2. Nāmakappa

Paṭhamakaṇḍa

52, 60.Jinavacanayuttaṃhi.

‘‘Jinavacanayuttaṃ hi’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

53, 61.Liṅgañca nippajjate.

Yathā yathā jinavacanayuttaṃ hi liṅgaṃ, tathā tathā idha liṅgañca nippajjate.

Taṃ yathā? Eso no satthā, brahmā attā, sakhā, rājā.

54, 62.Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi vibhattiyo parā honti.

55, 63.Si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

Kā ca pana tāyo vibhattiyo? Si, yo iti paṭhamā, aṃ, yoiti dutiyā, nā hi iti tatiyā, sa, naṃiti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Vibhattiiccanena kvattho? Amhassa mamaṃ savibhattissa se.

56, 64.Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ anuparodho. Tathā tathā idha liṅgañca nippajjate.

57, 71.Ālapane si ga sañño.

Ālapanatthe si gasañño hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Ālapaneti kimatthaṃ? Sā ayyā.

ti kimatthaṃ? Bhotiyo ayyāyo.

Gaiccanena kvattho? Ghate ca.

58, 29.Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇuvaṇṇāiccete jhalasaññā honti yathāsaṅkhyaṃ.

Isino , aggino, gahapatino, daṇḍino. Setuno, ketuno, bhikkhuno. Sayambhuno, abhibhuno.

Jhalaiccanena kvattho? Jhalato sassa no vā.

59, 182.Te itthikhyā po.

Te ivaṇṇuvaṇṇā yadā itthikhyā, tadā pasaññā honti.

Rattiyā, itthiyā, dhenuyā, vadhuyā.

Itthikhyāti kimatthaṃ? Isinā, bhikkhunā.

Saiccanena kvattho? Pato yā.

60, 177.Ā gho.

Ākāro yadā itthikhyo, tadā ghasañño hoti.

Saddhāya, kaññāya, vīṇāya, gaṅgāya, disāya sālāya, mālāya, tulāya, dolāya, pabhāya, sobhāya, paññāya, karuṇāya nāvāya, kapālikāya.

Āti kimatthaṃ? Rattiyā, itthiyā.

Itthikhyoti kimatthaṃ? Satthārā desito ayaṃ dhammo.

Ghaiccanena kvattho? Ghato nādīnaṃ.

61, 86.Sāgamo se.

Sakārāgamo hoti se vibhattimhi.

Purisassa, aggissa, isissa, daṇḍissa, bhikkhussa, sayambhussa, abhibhussa.

Seti kimattaṃ? Purisasmiṃ.

62, 206.Saṃsāsvekavacanesu ca.

Saṃsāsu ekavacanesu vibhattādesesu sakārāgamo hoti.

Etissaṃ, etissā imissaṃ, imissā, tissaṃ, tissā,

Tassaṃ tassā, yassaṃ, yassā, amussaṃ, amussā.

Saṃsāsvīti kimatthaṃ? Agginā, pāṇinā.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

Vibhattādesesvīti kimatthaṃ? Manasā, vacasā, thāmasā.

63, 217.Etimāsami.

Etāimāiccetesamanto saro ikāro hoti saṃsāsu ekavacanesu vibhattādesesu.

Etissaṃ, etissā, imissaṃ, imissā.

Saṃsāsvīti kimatthaṃ? Etāya, imāya.

Ekavacanesvīti kimatthaṃ? Etāsaṃ, imāsaṃ.

64, 216.Tassā vā.

Tassā itthiyaṃ vattamānassa antassa ākārassa ikāro hoti vā saṃsāsu ekavacanesu vibhattādesesu.

Tissaṃ, tissā, tassaṃ, tassā.

65, 215.Tato sassa ssāya.

Tato tā etā imāto sassa vibhattissa ssāyādeso hoti vā.

Tissāya, etissāya, imissāya.

ti kimatthaṃ? Tissā, etissā, imissā.

66, 205.Gho rassaṃ.

