Tatiyakaṇḍa

161, 244.Tumha’mhehinamākaṃ.

Tehi tumhaamhehi naṃvacanassa ākaṃ hoti.

Tumhākaṃ, amhākaṃ.

Namiti kimatthaṃ? Tumhehi, amhehi.

162, 237.Vā yvappaṭhamo.

Tehi tumhaamhehi yo appaṭhamo ākaṃhoti vā.

Tumhākaṃ passāmi, tumhe passāmi vā. Amhākaṃ passasi, amhe passasi vā.

Yoti kimatthaṃ? Tumhehi, amhehi.

Appaṭhamoti kimatthaṃ? Gacchatha tumhe, gacchāma mayaṃ.

Vātivikappanatthena yonaṃ aṃ ānaṃ honti. Tumhaṃ tumhānaṃ. Amhaṃ, amhānaṃ.

163, 240.Sassaṃ.

Tehi humhaamhehi sassa vibhattissa aṃ ādeso hoti vā.

Tumhaṃ dīyate, tava dīyate. Tumhaṃ pariggaho, tava pariggaho. Amhaṃ dīyate, mama dīyate. Amhaṃ pariggaho, mama pariggaho.

Sasseti kimatthaṃ? Tumhesu, amhesu.

164, 200.Sabbanāma’kārate paṭhamo.

Sabbesaṃ sabbanāmānaṃ akārato yo paṭhamo ettamāpajjate.

Sabbe, ye, te, ke, tumhe, amhe, ime.

Sabbanāmāti kimatthaṃ? Devā, asurā, nāgā, gandhabbā, manussā.

Akāratoti kimatthaṃ? Amū purisā tiṭṭhanti.

Yoti kimatthaṃ? Sabbo, yo, so, ko, ayaṃ.

Paṭhamaggahaṇaṃ uttarasuttatthaṃ.

165, 208.Dvandaṭṭhā vā.

Tasmā sabbanāma’kārato dvandaṭṭhā yo paṭhamo ettamāpajjate vā.

Katarakatame, katarakatamā vā.

Sabbanāmāti kimatthaṃ? Devāsuranāga gandhabbamanussā.

Dvandaṭṭhāti kimatthaṃ te, sabbe.

166, 209.Nāññaṃsabbanāmikaṃ.

Sabbanāmikānaṃ dvandaṭṭhe nāññaṃ kāriyaṃ hoti,

Pubbāparānaṃ, pubbuttarānaṃ, adharuttarānaṃ.

167, 210.Bahubbīhimhi ca.

Bahubbīhimhi ca samāse sabbanāmavidhānañca nāññaṃ kāriyaṃ hoti.

Piyapubbāya, piyapubbānaṃ, piyapubbe, piyapubbassa.

Ceti kimatthaṃ? Sabbanāmavidhānaṃ hoti, dakkhiṇa pubbassaṃ, dakkhiṇapubbassā, uttarapubbassaṃ, uttarapubbassā.

168, 203.Sabbato naṃ saṃ sānaṃ.

Sabbato sabbanāmato naṃvacanassa saṃsānaṃiccete ādesā honti.

Sabbesaṃ, sabbesānaṃ, sabbāsaṃ, sabbāsānaṃ. Yesaṃ, yesānaṃ, yāsaṃ, yāsānaṃ. Tesaṃ, tesānaṃ, tāsaṃ, tāsānaṃ. Kesaṃ, kesānaṃ, kāsaṃ, kāsānaṃ. Imesaṃ, imesānaṃ, imāsaṃ, imāsānaṃ. Amūsaṃ, amūsānaṃ.

Namiti kimatthaṃ? Sabbassa, yassa, tassa, kassa. Evaṃ sabbattha.

169, 117.Rājassarāju sunaṃhisu ca.

Sabbasseva rājasaddassa rājuādeso hoti sunaṃhiiccetesu.

Rājūsu, rājūnaṃ, rājūhi, rājūbhi.

Sunaṃhisūti kimatthaṃ? Rājā.

Caggahaṇamavadhāraṇatthaṃ. Rājesu, rājānaṃ, rājehi rājebhi.

170, 220.Sabbassimasse vā.

Sabbasseva imasaddassa ekāro hoti vā sunaṃhiiccetesu.

Esu, imesu, esaṃ, imesaṃ, ehi, ebhi, imehi, imebhi.

Imasseti kimatthaṃ? Etesu, etesaṃ, etehi, etebhi.

171, 219.Animi nāmhi ca.

Imasaddassa sabbasseva ana imiiccete ādesā honti nāmhi vibhattimhi.

Anena dhammadānena. Sukhitā hotu sā pajā.

Iminā buddhapūjena, patvāna amataṃ padaṃ.

Nāmhīti kimatthaṃ? Imesu, imesaṃ, imehi, imebhi.

172, 218.Anapuṃsakassāyaṃ simhi.

Imasaddassa sabbasseva anapuṃsakassa ayaṃādeso hoti simhi vibhattimhi.

Ayaṃ puriso, ayaṃ itthī.

Anapuṃsakasseti kimatthaṃ? Idaṃ cittaṃ tiṭṭhati.

Simhiti kimatthaṃ? Imaṃ purisaṃ passasi tvaṃ.

173, 223.Amussa mo saṃ.

Amusaddassa anapuṃsakassa makāro sakāramāpajjate vā simhi vibhattimhi.

