Dvandasamāsa

Atha dvandasamāso vuccate.

So ca duvidho itarītarayoga samāhāratthabhedena.

Tattha itarītarayoge tāva – ‘‘sāriputtamoggallāna’’itīdha ubhayatthāpi paṭhamekavacanaṃ, samuccayajotanatthaṃ casaddappayogo ca.

‘‘Sāriputto ca moggallāno cā’’ti viggahe –

357.Nāmānaṃ samuccayo dvando.

Nānānāmānameva ekavibhattikānaṃ yuttatthānaṃ yo samuccayo, so vibhāsā samāso bhavati, dvandasañño ca.

Ettha ca samuccayo nāma sampiṇḍanaṃ, so pana atthavasena kevalasamuccayo anvācayo itarītarayogo samāhāro cāti catubbidho.

Tattha kevalasamuccaye, anvācaye ca samāso na bhavati, kriyāsāpekkhatāya nāmānaṃ aññamaññaṃ ayuttatthabhāvato, yathā – cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi, dānañca dehi, sīlañca rakkhāhi. Itarītarayoge, samāhāre ca samāso bhavati, tattha nāmānaṃ aññamaññaṃ yuttatthabhāvato.

Dve dve padāni dvandā, dvandaṭṭhā vā dvandā, dvandasadisattā ayaṃ samāsopi anvatthasaññāya dvandoti vuccati, ubhayapadatthappadhāno hi dvando.

Nanu ca ubhayapadatthappadhānatte sati dvande kathamekatthībhāvo siyāti? Vuccate – sadisādiatthepi saddappavattisambhavenadvinnaṃ padānaṃ ekakkhaṇeyeva atthadvayadīpakattā na virodho, tañca dvandavisayameva, tesamatthadvayadīpakattā. Yathā hi bhūsaddo anubhavaabhibhavādike atthe anvabhiādiupasaggasahitova dīpeti, na kevalo, evaṃ ‘‘gavassaka’’ntiādīsu gavādīnaṃ assādisaddantarasahitānameva atthadvayadīpanaṃ, na kevalānanti tañca dvandavisayameva, na sabbatthāti daṭṭhabbaṃ. Atha vā dvinnampi yathāvuttasamuccayadīpakattā atthi dvandepekatthitāti na koci virodho, tato samāsasaññāvibhattilopādi vuttanayameva, samāseneva catthassa vuttattā ‘‘vuttatthānamappayogo’’ti casaddassa appayogo.

Idha dvande accitataraṃ pubbaṃ nipatati, parasseva liṅgañca. Itarītarayogassa avayavappadhānattā sabbattha bahuvacanameva.

Sāriputtamoggallānā, sāriputtamoggallāne, sāriputtamoggallānehi iccādi, samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā. Evaṃ brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, candimasūriyā, mātā ca pitā ca mātāpitaro, ‘‘tesu vuddhī’’tiādinā dvande mātuādipubbapadukārassa ākāro. Evaṃ pitāputtā.

‘‘Jāyā ca pati cāti jāyāpati’’itīdha –

‘‘Kvacī’’ti vattate.

358.Jāyāya tudaṃ jāni patimhi.

Jāyāsaddassa tudaṃ jāniiccete ādesā honti patisadde pare kvaci. Tudaṃpati, jānipati, jayampatikā. Ettha niggahītāgamo, ‘‘kvacā’’dinā rassattañca.

Kvaci appasaraṃ pubbaṃ nipatati, yathā – cando ca sūriyo ca candasūriyā, nigamā ca janapadā ca nigamajanapadā, surā ca asurā ca garuḷā ca manujā ca bhujagā ca gandhabbā ca surāsuragaruḷamanujabhujagagandhabbā.

Kvaci ivaṇṇuvaṇṇantānaṃ pubbanipāto, yathā – aggi ca dhūmo ca aggidhūmā. Evaṃ gatibuddhibhujapaṭhaharakarasayā, dhātavo ca liṅgāni ca dhātuliṅgāni.

Kvaci sarādiakārantānaṃ pubbanipāto, yathā – attho ca dhammo ca atthadhammā. Evaṃ atthasaddā, saddatthā vā.

Samāhāre pana – ‘‘cakkhu ca sotañcā’’ti atthe ‘‘nāmānaṃ samuccayo dvando’’ti dvandasamāsaṃ katvā vibhattilopādimhi kate –

‘‘Napuṃsakaliṅgaṃ, ekattañcā’’ti vattate.

359.Tathā dvande pāṇi tūriya yogga senaṅga khuddajantuka vividha viruddha visabhāgatthādīnañca.

Yathā digusamāse, tathā samāhāradvandasamāsepi pāṇi tūriya yogga senaṅgatthānaṃ, khuddajantukavividha viruddhavisabhāgatthaiccevamādīnañca ekattaṃ hoti, napuṃsakaliṅgattañca.