Gho rassamāpajjate saṃsāsu ekavacanesu vibhattādesesu.

Tassaṃ, tassā, yassaṃ, yassā, sabbassaṃ, sabbassā.

Saṃsāsvīti kimatthaṃ? Tāya, sabbāya.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

67, 229.Noca dvādito naṃmhi.

Dviiccevamādito saṅkhyāto nakārāgamo hoti naṃmhi vibhattimhi.

Dvinnaṃ, tinnaṃ, catunnaṃ, pañcannaṃ, channaṃ, sattannaṃ, aṭṭhannaṃ, navannaṃ, dasannaṃ.

Dvāditoti kimatthaṃ? Sahassānaṃ.

Naṃmhīti kimatthaṃ? Dvīsu, tīsu.

Caggahaṇenassañcāgamo hoti. Catassannaṃ itthīnaṃ tissannaṃ vedanānaṃ.

68, 184.Amā pato smiṃsmānaṃ vā.

Paiccetasmā smiṃsmāiccetesaṃ aṃāādesā honti vā yathāsaṅkhyaṃ.

Matyaṃ, matiyaṃ, matyā, matiyā, nikatyaṃ. Nikatiyaṃ, nikatyā, nikatiyā, vikatyaṃ, vikatiyaṃ, vikatyā, vikatiyā, viratyaṃ, viratiyaṃ, viratyā, viratiyā, ratyaṃ, ratiyaṃ, ratyā, ratiyā, puthabyaṃ, puthaviyaṃ, puthabyā, puthaviyā, pavatyaṃ, pavatyā, pavattiyaṃ, pavattiyā.

69, 186.Ādito o ca.

Ādiiccetasmā smiṃvacanassa aṃoādesā honti vā.

Ādīṃ , ādo.

ti kimatthaṃ? Ādismiṃ, ādimhi nāthaṃ namassitvāna,

Caggahaṇena aññasmāpi smiṃ vacanassa ā o aṃādesā honti. Divā ca ratto ca haranti ye bali. Bārāṇasiṃ ahu rājā.

70, 30.Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iya uvaiccete ādesā honti vā sare pare yathāsaṅkhyaṃ.

Tiyantaṃ pacchiyāgāre, aggiyāgāre, bhikkhuvāsane nisīdati, vuthuvāsane nisīdati.

Sareti kimatthaṃ? Timalaṃ, tiphalaṃ, ticatukkaṃ, tidaṇḍaṃ, tilokaṃ, tinayanaṃ, tipāsaṃ, tihaṃsaṃ, tibhavaṃ, tikhandhaṃ, tipiṭakaṃ, tivedanaṃ, catuddisaṃ, puthubhūtaṃ.

ti kimatthaṃ? Pañcahaṅgehi tīhākārehi. Cakkhāyatanaṃ.

ti vikappanatthaṃ, ikārassa ayādeso hoti, vatthuttayaṃ.

71, 505.Yavakārā ca.

Jhalānaṃ yakāra vakārādesā honti sare pare yathāsaṅkhyaṃ.

Agyāgāraṃ , pakkhāyatanaṃ, svāgataṃ, te mahāvīra.

Caggahaṇaṃ sampiṇḍanatthaṃ.

72, 185.Pasaññassa ca.

Pasaññassa ca ivaṇṇassa vibhattādese sare pare yakārādeso hoti.

Puthabyā, ratyā, matyā.

Sareti kimatthaṃ? Puthaviyaṃ.

73, 174.Gāva se.

Goiccetassa okārassa āvādeso hoti se vibhattimhi.

Gāvassa.

74, 169.Yosu ca.

Goiccetassa okārassa āvādeso hoti yoiccetesu paresu.

Gāvo gacchanti, gāvo passanti, gāvī gacchanti, gāvī passanti.

Caggahaṇaṃ kimatthaṃ? Nāsmāsmiṃsu vacanesu āvā deso hoti.

Gāvena, gāvā, gāve, gāvesu.

75, 170.Avamhica.

