Kasmiṃ atthe dutiyā?

284.Kammatthe dutiyā.

Kammatthe liṅgamhā dutiyāvibhatti hoti.

Anabhihite evāyaṃ, ‘‘kammani dutiyāyaṃ tto’’ti vacanañcettha ñāpakaṃ.

Kiṃ kammaṃ?

‘‘Yena vā kayirate taṃ karaṇa’’nti ito ‘‘vā’’ti vattate.

285.Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā vikaroti, yaṃ vā pāpuṇāti, taṃ kārakaṃ kammasaññaṃ hoti.

Idha liṅgakālavacanamatantaṃ. Karīyatīti kammaṃ. Tattha kārakaṃ, sādhakaṃ kriyānipphattiyā kāraṇamuccate, taṃ pana kārakaṃ chabbidhaṃ kammaṃ kattā karaṇaṃ sampadānamapādānamokāso cāti. Tattha sabhāvato, parikappato vā kammādimhi satiyeva kriyābhāvato kammādīnaṃ channampi kārakavohāro siddhova hoti.

Taṃ pana kammaṃ tividhaṃ nibbattanīyaṃ vikaraṇīyaṃ pāpaṇīyañcāti. Yathā – mātā puttaṃ vijāyati, āhāro sukhaṃ janayati. Ghaṭaṃ karoti devadatto, kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ keyūraṃ, kaṭakaṃ vā karoti, vīhayo lunāti. Devadatto nivesanaṃ pavisati, ādiccaṃ passati, dhammaṃ suṇāti, paṇḍite payirupāsati.

Vuttañca

‘‘Nibbattivikatippatti-bhedena tividhaṃ mataṃ;

Kattu kriyābhigammaṃ taṃ, sukhaṅgāraṃ nivesana’’nti.

Ettha ca icchitānicchitakathitākathitādibhedamanapekkhitvā sabbasaṅgāhakavasena ‘‘yaṃ karoti taṃ kamma’’nti vuttattā, atthantaravikappanavādhikārato ca sabbattha imināva kammasaññā hoti.

Tattha anicchitakammaṃ yathā – kaṇṭakaṃ maddati, visaṃ gilati, gāmaṃ gacchanto rukkhamūlaṃ upagacchati.

Akathitakammaṃ yathā – yaññadattaṃ kambalaṃ yācate brāhmaṇo. Ettha hi ‘‘kambala’’miti kathitakammaṃ dvikammikāya yācanakriyāya pattumicchitatarattā. ‘‘Yaññadatta’’miti appadhānattā akathitakammaṃ. Tathā samiddhaṃ dhanaṃ bhikkhate, ajaṃ gāmaṃ nayati, parābhavantaṃ purisaṃ, mayaṃ pucchāma gotamaṃ, bhagavā bhikkhū etadavoca iccādi.

Abhihitakamme pana na hoti, yathā – kaṭo karīyate devadattena, sugatena desito dhammo, yaññadatto kambalaṃ yācīyate brāhmaṇena iccādi.

‘‘Dutiyā’’ti adhikāro.

286.Gati buddhi bhuja paṭha hara kara sayādīnaṃ kārite vā.

Gamu sappa gatimhi, budha bodhane, budha avagamane vā, bhuja pālanabyavaharaṇesu, paṭha byattiyaṃ vācāyaṃ, hara haraṇe, kara karaṇe, si saye iccevamādīnaṃ dhātūnaṃ payoge kārite sati payojjakakattubhūte kammani liṅgamhā dutiyāvibhatti hoti vā. Niccasampatte vikappatthoyaṃ, tena tassa pakkhe tatiyā hoti.

Yo koci puriso gāmaṃ gacchati, tamañño payojayati. Puriso purisaṃ gāmaṃ gamayati, purisena vā gāmaṃ gamayati. Evaṃ sissaṃ dhammaṃ bodheti ācariyo, mātā puttaṃ bhojanaṃ bhojayati, sissaṃ dhammaṃ pāṭheti ācariyo, puriso purisaṃ bhāraṃ hāreti, tathā puriso purisaṃ kammaṃ kārayati, purisena vā kammaṃ kārāpayati, puriso purisaṃ sayāpayati. Evaṃ sabbattha kārite kattukammani dutiyā.

