tassa mātāpitaro, tassa purato pāturahosi, tassa pacchato, nagarassa dakkhiṇato, vassānaṃ tatiye māse, na tassa upamā, kuverassa bali iccādi.

Ṭhānito– yamedantassādeso, o avassa.

Āgamito – puthassāgamo iccādi.

Sāmiyoge – devānamindo, migānaṃ rājā.

Tabba rujādiyoge – mahāsenāpatīnaṃ ujjhāpetabbaṃ vikanditabbaṃ viravitabbaṃ, devadattassa rujati, tassa rogo uppajjati, rajakassa vatthaṃ dadāti, musāvādassa ottappaṃ iccādi.

‘‘Kvaci, tatiyāsattamīna’’nti ca vattate.

317.Chaṭṭhī ca.

Tatiyāsattamīnamatthe kvaci chaṭṭhīvibhatti hoti.

Yajassa karaṇe – pupphassa buddhaṃ yajati, pupphena vā, ghatassa aggiṃ juhoti.

Suhitatthayoge – pattaṃ odanassa pūretvā, odanenāti attho. Imameva kāyaṃ pūraṃ nānappakārassa asucino paccavekkhati, pūraṃ hiraññasuvaṇṇassa, pūrati bālo pāpassa.

Tulyatthakimalamādiyoge – pitussa tulyo, pitarā vā tulyo, mātu sadiso, mātarā sadiso vā, kiṃ tassa ca tuṭṭhassa, kiṃ tena tuṭṭhenāti attho. Alaṃ tassa ca tuṭṭhassa.

Kattari kitappaccayayoge – sobhanā kaccāyanassa kati, kaccāyanena vā, rañño sammato, raññā vā, evaṃ rañño pūjito, rañño sakkato, rañño apacito, rañño mānito, amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā iccādi.

Sattamiyatthe kusalādiyoge – kusalā naccagītassa sikkhitā cāturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ, kusalo maggassa, kusalo amaggassa, santi hi bhante uḷārā yakkhā bhagavato pasannā, divasassa tikkhattuṃ, divase tikkhattuṃ vā, māsassa dvikkhattuṃ iccādi.

‘‘Kvaci, chaṭṭhī’’ti ca vattate.

318.Dutiyāpañcamīnañca.

Dutiyāpañcamīnamatthe ca kvaci chaṭṭhīvibhatti hoti.

Dutiyatthe kammani kitakayoge – tassa bhavanti vattāro, sahasā kammassa kattāro, amatassa dātā, bhinnānaṃ sandhātā, sahitānaṃ anuppadātā, bodhetā pajāya, kammassa kārako natthi, vipākassa ca vedako, avisaṃvādako lokassa, pāpānaṃ akaraṇaṃ sukhaṃ, catunnaṃ mahābhūtānaṃ upādāya pasādo, acchariyo arajakena vatthānaṃ rāgo, acchariyo agopālakena gāvīnaṃ doho.

Tathā saricchādīnaṃ kammani – mātu sarati, mātaraṃ sarati, na tesaṃ koci sarati, sattānaṃ kammappaccayā, puttassa icchati, puttamicchati.

Karotissapatiyatane ca – patiyatanaṃ abhisaṅkhāro, udakassa patikurute, udakaṃ patikurute, kaṇḍassa patikurute, kaṇḍaṃ patikurute.

Pañcamiyatthe parihānibhayatthayoge – assavanatā dhammassa parihāyanti, kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno, bhīto catunnaṃ āsivisānaṃ iccādi.

Kvacīti kiṃ? Gambhīrañca kathaṃ kattā, kālena dhammiṃ kathaṃ bhāsitā hoti, paresaṃ puññāni anumoditā, bujjhitā saccāni, kaṭaṃ kārako, pasavo ghātako.

Tathā na niṭṭhādīsu ca – sukhakāmī vihāraṃ kato, rathaṃ katavanto, rathaṃ katāvī, kaṭaṃ katvā, kaṭaṃ karonto, kaṭaṃ karāno, kaṭaṃ kurumāno iccādi.