Kasmiṃ atthe tatiyā?

291.Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti.

Kiṃ karaṇaṃ?

292.Yena vā kayirate taṃ karaṇaṃ.

Yena vā kattā upakaraṇabhūtena vatthunā kriyaṃ abyavadhānena karoti, yena vā vikaroti, yena vā pāpuṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

Karīyate anenāti karaṇaṃ, ettha ca satipi sabbakārakānaṃ kriyāsādhakatte ‘‘yena vā kayirate’’ti visesetvā vacanaṃ kattūpakaraṇabhūtesu kārakesu sādhakatamasseva gahaṇatthaṃ.

Vuttañca

‘‘Yassa sabbavisesena, kriyāsaṃsiddhihetutā;

Sambhāvīyati taṃ vuttaṃ, karaṇaṃ nāma kāraka’’nti.

Taṃ pana duvidhaṃ ajjhattika bāhiravasena.

Yathā – hatthena kammaṃ karoti, cakkhunā rūpaṃ passati, manasā dhammaṃ viññāya. Dattena vīhayo lunāti, agginā kuṭiṃ jhāpeti.

‘‘Tatiyā’’ti adhikāro.

293.Kattari ca.

Kattari ca kārake liṅgamhā tatiyāvibhatti hoti. Caggahaṇena itthambhūtalakkhaṇe, kriyāpavagge, pubbasadisasamūnattha kalaha nipuṇa missaka sakhilatthādiyoge, kāladdhānesu, paccattakammatthapañcamiyatthādīsu ca tatiyā.

Ko ca kattā?

294.Yo karoti sa kattā.

Yo kriyaṃ attappadhāno hutvā karoti, so kattusañño hoti.

So tividho suddhakattā hetukattā kammakattāti. Tattha yo sayameva kriyaṃ karoti, so suddhakattā. Yo aññaṃ kātuṃ samatthaṃ akarontaṃ kammaṃ niyojeti, so hetukattā, yathā – gantuṃ samattho devadatto, tamañño payojeti ‘‘gamayati devadatta’’nti.

Yaṃ pana tattha tattha gacchati devadatto, tamañño payojayati ‘‘gamayati devadatta’’nti hetvatthanidassanaṃ, tampi sāmatthiyadassanavasena vuttanti gahetabbaṃ. Aññathā yadi sayameva gacchati, kiṃ tattha payojakabyāpārena akarontaṃ balena kārayati, pāsāṇaṃ uṭṭhāpayatītiādikañca na sijjheyya.

Ettha pana

‘‘Kattā’’ti vattate.

293.Yo kāreti sa hetu.

Yo kattāraṃ kāreti, so hetusañño hoti, kattā cāti hetukattusaññā.

Yo pana parassa kriyaṃ paṭicca kammabhūtopi sukarattā sayameva sijjhanto viya hoti, so kammakattā nāma, yathā – sayaṃ karīyate kaṭo, sayameva paccate odanoti.

Vuttañca

‘‘Attappadhāno kiriyaṃ, yo nibbatteti kārako;

Appayutto payutto vā, sa kattāti pavuccati.

Hetukattāti kathito,

Kattuno yo payojako;

Kammakattāti sukaro,

Kammabhūto kathīyate’’ti.

Nanu ca ‘‘saṃyogo jāyate’’tiādīsu kathaṃ pure asato jananakriyāya kattubhāvosiyāti? Vuccate – lokasaṅketasiddho hi saddappayogo, avijjamānampi hi loko saddābhidheyyatāya vijjamānaṃ viya gahetvā voharati , vikappabuddhigahitākāroyeva hi saddenābhidhīyate, na tu vatthusabhāvo, aññathā sutamayañāṇenapi paccakkhena viya vatthusabhāvasacchikaraṇappasaṅgo ca musāvāda kudiṭṭhivādādīnamabhāvappasaṅgo ca siyā, tasmā buddhiparikappitapaññattivasenapi saddappavatti hotīti asato saṃyogādissapi hoteva jananakriyāya kattukārakatāti.

Yathāha

‘‘Vohāravisayo saddo, nekantaparamatthiko;

Buddhisaṅkappito attho, tassatthoti pavuccati.

Buddhiyā gahitattā hi, saṃyogo jāyate iti;

Saṃyogo vijjamānova, kattā bhavati jātiyā’’ti.

Tatra tatiyā jinena desito dhammo, buddhena jito māro, ahinā daṭṭho naro, buddhena bodhito loko, saddhehi kārito vihāro.

Abhihite na bhavati. Kaṭaṃ karoti devadatto, kāreti vā.