Pāṇino ca tūriyāni ca yoggāni ca senā cāti pāṇitūriya yoggasenā, tāsamaṅgāni pāṇitūriyayoggasenaṅgāni, dvandato parattā aṅgasaddo paccekamabhisambajjhate. Khuddā ca te jantukā ceti khuddajantukā, vividhenākārena viruddhā vividhaviruddhā, niccavirodhino. Samāno bhāgo yesaṃ te sabhāgā, ‘‘tesu vuddhī’’tiādinā samānassa saādeso, vividhā ca te lakkhaṇato sabhāgā ca kiccatoti visabhāgā. Pāṇitūriyayoggasenaṅgāni ca khuddajantukā ca vividhaviruddhā ca visabhāgā cāti dvando, idha bahuttā pubbanipātassa aniyamo, te atthā yesaṃ te pāṇitūriyayoggasenaṅgakhuddajantukavividhaviruddhavisabhāgatthā, te ādayo yesaṃ te tadādayo.

Ādiggahaṇena aññoññaliṅgavisesita saṅkhyāparimāṇattha pacanacaṇḍālattha disatthādīnañca dvande ekattaṃ, napuṃsakaliṅgattañca, iti pāṇyaṅgatthabhāvato cakkhusotasaddānaṃ iminā ekattaṃ, napuṃsakaliṅgattañca katvā samāsattā nāmabyapadese kate syādyuppatti amādesādi.

Cakkhusotaṃ, he cakkhusota, cakkhusotaṃ, cakkhusotena. Evaṃ sabbatthekavacanameva. Mukhañca nāsikā ca mukhanāsikaṃ, ‘‘saro rasso napuṃsake’’ti antassa rassattaṃ, hanu ca gīvā ca hanugīvaṃ. Evaṃ kaṇṇanāsaṃ, pāṇipādaṃ, chavimaṃsalohitaṃ. Hatthapādā maṃsalohitānītiādīnaṃ pana itarītarayogena siddhaṃ. Evaṃ pāṇyaṅgatthe.

Tūriyaṅgatthe gītañca vāditañca gītavāditaṃ, sammañca tāḷañca sammatāḷaṃ, sammanti kaṃsatāḷaṃ. Tāḷanti hatthatāḷaṃ. Saṅkhe ca paṇavo ca ḍiṇḍimo ca, saṅkhā ca paṇavā ca ḍaṃṇḍimā cāti vā saṅkhapaṇavaḍiṇḍimaṃ, paṇavādayo dvepi bheriviseso.

Yoggaṅgatthe yathā – phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ.

Senaṅgatthe hatthino ca assā ca hatthiassaṃ, rathā ca pattikā ca rathapattikaṃ, asi ca cammañca asicammaṃ, cammanti saravāraṇaphalakaṃ. Dhanu ca kalāpo ca dhanukalāpaṃ, kalāpoti tūṇīraṃ.

Khuddajantukatthe ḍaṃsā ca makasā ca ḍaṃsamakasaṃ. Evaṃ kunthakipillikaṃ, kīṭapaṭaṅgaṃ, kīṭasarīsapaṃ. Tattha kunthā sukhumakipillikā, kīṭā kapālapiṭṭhikapāṇā.

Vividhaviruddhatthe ahi ca nakulo ca, ahī ca nakulā cāti vā ahinakulaṃ. Evaṃ biḷāramūsikaṃ, antassa rassattaṃ, kākolūkaṃ, sappamaṇḍūkaṃ, garuḷasappaṃ.

Visabhāgatthe sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ. Evaṃ nāmarūpaṃ, hirottappaṃ. Satisampajaññaṃ, lobhamohaṃ, dosamohaṃ, ahirikānottappaṃ, thinamiddhaṃ, uddhaccakukkuccamiccādi. ‘‘Aṃmo niggahītaṃ jhalapehī’’ti ettha ‘‘aṃmo’’ti niddesadassanato katthaci napuṃsakaliṅgattaṃ na hotīti daṭṭhabbaṃ, tena ādhipaccaparivāro chandapārisuddhi paṭisandhippavattiyantiādi sijjhati.

Aññoññaliṅgavisesitānaṃ dvande dāsī ca dāso ca dāsidāsaṃ, ‘‘kvacādī’’tiādinā majjhe rassattaṃ. Evaṃ itthipumaṃ, pattacīvaraṃ, sākhāpalāsamiccādi.

Saṅkhyāparimāṇatthānaṃ dvande ekakañca dukañca ekakadukaṃ, saṅkhyādvande appasaṅkhyā pubbaṃ nipatati. Evaṃ dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ, dīgho ca majjhimo ca dīghamajjhimaṃ.

Pacanacaṇḍālatthānaṃ dvande orabbhikā ca sūkarikā ca orabbhikasūkarikaṃ. Evaṃ sākuṇikamāgavikaṃ, sapāko ca caṇḍālo ca sapākacaṇḍālaṃ, pukkusachavaḍāhakaṃ, venarathakāraṃ. Tattha venā tacchakā, rathakārā cammakārā.