Asu rājā, asu itthī, amuko rājā, amukā itthī.

Anapuṃsakasseti kimatthaṃ? Aduṃ pupphaṃ virocati.

Amusseti kimatthaṃ? Ayaṃ puriso tiṭṭhati.

Simhiti kimatthaṃ? Amhaṃ purisaṃ passasi.

174, 211.Etatesaṃ to.

Eta taiccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi.

Eso puriso, esā itthī, so puriso, sā itthī.

Etatesamiti kimatthaṃ? Itaro puriso, itarā itthī.

Anapuṃsakānamiti kimatthaṃ? Etaṃ cittaṃ, etaṃ rūpaṃ. Taṃ cittaṃ, taṃ rūpaṃ.

157, 212.Tassa vā nattaṃ sabbattha.

Tassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu.

Nāya, tāya, naṃ, taṃ, ne, te, nesu, tesu, namhi, tamhi, nāhi, tāhi, nābhi, tābhi.

176, 213.Sasmāsmiṃsaṃsāsvattaṃ.

Tassa sabbanāmassa takārassa sabbasseva attaṃ hoti vā sasmāsmiṃ saṃsāiccetesu sabbattha liṅgesu.

Assa, tassa, asmā, tasmā, asmiṃ, tasmiṃ, assaṃ, tassaṃ, assā, tassā.

Takārasseti kimatthaṃ? Amussaṃ, amussā.

Etesvīti kimatthaṃ? Nesu, tesu.

177, 221.Imasaddassa ca.

Imasaddassa ca sabbasseva attaṃ hoti vā sasmāsmiṃ saṃ sāiccetesu sabbattha liṅgesu.

Assa , imassa, asmā, imasmā, asmiṃ, imasmiṃ, assaṃ, imissaṃ, assā, imissā.

Imasaddasseti kimatthaṃ? Etissaṃ, etissā.

178, 22.Sabbato ko.

Sabbato sabbanāmato kakārāgamo hoti vā simhi vibhattimhi.

Sabbako, yako, sako, amuko, asuko.

ti kimatthaṃ? Sabbo, yo, so, ko.

Sabbanāmatoti kimatthaṃ? Puriso.

Puna sabbatoggahaṇena aññasmāpi kakārāgamo hoti, hīnako, potako.

179, 204.Yapato smiṃsānaṃ saṃsā.

Sabbato sabbanāmato ghapasaññato smiṃsaiccetesaṃ saṃsā ādesā honti vā yathāsaṅkhyaṃ.

Sabbassaṃ, sabbassā, sabbāyaṃ, sabbāya, imissaṃ, imissā, imāyaṃ, imāya, amussaṃ, amussā, amuyaṃ, amuyā.

Sabbanāmatoti kimatthaṃ? Itthiyaṃ, itthiyā.

Smiṃsānamiti kimatthaṃ? Amuyo.

180, 207.Netāhismimāya yā.

Etehi sabbanāmehi ghapasaññehi smiṃvacanassa neva āya yāādesā honti.

Etissaṃ, etāyaṃ, imissaṃ, imāyaṃ, amussaṃ, amuyaṃ.

Smiṃnti kimatthaṃ? Tāya itthiyā mukhaṃ.

Etāhīti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, kapālikāya.

181, 95.Manogaṇādito smiṃnānamiā.

Tasmā manogaṇādito smiṃnāiccetesaṃ ikāraākārādesā honti vā yathāsaṅkhyaṃ.

Manasi, manusmiṃ, sirasi, sirasmiṃ, manasā, manena, vacasā, vacena, sirasā, sirena, sarasā, sarena, tapasā, tapena, vayasā, vayena, yasasā, yasena, tejasā, tejena, urasā, urena, thāmasā, thāmena.

Smiṃnānamiti kimatthaṃ? Mano, siro, tamo, tapo, tejo.

Ādiggahaṇena aññāsmāpi smiṃnānaṃ ikāraākārādesā honti, bilasi, bilasā, padasi, padasā.

182, 97.Sassaco.

Tasmā manogaṇādito sassa ca okāro hoti.

Manaso, thāmaso, tapaso.

183, 48.Etesamo lope.

Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, tejosamena, tapoguṇena, siroruhena.

Ādiggahaṇaṃkimatthaṃ? Aññesamanto ottamāpajjate. Āposamena, vāyosamena.

Lopeti kimatthaṃ? Padayā, tapasā, yasasā, vacasā, manasā, evamaññepi yojetabbā.

184, 96.Sa sare vāgamo.

Eteheva manogaṇādīhi vibhattādese sare pare sakārāgamo hoti vā.

Manasā, vacasā, manasi, vacasi.

ti kimatthaṃ? Manena, tejena, vasena,

Sareti kimatthaṃ? Mano, tejo, yaso.

Puna ādiggahaṇena aññasmimpi paccaye pare sakārāgamo hoti. Mānasikaṃ, vācasikaṃ.

185, 112.Santasaddassa so te bo cante.

Sabbassa santasaddassa sakārādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Sabbhireva samāsetha,

Sabbhikubbetha santhavaṃ.

Sataṃ saddhammamaññāya,

Seyyo hoti na pāpiyo.

Jīranti ve rājarathā sucittā.

Atho sarīrampi jaraṃ upeti.

Satañca dhammo na jaraṃ upeti,

Santo have sabbhi pavedayanti.

Sabbhūto, sabbhāvo.

Bheti kimatthaