Tappurisasamāsa

Atha tappurisasamāso vuccate.

So pana dutiyādīsu chasu vibhattīsu bhāvato chabbidho. Tattha dutiyātappuriso gatanissitātītātikkantappattāpannādīhi bhavati.

Saraṇaṃ gatoti viggahe –

‘‘Tappuriso’’ti vattate.

351.Amādayoparapadebhi.

Amādivibhatyantāni yuttatthāni pubbapadāni nāmehi parapadebhi saha vibhāsā samasyante, so samāso tappurisasañño hoti. Ayañca tappuriso abhidheyyavacanaliṅgo.

Gatādisaddā kitantattā tiliṅgā, vibhattilopādi sabbaṃ pubbasamaṃ. So saraṇagato, te saraṇagatā. Sā saraṇagatā, tā saraṇagatāyo. Taṃ kulaṃ saraṇagataṃ, tāni kulāni saraṇagatāni iccādi.

Evaṃ araññagato, bhūmigato, dhammaṃ nissito dhammanissito, atthanissito, bhavaṃ atīto bhavātīto, kālātīto, pamāṇaṃ atikkantaṃ pamāṇātikkantaṃ. Lokātikkantaṃ, sukhaṃ patto sukhappatto, dukkhappatto, sotaṃ āpanno sotāpanno, nirodhasamāpanno, rathaṃ āruḷho rathāruḷho, sabbarattiṃ sobhano sabbarattisobhano, muhuttasukhaṃ.

Upapadasamāse pana vuttiyeva tassa niccattā. Yathā – kammaṃ karotīti kammakāro, kumbhakāro, atthaṃ kāmetīti atthakāmo, dhammakāmo, dhammaṃ dhāretīti dhammadharo, vinayadharo, saccaṃ vadituṃ sīlamassāti saccavādī iccādi.

Tavantumānantādikitantehi vākyameva vavatthitavibhāsādhikārato. Yathā – odanaṃ bhuttavā, dhammaṃ suṇamāno, dhammaṃ suṇanto, kaṭaṃ karāno, anabhidhānato vā, abhidhānalakkhaṇā hi taddhitasamāsakitakāti.

Dutiyātappuriso.

Tatiyā kitaka pubba sadisa samūnattha kalaha nipuṇa missasakhilādīhi.

Buddhena bhāsito buddhabhāsito, dhammo. Evaṃ jinadesito, satthārā vaṇṇito satthuvaṇṇito, viññūhi garahito viññugarahito, viññuppasattho, issarakataṃ, sayaṃkataṃ, sukehi āhaṭaṃ sukāhataṃ, raññā hato rājahato, rogapīḷito, aggidaḍḍho, sappadaṭṭho, sallena viddho sallaviddho, icchāya apakato icchāpakato, sīlena sampanno sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyavippayogo, jātitthaddho, guṇahīno, guṇavuḍḍho, catuvaggakaraṇīyaṃ, catuvaggādikattabbaṃ, kākehi peyyā kākapeyyā, nadī.

Kvaci vuttiyeva, urena gacchatīti urago, pādena pivatīti pādapo. Kvaci vākyameva, parasunā chinnavā, kākehi pātabbā, dassanena pahātabbā.

Pubbādiyoge – māsena pubbo māsapubbo. Evaṃ mātusadiso, pitusamo, ekūnavīsati, sīlavikalo, asikalaho, vācānipuṇo, yāvakālikasaṃmissaṃ, vācāsakhilo, satthārā sadiso satthukappo, puññena atthiko puññatthiko, guṇādhiko, guḷena saṃsaṭṭho odano guḷodano, khīrodano, assena yutto ratho assaratho, maggacittaṃ, jambuyā paññāto lakkhito dīpo jambudīpo, ekena adhikā dasa ekādasa, jātiyā andho jaccandho, pakatiyā medhāvī pakatimedhāvī iccādi.

Tatiyātappuriso.

Catutthī tadatthaatthahitadeyyādīhi.

Tadatthe – kathinassa dussaṃ kathinadussaṃ, kathinacīvaratthāyāti attho. Evaṃ cīvaradussaṃ, cīvaramūlyaṃ, yāguyā atthāya taṇḍulā yāgutaṇḍulā, bhattataṇḍulā, saṅghassatthāya bhattaṃ saṅghabhattaṃ, āgantukānamatthāya bhattaṃ āgantukabhattaṃ. Evaṃ gamikabhattaṃ, pāsādāya dabbaṃ pāsādadabbaṃ.

Atthe bhikkhusaṅghassatthāya vihāro bhikkhusaṅghattho vihāro, bhikkhusaṅghatthā yāgu, bhikkhusaṅghatthaṃ cīvaraṃ. Yassatthāya yadattho, yadatthā, yadatthaṃ. Evaṃ tadattho, tadatthā. Tadatthaṃ. Etadattho vāyāmo, etadatthā kathā, etadatthaṃ sotāvadhānaṃ. Kimatthaṃ, attatthaṃ, paratthaṃ, vinayo saṃvaratthāya, sukhaṃ samādhatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya. Tathā lokassa hito lokahito, buddhassa deyyaṃ buddhadeyyaṃ, pupphaṃ. Saṅghadeyyaṃ, cīvaraṃ. Idha na bhavati, saṅghassa dātabbaṃ, saṅghassa dātuṃ iccādi.

Catutthītappuriso.

Pañcamī apagamana bhaya virati mocanatthādīhi.

Methunasmā apeto methunāpeto. Evaṃ palāpāpagato, nagaraniggato, piṇḍapātapaṭikkanto. Gāmato nikkhantaṃ gāmanikkhantaṃ, rukkhaggā patito rukkhaggapatito, sāsanacuto, āpattivuṭṭhānaṃ, dharaṇitaluggato, sabbabhavehi nissaṭo sabbabhavanissaṭo.

Bhayatthādiyoge yathā – rājato bhayaṃ rājabhayaṃ, corehi bhayaṃ corabhayaṃ, amanussehi bhayaṃ amanussabhayaṃ, aggito bhayaṃ aggibhayaṃ. Pāpato bhīto pāpabhīto , pāpabhīruko, akattabbato virati akattabbavirati. Evaṃ kāyaduccaritavirati, vacīduccaritavirati, bandhanā mutto bandhanamutto, vanamutto, bandhanamokkho, kammato samuṭṭhitaṃ kammasamuṭṭhitaṃ, ukkaṭṭhukkaṭṭhaṃ, omakomakaṃ.

Kvaci vuttiyeva, kammato jātaṃ kammajaṃ. Evaṃ cittajaṃ, utujaṃ, āhārajaṃ. Idha na bhavati, pāsādā patito.

Pañcamītappuriso.

Chaṭṭhī rañño putto rājaputto. Evaṃ rājapuriso, ācariyapūjako, buddhasāvako, buddharūpaṃ, jinavacanaṃ, samuddaghoso, dhaññānaṃ rāsi dhaññarāsi, pupphagandho, phalaraso, kāyassa lahutā kāyalahutā, maraṇassati, rukkhamūlaṃ, ayassa patto ayopatto, evaṃ suvaṇṇakaṭāhaṃ, pānīyathālakaṃ, sappikumbho.

‘‘Devānaṃ rājā’’ti atthe samāsādimhi kate ‘‘kvaci samāsantagatānamakāranto’’ti akāro, tato ‘‘syā cā’’ti āttaṃ na bhavati. Devarājo, devarājā, devarājaṃ, devarāje iccādi purisasaddasamaṃ. Attābhāve so devarājā, te devarājāno iccādi rājasaddasamaṃ. Tathā devānaṃ sakhā devasakho, devasakhā, so devasakhā, te devasakhāno iccādi.

Pumassa liṅgaṃ pulliṅgaṃ. Evaṃ pumbhāvo, pumantalopādi.

Hatthipadaṃ, itthirūpaṃ, bhikkhunisaṅgho, jambusākhā, ettha ca ‘‘kvacādimajjhuttarāna’’ntiādinā majjhe īkārūkārānaṃ rassattaṃ.

Vibhāsādhikārato kvaci vākyameva, sahasā kammassa kattāro, bhinnānaṃ sandhātā, kappassa tatiyo bhāgo, yā ca pakkhassa aṭṭhamī, manussānaṃ khattiyo sūratamo.

Yuttattho icceva? ‘‘Bhaṭo rañño puriso devadattassā’’ti ettha ‘‘bhaṭasambandhe chaṭṭhī’’ti aññamaññānapekkhatāya ayuttatthabhāvato samāso na bhavati, ‘‘kosalassa rañño putto’’tiādīsu pana sāpekkhatāya asamatthattā na bhavati, sambandhīsaddānaṃ pana niccaṃ sāpekkhattepi gamakattā samāso, yathā – devadattassa gurukulaṃ, bhagavato sāvakasaṅghotiādi.

Chaṭṭhītappuriso.

