Dutiyakaṇḍa

120, 243.Amhassa mamaṃ sapibhattissa se.

Sabbasseva amhasaddassa savibhattissa mamaṃ ādeso hoti se vibhattimhi.

Mamaṃ dīyate purisena, mamaṃ pariggaho.

121, 233.Mayaṃ yomhi paṭhame.

Sabbasseva amhasaddassa savibhattissa mayaṃādeso hoti yomhi paṭhame.

Mayaṃ gacchāma, mayaṃ dema.

Amhasseti kimatthaṃ? Purisā tiṭṭhanti.

Yomhīti kimatthaṃ? Ahaṃ gacchāmi.

Paṭhameti kimatthaṃ? Amhākaṃ passasi tvaṃ.

122, 99.Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti yomhi paṭhame.

Guṇavanto tiṭṭhanti.

Ntusseti kimatthaṃ? Sabbe sattā gacchanti.

Paṭhameti kimatthaṃ? Guṇavante passanti janā.

123, 103.Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassādeso hoti vā se vibhattimhi.

Sīlavantassa jhāyino, sīlavato jhāyino vā.

Seti kimatthaṃ? Sīlavā tiṭṭhati.

124, 98.Āsimhi.

Sabbassevantupaccayassa savibhattissa āādeso hoti simhi vibhattimhi.

Guṇavā, paññavā, sīlavā, balavā, dhanavā, matimā, satimā, dhitimā.

Ntusseti kimatthaṃ? Puriso tiṭṭhati.

Simhīti kimatthaṃ? Sīlavanto tiṭṭhanti.

125, 198.Aṃ napuṃsake.

Sabbasseva ntupaccayassa savibhattissa aṃādeso hoti simhi vibhattimhi napuṃsake vattamānassa.

Guṇavaṃ cittaṃ tiṭṭhati, rucimaṃ pupphaṃ virocati.

Simhiti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ virūḷhapupphaṃ passasi tvaṃ.

126, 101.Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇā ca honti ge pare.

Bho guṇavaṃ, bho guṇava, bho guṇavā.

Caggahaṇamanukaḍḍhanatthaṃ.

127, 102.Toti tā sa smiṃ nāsu.

Sabbasseva ntupaccayassa savibhattissa totitāādesā honti vā sasmiṃ nāiccetesu yathāsaṅkhyaṃ.

Guṇavato, guṇavantassa, guṇavati, guṇavantasmiṃ, guṇavatā, guṇavantena, satimato, satimantassa, satimati, satimantasmiṃ, satimatā, satimantena.

Etesvīti kimatthaṃ? Guṇavā. Satimā.

128, 104.Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi.

Guṇavataṃ, guṇavantānaṃ, satimataṃ, satimantānaṃ.

Naṃmhīti kimatthaṃ? Guṇavanto tiṭṭhanti, satimanto tiṭṭhanti.

129, 222.Imassidamaṃsisu napuṃsake.

Sabbasseva imasaddassa savibhattissa idaṃādeso hoti vā aṃsisu napuṃsake vattamānassa.

Idaṃ cittaṃ passasi, idaṃ cittaṃ tiṭṭhati, imaṃ cittaṃ passasi. Imaṃ cittaṃ tiṭṭhati.

Nathuṃsaketi kimatthaṃ? Imaṃ purisaṃ passasi. Ayaṃ puriso tiṭṭhati.

138, 225.Amussāduṃ.

Sabbasseva amusaddassa savibhattissa aduṃādeso hoti aṃsisu napuṃsake vattamānassa.

Aduṃ pupphaṃ passasi, aduṃ pupphaṃ virocati.

Napuṃsaketi kimatthaṃ? Amuṃ rājānaṃ passasi, asu rājā tiṭṭhati.

131, 0.Itthipumanapuṃsakasaṅkhyaṃ.

‘‘Itthipumanapuṃsakasaṅkhyaṃ’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

132, 228.Yosu dvinnaṃ dve ca.

Dvinnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ dve hoti yoiccetesu.

Dve itthiyo, dve dhammā. Dve rūpāni.

Yosvīti kimatthaṃ? Dvīsu.

Caggahaṇena duve dvaya ubha ubhaya duvi ca honti yonāanamiccetesu. Duve samaṇā. Duve brāhmaṇā , duve janā, dvayena, dvayaṃ, ubhinnaṃ, ubhayesaṃ duvinnaṃ.

