Pañcamakaṇḍa

247, 261.Tvādayo vibhattisaññāyo.

Toādi yesaṃ paccayānaṃ, te honti tvādayo. Te paccayā tvādayo vibhattisaññāva daṭṭhabbā.

Sabbato, yato, tato, kuto, ato, ito, sabbadā, yadā, tadā, kadā, idha, idāni.

248, 260.Kvaci to pañcamyatthe.

Kvaci topaccayo hoti pañcamyatthe.

Sabbato, yato, tato, kuto, ato, ito.

Kvacīti kimatthaṃ? Sabbasmā, imasmā.

249, 266.Tratha sattamiyā sabbanāmehi.

Trathaiccete paccayā honti sattamyatthe sabba nāmehi.

Sabbatra, sabbattha, yatra, yattha, tatra, tattha.

250, 268.Sabbato dhi.

Sabbaiccetasmā dhipaccayo hoti kvaci sattamyatthe. Sabbadhi, sabbasmiṃ.

251, 269.Kiṃ smā vo.

Kimiccetasmā vapaccayo hoti sattamyatthe.

Kva gatosi tva devānaṃpiyatissa.

252, 271.Hiṃ haṃ hiñcanaṃ.

Kimiccetasmā hiṃhaṃhiñcanaṃiccete paccayā honti sattamyatthe.

Kuhiṃ, kulaṃ, kuhiñcanaṃ.

253, 273.Tamhā ca.

Tamhā ca hi haṃiccete paccayā honti sattamyatthe. Tahiṃ, tahaṃ.

Caggahaṇaṃhiñcanaggahaṇanivattanatthaṃ.

254, 274.Imasmā ha dhā ca.

Imasmā hadhaiccete paccayā honti sattamyatthe. Iha, idha.

Caggahaṇamavadhāraṇatthaṃ.

255, 275.Yato hiṃ.

Tasmā yato hiṃpaccayo hoti sattamyatthe. Yahiṃ.

256, 0.Kāle.

‘‘Kāle’’iccetaṃ adhikāratthaṃ veditabbaṃ.

257, 279.Kiṃsabbaññekayakuhidādācanaṃ.

Kiṃ sabbaañña eka ya kuiccetehi dā dācanaṃiccete paccayā honti kāle sattamyatthe.

Kadā, sabbadā, aññadā, ekadā, yadā, kudācanaṃ.

258, 278.Tamhā dāni ca.

Taiccetasmā dāni dāiccete paccayā honti, kāle sattamyatthe.

Tadāni , tadā.

Caggahaṇamanukaḍḍhanatthaṃ.

259, 279.Imasmā rahi dhunā dāni ca.

Imasmā rahi dhunā dāniiccete paccayā honti kāle sattamyatthe.

Terahi, adhunā, idāni.

Caggahaṇamanukaḍḍhanatthaṃ.

260, 277.Sabbassa so dāmhi vā.

Sabbaiccetassa sakārādeso hoti vā mhi paccaye pare.

Sadā, sabbadā.

261, 369.Avaṇṇo ye lopañca.

Avaṇṇo ye paccaye pare lopamāpajjate.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, sāmaññaṃ, sohajjaṃ.

262, 391.Vuḍḍhassa jo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa joādeso hoti iya iṭṭhaiccetesu paccayesu.

Jeyyo , jeṭṭho.

263, 392.Pasatthassa so ca.

Sabbasseva pasatthasaddassa soādeso hoti, deso ca iyaiṭṭhaiccetesu paccayesu.

Seyyo, seṭṭho, jeyyo, jeṭṭho.

264, 393.Antikassa nedo.

Sabbassa antikasaddassa nedādeso hoti iya iṭṭhaiccetesu paccayesu.

Nediyo, nediṭṭho.

265, 394.Bāḷhassa sādho.

Sabbassa bāḷhasaddassa sādhādeso hoti iya iṭṭhaiccetesu paccayesu.

Sādhiyo, sādhiṭṭho.

266, 395.Appassa kaṇa.

Sabbassa appasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaṇiyo, kaṇiṭṭho.

267, 396.Yuvānañca.

Sabbassa yuvasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaniyo, kaniṭṭho.

Caggahaṇamanukaḍḍhanatthaṃ.

268, 397.Vantumantu vīnañca lopo.

Vantumantuvīiccetesaṃ paccayānaṃ lopo hoti iyaiṭṭhaiccetesu paccayesu.

Guṇiyo, guṇiṭṭho, satiyo, satiṭṭho, medhiyo, medhiṭṭho.

269, 401.Yavataṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattaṃ.

Yakāravantānaṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattamāpajjante yathāsaṅkhyaṃ.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, nepuññaṃ, sāmaññaṃ, sohajjaṃ.

Ya va tamiti kimatthaṃ? Tiṇadalaṃ.

Ta la ṇa dakārānamiti kimatthaṃ? Ālasyaṃ, ārogyaṃ.

Byañjanānamiti kimatthaṃ? Maccunā.

Kāraggahaṇaṃ kimatthaṃ? Yakārassa makārādesañāpanatthaṃ. Opammaṃ.

270, 120.Amha tumhanturāja brahmatta sakhasatthu pitādīhismā nāva.

Amha tumhanturāja brahma atta sakha satthu pituiccevamādīhi smāvacanaṃ nāva daṭṭhabbaṃ.

Mayā, tayā, guṇavatā, raññā, brahmunā, attanā, sakhinā, satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

Etehīti kimatthaṃ? Purisā.

Iti nāmakappe pañcamo kaṇḍo

Nāmakappo niṭṭhito.