Kammadhārayasamāsa

Atha kammadhārayasamāso vuccate.

So ca navavidho visesanapubbapado visesanuttarapado visesanobhayapado upamānuttarapado sambhāvanāpubbapado avadhāraṇapubbapado nanipātapubbapado kupubbapado dipubbapado cāti.

Tattha visesanapubbapado tāva – ‘‘mahanta purisa’’itīdha ubhayattha paṭhamekavacanaṃ si, tulyādhikaraṇabhāvappasiddhatthaṃ casadda tasaddappayogo, mahanto ca so puriso cāti viggahe –

Ito paraṃ ‘‘vibhāsā rukkhatiṇa’’iccādito ‘‘vibhāsā’’ti samāsavidhāne sabbattha vattate.

339.Dvipade tulyādhikaraṇe kammadhārayo.

Dve padāni nāmikāni tulyādhikaraṇāni aññamaññena saha vibhāsā samasyante, tasmiṃ dvipade tulyādhikaraṇe sati so samāso kammadhārayasañño ca hoti.

Dve padāni dvipadaṃ, tulyaṃ samānaṃ adhikaraṇaṃ attho yassa padadvayassa taṃ tulyādhikaraṇaṃ, tasmiṃ dvipade tulyādhikaraṇe. Bhinnappavattinimittānaṃ dvinnaṃ padānaṃ visesanavisesitabbabhāvena ekasmiṃ atthe pavatti tulyādhikaraṇatā. Kammamiva dvayaṃ dhārayatīti kammadhārayo. Yathā hi kammaṃ kriyañca payojanañca dvayaṃ dhārayati, kamme sati kriyāya, payojanassa ca sambhavato, tathā ayaṃ samāso ekassa atthassa dve nāmāni dhārayati, tasmiṃ samāse sati ekatthajotakassa nāmadvayassa sambhavato.

Pure viya samāsasaññāvibhattilopapakatibhāvā, samāseneva tulyādhikaraṇabhāvassa vuttattā ‘‘vuttatthānamappayogo’’ti casadda tasaddānamappayogo.

340.Mahataṃ mahā tulyādhikaraṇe pade.

Mahanta saddassa mahā hoti tulyādhikaraṇe uttarapade pare. Mahatanti bahuvacanaggahaṇena kvaci mahaādeso ca, ettha ca visesanassa pubbanipāto visesanabhūtassa pubbapadassa mahādesavidhānatova viññāyati.

‘‘Kammadhārayo, digū’’ti ca vattate.

341.Ubhe tappurisā.

Ubhe kammadhārayadigusamāsā tappurisasaññā honti.

Tassa puriso tappuriso, tappurisasadisattā ayampi samāso anvatthasaññāya tappurisoti vutto. Yathā hi tappurisasaddo guṇamativatto, tathā ayaṃ samāsopi. Uttarapadatthappadhāno hi tappurisoti. Tato nāmabyapadeso syādyuppatti. Ayaṃ pana tappuriso abhidheyyavacano, paraliṅgo ca.

Mahāpuriso, mahāpurisā iccādi purisasaddasamaṃ, evaṃ mahāvīro, mahāmuni, mahantañca taṃ balañcāti mahābalaṃ, mahabbhayaṃ, mahaādeso. Santo ca so puriso cāti sappuriso, ‘‘santasaddassa so bhe bo cante’’ti ettha casaddena santasaddassa samāse abhakārepi deso, tathā pubbapuriso, parapuriso, paṭhamapuriso, majjhimapuriso, uttamapuriso, dantapuriso, paramapuriso, vīrapuriso, setahatthī, kaṇhasappo, nīluppalaṃ, lohitacandanaṃ.

Kvaci vibhāsādhikārato na bhavati, yathā – puṇṇo mantāniputto, citto gahapati, sakko devarājāti.

Pumā ca so kokilo cāti atthe samāse kate –

‘‘Lopa’’nti vattate.

342.Pumassa liṅgādīsu samāsesu.

Pumaiccetassa anto akāro lopamāpajjate liṅgādīsu parapadesu samāsesu, ‘‘aṃmo niggahītaṃ jhalapehī’’ti makārassa niggahītaṃ. Puṅkokilo. Evaṃ punnāgo.

Khattiyā ca sā kaññā cāti viggayha samāse kate –

‘‘Tulyādhikaraṇe, pade, itthiyaṃ bhāsitapumitthī pumāva ce’’ti ca vattate.

343.Kammadhārayasaññe ca.