Disatthānaṃ dvande pubbā ca aparā cāti atthe dvandasamāsaṃ, vibhattilopañca katvā idhādiggahaṇena ekatte, napuṃsakaliṅgatte ca kate ‘‘saro rasso napuṃsake’’ti rassattaṃ, pubbāparaṃ , he pubbāpara, pubbāparaṃ, pubbāparena, pubbāparassa iccādi. Evaṃ puratthimapacchimaṃ, dakkhiṇuttaraṃ, adharuttaraṃ.

‘‘Napuṃsakaliṅgaṃ, ekattaṃ, dvande’’ti ca vattate.

360.Vibhāsā rukkha tiṇa pasu dhana dhañña janapadādīnañca.

Rukkha tiṇa pasu dhana dhañña janapadādīnamekattaṃ, napuṃsakaliṅgattañca vibhāsā hoti dvande samāse. Ekattābhāve bahuvacanaṃ, parasseva liṅgañca.

Tattha rukkhānaṃ dvande assatthā ca kapitthā cāti atthe samāhāre dvandasamāsādimhi kate iminā vikappenekattaṃ, napuṃsakaliṅgattañca. Assatthakapitthaṃ, assatthakapitthā vā. Evaṃ ambapanasaṃ, ambapanasā vā, khadirapalāsaṃ, khadirapalāsā vā, dhavassakaṇṇakaṃ, dhavassakaṇṇakā vā.

Tiṇānaṃ dvande usīrāni ca bīraṇāni ca usīrabīraṇaṃ, usīrabīraṇāni vā. Evaṃ muñjapabbajaṃ, muñjapabbajā vā, kāsakusaṃ, kāsakusā vā.

Pasūnaṃ dvande ajā ca eḷakā ca ajeḷakaṃ, ajeḷakā vā, hatthī ca gāvo ca assā ca vaḷavā ca hatthigavassavaḷavaṃ, hatthigavassavaḷavā vā, ‘‘kvacā’’tiādinā rassattaṃ, ‘‘osare cā’’ti avādeso ca, gomahiṃsaṃ, gomahiṃsā vā, eṇeyyavarāhaṃ, eṇeyyavarāhā vā, sīhabyagghataracchaṃ, sīhabyagghataracchā vā.

Dhanānaṃ dvande hiraññañca suvaṇṇañca hiraññasuvaṇṇaṃ, hiraññasuvaṇṇāni vā. Evaṃ jātarūparajataṃ, jātarūparajatāni vā, maṇimuttasaṅkhaveḷuriyaṃ, maṇimuttasaṅkhaveḷuriyā vā.

Dhaññānaṃdvande sālī ca yavā ca sāliyavaṃ, sāliyavā vā. Evaṃ tilamuggamāsaṃ, tilamuggamāsā vā.

Janapadānaṃ dvande kāsī ca kosalā ca kāsikosalaṃ, kāsikosalā vā, vajjī ca mallā ca vajjimallaṃ, vajjimallā vā, aṅgā ca magadhā ca aṅgamagadhaṃ, aṅgamagadhā vā.

Ādiggahaṇena aññoññappaṭipakkhadhammānaṃ, sakuṇatthānañca dvande vibhāsā ekattaṃ hoti, napuṃsakaliṅgattañca. Kusalañca akusalañca kusalākusalaṃ, kusalākusalā vā, evaṃ sāvajjānavajjaṃ, sāvajjānavajjā vā, hīnappaṇītaṃ, hīnappaṇītā vā, kaṇhasukkaṃ, kaṇhasukkā vā, sukhadukkhaṃ, sukhadukkhāni vā, paṭighānunayaṃ, paṭighānunayā vā, chāyātapaṃ, chāyātapā vā, ālokandhakāraṃ, ālokandhakārā vā, ratti ca divā ca rattindivaṃ, rattindivā vā, ahañca ratti ca ahorattaṃ, ahorattā vā, ‘‘kvaci samāsanta’’iccādinā ākārikārānamattaṃ.

Sakuṇānaṃ dvande haṃsā ca bakā ca haṃsabakaṃ, haṃsabakā vā. Evaṃ kāraṇḍavacakkavākaṃ, kāraṇḍavacakkavākā vā, mayūrakoñcaṃ, mayūrakoñcā vā, sukasālikaṃ, sukasālikā vā.

Samāhāradvando.

Yebhuyyena cettha –

Accitappasaraṃ pubbaṃ, ivaṇṇuvaṇṇakaṃ kvaci;

Dvande sarādyakārantaṃ, bahūsvaniyamo bhave.

Dvandasamāso niṭṭhito.

Pubbuttarubhayaññattha-ppadhānattā catubbidho;

Samāsoyaṃ digu kamma-dhārayehi ca chabbidho.

Duvidho abyayībhāvo, navadhā kammadhārayo;

Digu dudhā tappuriso, aṭṭhadhā navadhā bhave;

Bahubbīhi dvidhā dvando, samāso caturaṭṭhadhāti.

Iti padarūpasiddhiyaṃ samāsakaṇḍo

Catuttho.