Goiccetassa okārassa āvaavaiccete ādesā honti aṃmhi vibhattimhi.

Gāvaṃ, gavaṃ.

Caggahaṇena sādisesesu pubbuttavacanesu goiccetassa okārassa avādeso hoti.

Gavassa, gavo, gavena, gavā, gave, gavesu.

76, 171.Āvassu vā.

Āvaiccetassa gāvādesassa anta sarassa ukārādeso hoti vā aṃmhi vibhattimhi.

Gāvuṃ, gāvaṃ.

Āvasseti kimatthaṃ? Gāvo tiṭṭhanti.

77, 175.Tato namaṃ patimhā lutte ca samāse.

Tato gosaddato naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti patimhi pare alutte ca samāse.

Gavapati.

Alutteti kimatthaṃ? Gopati.

Caggahaṇena asamāsepi naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti.

Gavaṃ.

78, 3.Osare ca.

Goiccetassa okārassa avādeso hoti samāse ca sare pare.

Gavassakaṃ, gaveḷakaṃ, gavājinaṃ.

Caggahaṇena uvaṇṇaiccevamantānaṃ liṅgānaṃ uvaavaurādesā honti smiṃyoiccetesu kvaci.

Bhuvi, pasavo, guravo, caturo.

Sareti kimatthaṃ? Godhano, govindo.

79, 46.Tabbiparītūpapade byañjane ca.

Tassa avasaddassa yadā upapade tiṭṭhamānassa tassa okārassa viparīto hoti byañjane pare.

Uggate sūriye, uggacchati, uggahetvā.

Caggahaṇamavadhāraṇatthaṃ. Avasāne, avakiraṇe, avakirati.

80, 173.Goṇanaṃmhi vā.

Sabbasseva gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi.

Goṇānaṃ sattannaṃ.

ti kimatthaṃ?

Gonañce taramānānaṃ, ujuṃ gacchati puṅgavo.

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

Yogavibhāgena aññatrāpi goṇādeso hoti. Goṇabhūtānaṃ.

81, 172.Suhināsu ca.

Suhināiccetesu sabbassa gosaddassa goṇādeso hoti vā.

Goṇesu, goṇehi, goṇebhi, goṇena.

ti kimatthaṃ? Gosu, gohi, gobhi, gavena.

Caggahaṇena syādisesesu pubbuttaravacanesupi goṇa gu gavayādesā honti. Goṇo, goṇā, goṇaṃ, goṇe, goṇassa, goṇamhā. Goṇamhi, gunnaṃ, gavayehi, gavayebhi.

82, 149.Aṃmoniggahitaṃ jhalapehi.

Aṃvacanassa makārassa ca jhalapaiccetehi niggahitaṃ hoti

Aggiṃ, isiṃ, gahapatiṃ, daṇḍiṃ, mahesiṃ, bhikkhuṃ, paṭuṃ, sayambhuṃ, abhibhuṃ, rattiṃ, itthiṃ, vadhuṃ, pulliṅgaṃ, pumbhāvo, puṅkokilo.

Aṃmoti kimatthaṃ? Agginā, pāṇinā, bhikkhunā, rattiyā, itthiyā, vadhuyā.

Jhalapehīti kimatthaṃ? Sukhaṃ, dukkhaṃ.

Punārambha haṇaṃ vibhāsānivattanatthaṃ. Aggiṃ, paṭuṃ, buddhiṃ, vadhuṃ.

83, 67.Saralopo’ mādesa paccayādimhi saralope tu pakati.

Saralopo hoti amādesapaccayādimhi sara lope tu pakati hoti.

Purisaṃ, purise, pāpaṃ, pāpe, pāpiyo, pāpiṭṭho.

Amādesapaccayādimhīti ki tthaṃ? Appamādo amataṃ padaṃ.

Saralopeti kimatthaṃ? Purisassa, daṇḍinaṃ.

Tuggahaṇamavadhāraṇatthaṃ. Bhikkhunī, gahapatānī.

Pakatiggahaṇasāmatthena puna sandhibhāvo ca hoti. Seyyo, seṭṭho, jeyyo, jeṭṭho.

84, 144.Aghorassamekavacanayosvapi ca.

Agho saro rassamāpajjate ekavacanayoiccetesu.

Itthiṃ, itthiyo, itthiyā. Vadhuṃ, vadhuyo, vadhuyā. Daṇḍiṃ, daṇḍino, daṇḍinā. Sayambhuṃ, sayambhuvo, sayambhunā.

Aghoti kimatthaṃ? Kaññaṃ, kaññāyo, kaññāya.

Ekavacanayosvīti kimatthaṃ? Itthīhi, sayambhūhi.

Caggahaṇamavadhāraṇatthaṃ. Nadiṃ, nadiyo, nadiyā.

Apiggahaṇena na rassamāpajjate. Itthī, bhikkhunī.

85, 150.Na sismimanapuṃsakāni.

Sismiṃ anapuṃsakāni liṅgāni na rassamāpajjante. Itthī, bhikkhunī, vadhū, daṇḍī, sayambhū.

Sismiṃnti kimatthaṃ? Bhoti itthi, bhoti vadhu, bho daṇḍi, bho sayambhu.

Anapuṃsakānīti kimatthaṃ? Sukhakāri dānaṃ, sukhakāri sīlaṃ, sīghayāyi cittaṃ.

86, 227.Ubhādito naminnaṃ.

Ubhaiccevamādito saṅkhyāto naṃvacanassa innaṃ hoti.

Ubhinnaṃ, duvinnaṃ.

Ubhāditoti kimatthaṃ? Ubhayesaṃ.

87, 231.Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

Naṃvacanassa iṇṇaṃ iṇṇannaṃ iccete ādesā honti tīhi saṅkhyāhi.

Tiṇṇaṃ, tiṇṇannaṃ.

Tīhīti kimatthaṃ? Dvinnaṃ.

88, 147.Yosu katanikāralopesu dīghaṃ.

Sabbe sarā yosu katanikāralopesu dīghamāpajjante.

Aggī, bhikkhū, rattī, yāgū, aṭṭhī, aṭṭhīni, āyū, āyūni, sabbāni, yāni, tāni, kāni, katamāni, etāni, apūni, imāni.

Yosvīti kimatthaṃ? Aggi, bhikkhu, ratti, yāgu, sabbo, yo, so, ko, amuko.

Katanikāralopesvīti kimatthaṃ? Itthiyo, vadhuyo, sayambhuvo.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Aggī, bhikkhū, rattī, yāni, tāni, katamāni.

89, 87.Sunaṃhisu ca.

Sunaṃhiiccetesu sabbe sarā dīghamāpajjante.

Aggīsu, aggīnaṃ, aggīhi, rattīsu, rattīnaṃ, rattīhi. Bhikkhūsu, bhikkhūnaṃ, bhikkhūhi. Purisānaṃ.

Etesvītī kimatthaṃ? Agginā, pāṇinā, daṇḍinā.

Caggahaṇamavadhāraṇatthaṃ. Sukhettesu brahmacārisu, dhammamakkhāsi bhagavā bhikkhunaṃ datvā sakehi pāṇibhi.

90, 252.Pañcādīnamattaṃ.

Pañcādīnaṃ saṅkhyānaṃ anto attamāpajjate sunaṃhiiccetesu.

Pañcasu, pañcannaṃ, pañcahi, chasu, channaṃ, chahi, sattasu, sattannaṃ, sattahi, aṭṭhasu, aṭṭhannaṃ, aṭṭhahi, navasu, navannaṃ, navahi, dasasu, dasannaṃ, dasahi.

Pañcādīnamīti kimatthaṃ? Dvīsu, dvinnaṃ, dvīhi.

Attamitibhāvaniddeso ubhayassāgamanatthaṃ, anto ukāro attamāpajjate. Catassannaṃ itthīnaṃ. Tissannaṃ vedanānaṃ.