Kammadhārayasaññe ca samāse itthiyaṃ vattamāne tulyādhikaraṇe uttarapade pare pubbabhūto itthivācako saddo pubbe bhāsitapumā ce, so pumā iva daṭṭhabboti pubbapade itthippaccayassa nivatti hoti.

Khattiyakaññā, khattiyakaññāyo iccādi. Evaṃ rattalatā, dutiyabhikkhā, brāhmaṇī ca sā dārikā cāti brāhmaṇadārikā, nāgamāṇavikā.

Pubbapadassevāyaṃ pumbhāvātideso, tena ‘‘khattiyakumārī kumārasamaṇī taruṇabrāhmaṇī’’tiādīsu uttarapadesu itthippaccayassa na nivatti hoti.

Itthiyamicceva kiṃ? Kumārīratanaṃ, samaṇīpadumaṃ.

Bhāsitapumāti kiṃ? Gaṅgānadī, taṇhānadī, pathavīdhātu. ‘‘Nandāpokkharaṇī, nandādevī’’tiādīsu pana saññāsaddattā na hoti.

Tathā puratthimo ca so kāyo cāti puratthimakāyo, ettha ca kāyekadeso kāyasaddo. Evaṃ pacchimakāyo, heṭṭhimakāyo, uparimakāyo, sabbakāyo, purāṇavihāro, navāvāso, kataranikāyo, katamanikāyo, hetuppaccayo, abahulaṃ bahulaṃ katanti bahulīkataṃ, jīvitappadhānaṃ navakaṃ jīvitanavakaṃ iccādi.

Visesanuttarapade jinavacanānuparodhato therācariyapaṇḍitādi visesanaṃ parañca bhavati. Yathā – sāriputto ca so thero cāti sāriputtatthero. Evaṃ mahāmoggallānatthero, mahākassapatthero, buddhaghosācariyo, dhammapālācariyo, ācariyaguttiloti vā, mahosadho ca so paṇḍito cāti mahosadhapaṇḍito. Evaṃ vidhurapaṇḍito, vatthuviseso.

Visesanobhayapado yathā – sītañca taṃ uṇhañcāti sītuṇhaṃ, siniddho ca so uṇho cāti siniddhuṇho, māso. Khañjo ca so khujjo cāti khañjakhujjo. Evaṃ andhabadhiro, katākataṃ, chiddāvachiddaṃ, uccāvacaṃ, chinnabhinnaṃ, sittasammaṭṭhaṃ, gatapaccāgataṃ.

Upamānuttarapade abhidhānānurodhato upamānabhūtaṃ visesanaṃ paraṃ bhavati. Yathā – sīho viya sīho, muni ca so sīho cāti munisīho. Evaṃ munivasabho, munipuṅgavo, buddhanāgo, buddhādicco, raṃsi viya raṃsi, saddhammo ca so raṃsi cāti saddhammaraṃsi. Evaṃ vinayasāgaro, puṇḍarīkamiva puṇḍarīko, samaṇo ca so puṇḍarīko cāti samaṇapuṇḍarīko, samaṇapadumo. Cando viya cando, mukhañca taṃ cando cāti mukhacando. Evaṃ mukhapadumaṃ iccādi.

Sambhāvanāpubbapado yathā – dhammo iti buddhi dhammabuddhi. Evaṃ dhammasaññā, dhammasaṅkhāto, dhammasammato, pāṇasaññitā, asubhasaññā, aniccasaññā, anattasaññā, dhātusaññā, dhītusaññā, attasaññā, atthisaññā, attadiṭṭhi iccādi.

Avadhāraṇapubbapado yathā – guṇo eva dhanaṃ guṇadhanaṃ. Evaṃ saddhādhanaṃ, sīladhanaṃ, paññādhanaṃ, cakkhu eva indriyaṃ cakkhundriyaṃ. Evaṃ cakkhāyatanaṃ, cakkhudhātu, cakkhudvāraṃ, rūpārammaṇamiccādi.

Nanipātapubbapado yathā – na brāhmaṇoti atthe kammadhārayasamāse, vibhattilopādimhi ca kate –

‘‘Ubhe tappurisā’’ti tappurisasaññā.

344.Attaṃ nassa tappurise.

Nassa nipātapadassa tappurise uttarapade pare sabbasseva attaṃ hoti. Tappurisekadesattā tappuriso, abrāhmaṇo.

Na nisedho sato yutto,

Desādiniyamaṃ vinā;

Asato cāphalo tasmā,

Kathamabrāhmaṇoti ce?

Nisedhatthānuvādena, paṭisedhavidhi kvaci;

Parassa micchāñāṇattā-khyāpanāyopapajjate.