Itthambhūtassa lakkhaṇe – sā bhinnena sīsena paggharantena lohitena paṭivissakānaṃ ujjhāpesi, ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, tidaṇḍakena paribbājakamaddakkhi.

Apavagge – ekāheneva bārāṇasiṃ pāyāsi, navahi māsehi vihāraṃ niṭṭhāpesi, yojanena adhītaṃ byākaraṇaṃ, kriyāpavaggoti kriyāya āsuṃ pariniṭṭhāpanaṃ.

Pubbādiyoge– māsena pubbo, pitarā sadiso, mātarā samo, kahāpaṇena ūno, dhanena vikalo, asinā kalaho, ācārena nipuṇo, vācāya nipuṇo, guḷena missakaṃ, tilena missakaṃ, vācāya sakhilo, maṇinā attho, dhanena attho, pitarā tulyo.

Kāladdhānesu – māsena bhuñjati, yojanena gacchati.

Paccatte – attanāva attānaṃ sammannati.

Kammatthe – tilehi khette vapati.

Pañcamiyatthe – sumuttā mayaṃ tena mahāsamaṇena.

296.Sahādiyoge ca.

Saha saddhiṃ samaṃ nānā vinā alaṃ kimiccevamādīhi yoge liṅgamhā tatiyāvibhatti hoti, casaddena sahatthepi.

Tattha sahasaddena yogo kriyā guṇa dabba samavāye sambhavati. Yathā – vitakkena saha vattati, puttena saha thūlo, antevāsikasaddhivihārikehi saha ācariyupajjhāyānaṃ lābho, nisīdi bhagavā saddhiṃ bhikkhusaṅghena, sahassena samaṃ mitā, sabbehi me piyehi manāpehi nānābhāvo vinābhāvo, saṅgho vināpi gaggena uposathaṃ kareyya, alaṃ te idha vāsena, kiṃ me ekena tiṇṇena, purisena thāmadassinā, kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā.

Sahatthe– devadatto rājagahaṃ pāvisi kokālikena pacchāsamaṇena, dukkho bālehi saṃvāso.

297.Hetvatthe ca.

Yogaggahaṇamihānuvattate, hetvatthe, hetvatthappayoge ca liṅgamhā tatiyāvibhatti hoti.

Kismiñci phale diṭṭhasāmatthiyaṃ kāraṇaṃ hetu, soyeva attho, tasmiṃ hetvatthe, annena vasati, dhammena vasati, vijjāya vasati.

Na jaccāvasalo hoti,

Na jaccā hoti brāhmaṇo;

Kammunā vasalo hoti,

Kammunā hoti brāhmaṇo.

Dānena bhogavā, ācārena kulī.

Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Hetvatthappayoge – kena nimittena, kena payojanena, kenaṭṭhena, kena hetunā vasati.

298.Sattamyatthe ca.

Sattamyatthe ca liṅgamhā tatiyāvibhatti hoti.

Kāladdhānadisādesādīsu cāyaṃ. Tena samayena, tena kālena, kālena dhammassavaṇaṃ, so vo mamaccayena satthā, māsena bhuñjati, yojanena dhāvati. Puratthimena dhataraṭṭho, dakkhiṇena virūḷhako, pacchimena virūpakkho, uttarena kasivanto janoghamaparena ca, yena bhagavā tenupasaṅkami iccādi.

299.Yenaṅgavikāro.

Yena byādhimatā aṅgena aṅgino vikāro lakkhīyate, tattha tatiyāvibhatti hoti. Ettha ca aṅgamassa atthīti aṅgaṃ, sarīraṃ. Akkhinā kāṇo, hatthena kuṇī, pādena khañjo, piṭṭhiyā khujjo.

300.Visesane ca.

Visesīyati visesitabbaṃ anenāti visesanaṃ, gottādi. Tasmiṃ gottanāmajātisippavayoguṇasaṅkhāte visesanatthe tatiyāvibhatti hoti, casaddena pakatiādīhi ca. Gottena gotamo nātho.

Sāriputtoti nāmena, vissuto paññavā ca so;

Jātiyā khattiyo buddho, loke appaṭipuggalo.

Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake.

Sippena naḷakāro so, ekūnatiṃso vayasā, vijjāya sādhu, paññāya sādhu, tapasā uttamo, suvaṇṇena abhirūpo.

Pakatiādīsu – pakatiyā abhirūpo, yebhuyyena mattikā, samena dhāvati, visamena dhāvati, dvidoṇena dhaññaṃ kiṇāti, sahassena assake kiṇāti iccādi.