91, 194.Patissinīmhi.

Patissanto attamāpajjate inīmhi paccaye pare.

Gahapatānī.

Inīmhīti kimatthaṃ? Gahapati.

92, 100.Ntussanto yosuca.

Ntupaccayassa anto attamāpajjate sunaṃhiyoiccetesu paresu.

Guṇavantesu, guṇavantānaṃ, guṇavantehi, guṇavantā, guṇavante.

Ntusseti kimatthaṃ? Isīnaṃ.

Etesvīti kimatthaṃ? Guṇavā.

Caggahaṇena aññesu vacanesu attañca hoti. Guṇavantasmiṃ, guṇavantena.

Antaggahaṇena ntupaccayassa anto attamāpajjate, yonañca ikāro hoti. Guṇavanti.

93, 106.Sabbassavā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu.

Satimaṃ bhikkhu, satimantaṃ bhikkhuṃ vā, bandhumaṃ rājānaṃ, bandhumantaṃ rājānaṃ vā, satimassa bhikkhuno, satimato bhikkhuno vā, bandhumassa rañño suṅkaṃ, bandhumato rañño vā suṅkaṃ deti.

Etesvīti kimatthaṃ? Satimā bhikkhu, bandhumā rājā.

94, 105.Simhi vā.

Ntupaccayassa antassa attaṃ hoti vā simhi vibhattimhi.

Himavanto pabbato.

ti kimatthaṃ? Himavā pabbato.

95, 145.Aggissini.

Aggissantassa ini hoti vā simhi vibhattimhi.

Purato aggini, pacchato aggini, dakkhiṇato aggini, vāmato aggini.

Vāti kimatthaṃ? Aggi.

96, 148.Yosvakatarasso jho.

Yosu akatarasso jho attamāpajjate.

Aggayo munayo, isayo, gahapatayo.

Yosvīti kimatthaṃ? Aggīsu.

Akatarassoti kimatthaṃ? Daṇḍino.

Jhoti kimatthaṃ? Rattiyo.

97, 156.Vevosu lo ca.

Vevoiccetesu akatarasso lo attamāpajjate.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassoti kimatthaṃ? Sayambhuvo, vessabhuvo, parābhibhuvo.

Vevosvīti kimatthaṃ? Hetunā, ketunā, setunā.

Caggahaṇamanukaḍḍhanatthaṃ.

98, 186.Mātulādīnamānattamīkāre.

Mātulaiccevamādīnaṃ anto ānattamāpajjate īkāre paccaye pare.

Mātulānī , ayyakānī, varuṇānī.

Īkāreti kimatthaṃ? Bhikkhunī, rājinī, jālinī, gahapatānī.

Ānattaggahaṇena nadīiccetassa saddassa jjojjā ādesā honti saha vibhattiyā yonāsaiccetesu. Najjo sandanti, najjā kataṃ taraṅgaṃ, najjā nerañjarāya tīre.

99, 81.Smāhismiṃnaṃmhābhimhivā.

Sabbato liṅgato smāhismiṃ iccetesaṃ mhābhimhiiccete ādesā honti vā yathāsaṅkhyaṃ.

Purisamhā, purisasmā, purisebhi, purisehi, purisamhi, purisasmiṃ.

Smāhismiṃnamiti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ viruḷhapupphaṃ, mahantaṃ chattaṃ mahāchattaṃ, mahantaṃ dhajaṃ mahādhajaṃ.

100, 214.Na timehi katākārehi.

Ta imaiccetehi katākārehi smāsmiṃ naṃmhāmhiiccete ādesā neva honti.

Asmā ṭhānā bhayaṃ uppajjati, asmiṃ ṭhāne bhayaṃ tiṭṭhati, asmā, asmiṃ.

Katākārehīti kimatthaṃ? Tamhā, tamhi, imamhā, imamhi.

101, 80.Suhisvakāro e.