133, 230.Ti catunnaṃ tisso catasso tayo cattāro tīṇi cattāri.

Ticatunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ tisso catasso tayo cattāro tīṇi cattāriiccete ādesā honti yathāsaṅkhyaṃ yoiccetesu.

Tisso vedanā catasso disā, tayo janā, jane, cattāro purisā, purise, tīṇi āyatanāni, cattāri ariyasaccāni.

Yosvīti kimatthaṃ? Tīsu, catūsu.

134, 251.Pañcādīnamakāro.

Pañcādīnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattissa antassa sarassa akāro hoti yoiccetesu.

Pañca, pañca, cha, cha, satta, satta, aṭṭha, aṭṭha, nava, nava, dasa, dasa.

Pañcādīnamiti kimatthaṃ? Dve, tayo.

135, 118.Rājassarañño rājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi.

Rañño, rājino.

Seti kimatthaṃ? Raññā.

136, 119.Raññaṃ naṃmhi vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi.

Raññaṃ, rājūnaṃ idaṃ raṭṭhaṃ.

137, 116.Nāmhiraññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi.

Tena raññā kataṃ. Rājena vā kataṃ.

Nāmhīti kimatthaṃ? Rañño santakaṃ.

138, 121.Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhivibhattimhi.

Raññe, rājini sīlaṃ tiṭṭhati.

139, 245.Tumhākaṃtayimayi.

Sabbesaṃ tumha amha saddānaṃ savibhattīnaṃ tayi mayiiccete ādeso honti yathāsaṅkhyaṃ smiṃmhi vibhattimhi.

Tayi, mayi.

Smiṃmhīti kimatthaṃ? Tvaṃ bhavasi, ahaṃ bhavāmi.

140, 232.Tvamahaṃ simhi ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tvaṃ ahaṃiccete ādesā honti yathāsaṅkhyaṃ simhi vibhattimhi.

Tvaṃ, ahaṃ.

Simhiti kimatthaṃ? Tayi, mayi.

Caggahaṇena tuvaṃ ca hoti. Tuvaṃ satthā.

141, 241.Tava mamase.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavamamaiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tava, mama.

Seti kimatthaṃ? Tayi, mayi.

142, 242.Tuyhaṃmayhañca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tuyhaṃ mayhaṃiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tuyhaṃ, mayhaṃ dhanaṃ dīyate.

Seti kimatthaṃ? Tayā, mayā.

143, 235.Taṃ mamaṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maiccete ādesā honti yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Taṃ, maṃ.

Aṃmhīti kimatthaṃ? Tayā mayā.

144, 234.Tavaṃ mamañca navā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃiccete ādesā honti navā yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Tavaṃ, mamaṃ passati.

Navāti kimatthaṃ? Taṃ, maṃ passati.

Caggahaṇamanukaḍḍhanatthaṃ.

145, 238.Nāmhī tayā mayā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayā mayāiccete ādesā honti yathāsaṅkhyaṃ mhi vibhattimhi.

Tayā , mayā kataṃ.

Nāmhiti kimatthaṃ? Tumhehi, amhehi.

146, 236.Tumhassa tuvaṃ tvamaṃmhi.

Sabbassa tumhasaddassa savibhattissa tuvaṃ tvaṃ iccete ādesā honti aṃmhi vibhattimhi.

Kaliṅgarassa tuvaṃ maññe, kaṭṭhassa tvaṃ maññe.

147, 246.Padato dutiyā catutthī chaṭṭhīsu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vo noādesā honti navā yathāsaṅkhyaṃ dutiyā catutthīchaṭṭhīiccetesu bahuvacanesu.

Pahāya vo bhikkhave gamissāmi, mā no ajja vikantiṃsu, rañño sūdā mahānase, evaṃ dutiyatthe.

Dhammaṃ vo bhikkhave desessāmi, saṃvibhajetha no rajjena, evaṃ catutthyatthe.

Tuṭṭhosmi vo bhikkhave pakatiyā, satthā no bhagavā anuppatto, evaṃ chaṭṭhyatthe.

Navāti kimatthaṃ? Eso amhākaṃ satthā.

Tumhamhākamiti kimatthaṃ? Ete isayo passasi.

Padatoti kimatthaṃ? Tumhākaṃ satthā.