Sattamī rūpe saññā rūpasaññā, evaṃ rūpasañcetanā, saṃsāradukkhaṃ, cakkhumhi sannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ, dhamme rato dhammarato, dhammābhirati, dhammaruci, dhammagāravo, dhammesu nirutti dhammanirutti, dānādhimutti, bhavantarakataṃ, dassane assādo dassanassādo, araññe vāso araññavāso, vikāle bhojanaṃ vikālabhojanaṃ, kāle vassaṃ kālavassaṃ, vane pupphaṃ vanapupphaṃ. Evaṃ vanamahiso, gāmasūkaro, samuddamaccho, āvāṭakacchapo, āvāṭamaṇḍūko, kūpamaṇḍūko, titthanāvā, itthīsu dhutto itthidhutto chāyāya sukkho chāyāsukkho, aṅgārapakkaṃ, cārakabaddho.

Idha vuttiyeva, yathā – vane caratīti vanacaro, kucchimhi sayatīti kucchisayo, thale tiṭṭhatīti thalaṭṭho. Evaṃ jalaṭṭho, pabbataṭṭho, maggaṭṭho, paṅke jātaṃ paṅkajaṃ, sire ruhatīti siroruhaṃ iccādi.

Idha na bhavati, bhojane mattaññutā, indriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

Sattamītappuriso.

‘‘Tadanuparodhenā’’ti vuttattā yathābhidhānaṃ tappurise kvaci accantādīsu amādivibhatyantaṃ pubbapadaṃ paraṃ sambhavati.

Yathā – antaṃ atikkantaṃ accantaṃ, accantāni, velaṃ atikkanto ativelo, rassattaṃ. Evaṃ mālaṃ atīto atimālo, pattajīviko, āpannajīviko, akkhaṃ patigataṃ nissitanti paccakkhaṃ dassanaṃ, paccakkho attabhāvo, paccakkhā buddhi, atthaṃ anugataṃ anvatthaṃ, kokilāya avakuṭṭhaṃ avakokilaṃ vanaṃ, pariccattanti attho. Avamayūraṃ, ajjhayanāya parigilāno pariyajjhayano, kammassa alaṃ samatthoti alaṃkammo, vacanāya alanti alaṃvacano, vānato nikkhantaṃ nibbānaṃ, kilesehi nikkhanto nikkileso, niraṅgaṇo, kosambiyā nikkhanto nikkosambī, vanato niyyāto nibbano, ācariyato paro pācariyo. Evaṃ payyako, parahiyyo, gaṅgāya upari uparigaṅgaṃ. Evaṃ heṭṭhānadī, antosamāpatti, haṃsānaṃ rājā rājahaṃso, haṃsarājā vā, māsassa addhaṃ addhamāsaṃ, māsaddhaṃ vā, āmalakassa addhaṃ addhāmalakaṃ, āmalakaddhaṃ vā, kahāpaṇassa aḍḍhaṃ aḍḍhakahāpaṇaṃ, aḍḍhamāsakaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ, rattiyā pubbaṃ pubbarattaṃ, rattiyā pacchā pacchārattaṃ. Ettha ca ‘‘kvaci samāsantagatānamakāranto’’ti rattisaddantassa attaṃ, ahassa pubbaṃ pubbanhaṃ. Evaṃ sāyanhaṃ, ‘‘tesu vuddhī’’tiādinā ahassa anhādeso.

Amādiparatappuriso.

Kvaci tappurise ‘‘pabhaṅkarā’’dīsu vibhattilopo na bhavati.

Yathā – pabhaṃ karotīti atthe ‘‘amādayo parapadebhī’’ti samāso, ‘‘nāmānaṃ samāso yuttattho’’ti samāsasaññā, tato ‘‘tesaṃ vibhattiyo lopā cā’’ti vibhattilope sampatte tattheva caggahaṇena pubbapade vibhattilopābhāvo. Sesaṃ samaṃ. Pabhaṅkaro, amataṃ dadātīti amatandado, raṇaṃ jahātīti raṇañjaho, jutiṃ dhāretīti jutindharo, tathā sahasākataṃ, parassapadaṃ. Attanopadaṃ, bhayato upaṭṭhānaṃ bhayatūpaṭṭhānaṃ, paratoghoso, gavaṃpatitthero, manasikāro, pubbenivāso, pubbenivāsānussati, majjhekalyāṇaṃ, antevāsī, antevāsiko, janesuto, urasilomo, kaṇṭhekāḷo, sarasijamiccādi.

Alopatappuriso.

Tappurisasamāso niṭṭhito.