Suhiiccetesu akāro ettamāpajjate.

Sabbesu, yesu, tesu, kesu, purisesu, imesu, kusalesu, tumhesu, amhesu, sabbehi, yehi, tehi, kehi, purisehi, imehi, kusalehi, tumhehi, amhehi.

102, 202.Sabbanāmānaṃ naṃmhi ca.

Sabbesaṃ sabbanāmānaṃ anto akāro ettamāpajjate naṃmhi vibhattimhi.

Sabbesaṃ, sabbesānaṃ, yesaṃ, yesānaṃ, tesaṃ, tesānaṃ, imesaṃ, imesānaṃ, kesaṃ, kesānaṃ, itaresaṃ, itaresānaṃ, katamesaṃ, katamesānaṃ. Sabbanāmānamiti kimatthaṃ? Buddhānaṃ bhagavantānaṃ āciṇṇasamāciṇṇo.

Akāroti kimatthaṃ? Amūsaṃ, amūsānaṃ.

Naṃmhīti kimatthaṃ? Sabbe, ime.

Caggahaṇa manukaḍḍhanatthaṃ.

103, 79.Atonena.

Tasmā akārato vacanassa enādeso hoti.

Sabbena, yena, tena, kena, anena, purisena, rūpena.

Atoti kimatthaṃ? Muninā, amunā, bhikkhunā.

ti kimatthaṃ? Tasmā.

104, 66.So.

Tasmā akārato sivacanassa okārādeso hoti.

Sabbo, yo, so, ko, amuko, puriso.

ti kimatthaṃ? Purisānaṃ.

Atoti kimatthaṃ? Sayambhū.

105, 0.So vā.

Tasmā akārato vacanassa soādeso hoti vā.

Atthaso dhammaṃ jānāti, byañjanaso atthaṃ jānāti, akkharaso, suttaso, padaso, yasaso. Upāyaso, sabbaso, thāmaso, ṭhānaso.

ti kimatthaṃ? Pādena vā pādārahena vā atirekapādena vā yo bhikkhu theyyacittena parassa bhaṇḍaṃ gaṇhāti, so bhikkhu pārājiko hoti asaṃvāso.

106, 313.Dīghorehi.

Dīghaoraiccetehi smāvacanassa soādeso hoti vā.

Dīghaso, oraso, dīghamhā, oramhā.

Dīghorehiti kimatthaṃ? Saramhā, vacanamhā.

107, 69.Sabbayonīnamāe.

Tasmā akārato sabbesaṃ yonīnaṃāe ādesā honti vā yathāsaṅkhyaṃ.

Purisā, purise, rūpā, rūpe.

ti kimatthaṃ? Aggayo, munayo, isayo.

Yonīnanti kimatthaṃ? Purisassa, rūpassa.

Akāratoti kimatthaṃ? Daṇḍino, aṭṭhīni, aggī pajjalanti, munī caranti.

108, 90.Smāsmiṃnaṃvā.

Tasmā akārato sabbesaṃ smāsmiṃiccetesaṃ ā e ādesā honti vā yathāsaṅkhyaṃ.

Purisā , purisasmā, purise, purisasmiṃ.

Akāratoti kimatthaṃ? Daṇḍinā, daṇḍismiṃ, bhikkhunā, bhikkhusmiṃ.

109, 304.Āya catutthekavacanassatu.

Tasmā akārato catutthekavacanassa āyādeso hoti vā.

Atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati.

Atoti kimatthaṃ? Isissa.

Catutthīti kimatthaṃ? Purisassa mukhaṃ.

Ekavacanasseti kimatthaṃ? Purisānaṃ dadāti.

ti kimatthaṃ? Dātā hoti samaṇassa vā brāhmaṇassa vā.

Tuggahaṇenatthañca hoti. Atthatthaṃ, hitatthaṃ, sukhatthaṃ.

110, 201.Tayo neva ca sabbanāmehi.

Tehi sabbanāmehi akārantehi smāsmiṃ saiccetesaṃ tayo ā e āyādesā neva honti.