Kāriteti kiṃ? Puriso gāmaṃ gacchati.

Abhihite na bhavati, purisena puriso gāmaṃ gamīyate, sisso dhammaṃ bodhīyate iccādi.

287.Kāladdhānamaccantasaṃyoge.

Accantaṃ nirantaraṃ saṃyogoaccantasaṃyogo. Kāladdhānaṃ dabbaguṇakriyāhi accantasaṃyoge tehi kāladdhānavācīhi liṅgehi dutiyāvibhatti hoti.

Kāle tāva – sattāhaṃ gavapānaṃ, māsaṃ maṃsodanaṃ, saradaṃ ramaṇīyā nadī, sabbakālaṃ ramaṇīyaṃ nandanaṃ, māsaṃ sajjhāyati, tayo māse abhidhammaṃ desesi.

Addhāne – yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kiṃ? Māse māse bhuñjati, yojane yojane vihāraṃ patiṭṭhāpesi.

288.Kammappavacanīyayutte.

Kammappavacanīyehi nipātopasaggehi yutte yoge sati liṅgamhā dutiyāvibhatti hoti.

Kammaṃ pavacanīyaṃ yesaṃ te kammappavacanīyā, parasamaññāvasena vā anvādayo kammappavacanīyā.

Tattha anusaddassa lakkhaṇe, sahatthe, hīne ca kammappavacanīyasaññā vuttā. Yathā – pabbajitamanu pabbajiṃsu, nadimanvavasitā bārāṇasī, nadiyā saha avabaddhāti attho, anu sāriputtaṃ paññavā.

Lakkhaṇādīsu ‘‘lakkhaṇi’tthambhūtakkhānabhāga vicchāsu pati pari anavo’’ti pati pari anūnaṃ kammappavacanīyasaññā vuttā.

Lakkhaṇe sūriyuggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ, rukkhaṃ pati vijjotate cando, rukkhaṃ pari, rukkhaṃ anu.

Itthambhūtakkhāne sādhu devadatto mātaraṃ pati, mātaraṃ pari, mātaraṃ anu.

Bhāge yadettha maṃ pati siyā, maṃ pari, maṃ anu, taṃ dīyatu.

Vicchāyoge atthamatthaṃ pati saddo nivisati, rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari, rukkhaṃ rukkhaṃ anu.

‘‘Abhirabhāge’’ti abhissa bhāgavajjitesu lakkhaṇādīsu kammappavacanīyasaññā vuttā. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, sādhu devadatto mātaraṃ abhi.

Nipāte dhi brāhmaṇassa hantāra miccevamādi.

289.Kvaci dutiyā chaṭṭhīnamatthe.

Chaṭṭhīnaṃ atthe kvaci dutiyāvibhatti hoti. Antarāabhito parito pati paṭibhātiyoge ayaṃ. Antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno, rājagahassa ca nāḷandāya ca majjheti attho. Abhito gāmaṃ vasati, parito gāmaṃ vasati, nadiṃ nerañjaraṃ pati, nerañjarāya nadiyā samīpeti attho. Paṭibhantu taṃ cunda bojjhaṅgā, upamā maṃ paṭibhāti, upamā mayhaṃ upaṭṭhahatīti attho.

‘‘Kvaci dutiyā, atthe’’ti ca vattate.

290.Tatiyāsattamīnañca.

Tatiyāsattamīnamatthe ca kvaci liṅgamhā dutiyāvibhatti hoti.

Tatiyatthe sace maṃ nālapissati, tvañca maṃ nābhibhāsasi, vinā saddhammaṃ kuto sukhaṃ, upāyamantarena na atthasiddhi.

Sattamiyatthe– kāle, upānvajjhāvasassa payoge, adhisiṭṭhāvasānaṃ payoge, tappānacāre ca dutiyā.

Kāle tāva – pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā. Imaṃ rattiṃ cattāro mahārājāno.

Upādipubbassa vasadhātussa payoge – gāmaṃ upavasati, gāmaṃ anuvasati, vihāraṃ adhivasati, gāmaṃ āvasati, agāraṃ ajjhāvasati. Tathā pathaviṃ adhisessati, gāmaṃ adhitiṭṭhati, gāmaṃ ajjhāvasati.

Tappānacāresu – nadiṃ pivati, gāmaṃ carati iccādi.