Duvidho cassattho pasajjappaṭisedhapariyudāsavasena.

Tattha yo ‘‘asūriyapassā rājadārā’’tiādīsu viya uttarapadatthassa sabbathā abhāvaṃ dīpeti, so pasajjappaṭisedhavācī nāma. Yo pana ‘‘abrāhmaṇa amanussā’’tiādīsu viya uttarapadatthaṃ pariyudāsitvā taṃsadise vatthumhi kāriyaṃ paṭipādayati, so pariyudāsavācī nāma.

Vuttañca

‘‘Pasajjappaṭisedhassa, lakkhaṇaṃ vatthunatthitā;

Vatthuto aññatra vutti, pariyudāsalakkhaṇa’’nti.

Nanvevaṃ santepi ‘‘abrāhmaṇo’’tiādīsu kathamuttarapadatthappadhānatā siyāti?

Vuccate – brāhmaṇādisaddānaṃ brāhmaṇādiatthasseva taṃsadisādiatthassāpi vācakattā, brāhmaṇādisaddā hi kevalābrāhmaṇādiatthesveva pākaṭā, bhūsaddo viyasattāyaṃ, yadā te pana aññena sadisādivācakena naiti nipātena yujjanti, tadā taṃsadisatadaññatabbiruddhatadabhāvesupi vattanti, bhūsaddo viya anvabhiyādiyoge anubhavanaabhibhavanādīsu, tasmā uttarapadatthajotakoyevettha naiti nipātoti na doso, tena abrāhmaṇoti brāhmaṇasadisoti vuttaṃ hoti. Evaṃ amanusso, assamaṇo.

Aññatthe – na byākatā abyākatā, asaṃkiliṭṭhā, apariyāpannā.

Viruddhatthe – na kusalā akusalā, kusalapaṭipakkhāti attho. Evaṃ alobho, amitto.

Pasajjappaṭisedhe – na katvā akatvā, akātuna puññaṃ akaronto.

‘‘Nassa, tappurise’’ti ca vattate.

345.Sareana.

Naiccetassa padassa tappurise uttarapade ana hoti sare pare.

Na asso anasso, na ariyo anariyo. Evaṃ anissaro, aniṭṭho, anupavādo, na ādāya anādāya, anoloketvā iccādi.

Kupubbapado yathā – kucchitamannanti niccasamāsattā aññapadena viggaho, kammadhārayasamāse kate –

‘‘Tappurise, sare’’ti ca vattate.

346.Kadada kussa.

Kuiccetassa nipātassa tappurise uttarapade kada hoti sare pare. Kadannaṃ. Evaṃ kadasanaṃ.

Sareti kiṃ? Kudārā, kuputtā, kudāsā, kudiṭṭhi.

‘‘Kussā’’ti vattate.

347.Kāppatthesu ca.

Kuiccetassa appatthe vattamānassa  hoti tappurise uttarapade pare. Bahuvacanuccāraṇato kucchitatthe ca kvaci tappurise. Appakaṃ lavaṇaṃ kālavaṇaṃ. Evaṃ kāpupphaṃ, kucchito puriso kāpuriso, kupuriso vā.

Pādipubbapado ca niccasamāsova, padhānaṃ vacanaṃ pāvacanaṃ, bhusaṃ vaddhaṃ pavaddhaṃ, sarīraṃ, samaṃ, sammā vā ādhānaṃ samādhānaṃ, vividhā mati vimati, vividho kappo vikappo, visiṭṭho vā kappo vikappo, adhiko devo atidevo. Evaṃ adhidevo, adhisīlaṃ, sundaro gandho sugandho, kucchito gandho duggandho, sobhanaṃ kataṃ sukataṃ, asobhanaṃ kataṃ dukkaṭaṃ iccādi.

Ye idha avihitalakkhaṇā nāmanipātopasaggā, tesaṃ ‘‘nāmānaṃ samāso’’ti yogavibhāgena samāso daṭṭhabbo. Yathā – apunageyyā gāthā, acandamullokikāni mukhāni, assaddhabhojī, alavaṇabhojītiādīsu ayuttatthattā nāññena samāso.

Tathā diṭṭho pubbanti diṭṭhapubbo tathāgataṃ. Evaṃ sutapubbo dhammaṃ, gatapubbo maggaṃ, kammani diṭṭhā pubbanti diṭṭhapubbā devā tena. Evaṃ sutapubbā dhammā, gatapubbā disā, pahāro, parābhavo, vihāro, āhāro, upahāro iccādi.

Kammadhārayasamāso.