Sabbasmā , sabbasmiṃ, sabbassa. Yasmā, yasmiṃ, yassa. Tasmā, tasmiṃ, tassa. Kasmā, kasmiṃ, kassa. Imasmā, imasmiṃ, imassa.

Sabbanāmehīti kimatthaṃ? Pāpā, pāpe, pāpāya.

Caggahaṇamanukaḍḍhanatthaṃ.

111, 179.Ghato nādīnaṃ.

Tasmā ghato dīnamekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti.

Kaññāya kataṃ kammaṃ, kaññāya dīyate, kaññāya nissaṭaṃ vatthaṃ. Kaññāya pariggaho, kaññāya patiṭṭhitaṃ sīlaṃ.

Ghatoti kimatthaṃ? Rattiyā, itthiyā, dhenuyā, vadhuyā.

Nādīnamiti kimatthaṃ? Kaññaṃ passati, vijjaṃ, vīṇaṃ, gaṅgaṃ.

Ekavacanānamiti kimatthaṃ? Sabbāsu, yāsu, tāsu, kāsu, imāsu, pabhāsu.

112, 183.Pato yā.

Tasmā pato dīnamekavacanānaṃ vibhattigaṇānaṃ ādeso hoti.

Rattiyā , itthiyā, deviyā, dhenuyā, yāguyā, vadhuyā.

Nādīnamiti kimatthaṃ? Rattī, rattiṃ, itthī, itthiṃ.

Patoti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, pabhāya, sobhāya.

Ekavacanānamiti kimatthaṃ? Rattīnaṃ, itthīnaṃ.

113, 132.Sakhato gasse vā.

Tasmā sakhato gassa akāra ākāra ikāra īkāra ekārādesā honti vā.

Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe.

114, 178.Ghate ca.

Tasmā ghato gassa ekārādeso hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Caggahaṇamavadhāraṇatthaṃ, sanniṭṭhānaṃ.

115, 181.Na ammādito.

Tato ammādito gassa ekārattaṃ na hoti.

Bhoti ammā, bhoti annā, bhoti ambā, bhoti tātā.

Ammāditoti kimatthaṃ? Bhoti kaññe.

116, 157.Akatarassā lato yvālapanassa vevo.

Tasmā akatarassā lato yvālapanassa vevoādesā honti.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassāti kimatthaṃ? Sayambhuvo.

Latoti kimatthaṃ? Nāgiyo, dhenuyo, yāguyo.

Ālapanasseti kimatthaṃ? Te hetavo, te bhikkhavo.

117, 124.Jhalato sassano vā.

Tasmā jhalato sassa vibhattissa no ādeso hoti vā.

Aggino, aggissa, sakhino, sakhissa, daṇḍino, daṇḍissa, bhikkhuno, bhikkhussa, sayambhuno, sayambhussa.

Sasseti kimatthaṃ? Isinā, bhikkhunā.

Jhalatoti kimatthaṃ? Purisassa.

118, 146.Ghapatoca yonaṃ lopo.

Tehi ghapajhalaiccetehi yonaṃ lopo hoti vā.

Kaññā, kaññāyo. Rattī, rattiyo, itthī, itthiyo, yāgū, yāguyo, vadhū, vadhuyo. Aggī, aggayo. Bhikkhū, bhikkhavo. Sayambhū, sayambhuvo. Aṭṭhī, aṭṭhīni, āyū, āyūni.

Caggahaṇamanukaḍḍhanatthaṃ.

119, 155.Lato vokāro ca.

Tasmā lato yonaṃ vokāro hoti vā.

Bhikkhavo, bhikkhū, sayambhuvo, sayambhū.

Kāraggahaṇaṃ kimatthaṃ? Yonaṃ no ca hoti. Jantuno.

Caggahaṇamavadhāraṇatthaṃ, amū purisā tiṭṭhanti, amū purise passatha.

Iti nāmakappe paṭhamo kaṇḍo.