Etesvīti kimatthaṃ? Gacchatha tumhe.

148, 247.Temekavacanesu ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te me ādesā honti yathāsaṅkhyaṃ catutthīchaṭṭhīiccetesu ekavacanesu.

Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.

Padatoti kimatthaṃ? Tava ñāti, mama ñāti.

149, 148.Na aṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te meādesā na honti aṃmhi vibhattimhi.

Passeyya taṃ vassasataṃ arogaṃ, so maṃ bravīti.

150, 249.Vātatiye ca.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ temeādesā honti vā yathāsaṅkhyaṃ tatiyekavacane pare.

Kataṃ te pāpaṃ, kataṃ me pāpaṃ, kataṃ tayā pāpaṃ, kataṃ mayā pāpaṃ.

Padatoti kimatthaṃ? Tayā kataṃ, mayā kataṃ.

151, 250.Bahuvacanesu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vonoādesā honti yathāsaṅkhyaṃ tatiyābahuvacanesu paresu.

Kataṃ vo kammaṃ, kataṃ no kammaṃ.

Padatoti kimatthaṃ? Tumhehi kataṃ, amhehi kataṃ.

Bahuvacanaggahaṇena yomhi paṭhame vo noādesā honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

152, 236.Pumantassā simhi.

Pumaiccevamantassa savibhattissa āādeso hoti simhi vibhattimhi.

Pumā tiṭṭhati.

Simhīti kimatthaṃ? Pumāno tiṭṭhanti.

Antaggahaṇena maghava yuvaiccevamādīnamantassasavibhattissa āādeso hoti. Maghavā, yuvā.

153, 138.Amālapanekavacane.

Pumaiccevamantassa savibhattissa aṃādeso hoti ālapanekavacane pare.

He pumaṃ.

Ālapaneti kimatthaṃ? Pumā.

Ekavacaneti kimatthaṃ? He pumāno.

154, 0.Samāse ca vibhāsā.

Pumaiccevamantassa samāse ca aṃādeso hoti vibhāsā samāse kate.

Itthī ca pumā ca napuṃsakaṃ ca itthipumanapuṃsakāni. Itthipumanapuṃsakānaṃ samūho itthipumanapuṃsakasamūho.

Vibhāsāti kimatthaṃ? Itthipumanapuṃsakāni.

155, 137.Yosvāno.

Pumaiccevamantassa savibhattissa ānoādeso hoti yosu vibhattīsu.

Pumāno, he pumāno.

Yosvīti kimatthaṃ? Pumā.

156, 142.Āne smiṃmhi vā.

Pumaiccevamantassa savibhattissa āne ādeso hoti vā smiṃmhi vibhattimhi.

Pumāne, pume vā.

157, 140.Hivibhattimhi ca.

Pumaiccevamantassa hivibhattimhi ca āneādeso hoti.

Pumānehi, pumānebhi.

Puna vibhattiggahaṇaṃ kimatthaṃ? Savibhattiggahaṇanivattanatthaṃ. Pumānehi.

Caggahaṇena maghava yuvaiccevamādīnamantassa ānaādeso hoti si yo aṃyo iccetesu vibhattīsu, pumakammathāmantassa cukāro hoti sasmā su vibhattīsu. Maghavāno, maghavānā. Maghavānaṃ, maghavāne . Yuvāno, yuvānā, yuvānaṃ, yuvāne, pumuno, pumunā. Kammuno, kammunā, thāmuno, thāmunā.

158, 143.Susmimā vā.

Pumaiccevamantassa suiccetasmiṃvibhattimhi āādeso hoti vā.

Pumāsu, pumesu vā.

156, 139.Unāmhi ca.

Pumaiccevamantassa āuādesā honti vā nāmhi vibhattimhi.

Pumānā, pumunā, pumena vā.

Caggahaṇamanukaḍḍhanatthaṃ.

160, 167.A kammantassa ca.

Kammaiccevamantassa ca ua ādesā honti vā nāmhi vibhattimhi.

Kammunā, kammanā, kammena vā.

Caggahaṇena maghavayuvaiccevamantassa āāde so hoti kvaci nāsuiccetesu vibhattīsu. Maghavānā, maghavāsu, maghavesu, maghavena vā. Yuvānā, yuvāsu, yuvesu, yuvena vā.

Iti nāmakappe dutiyo kaṇḍo.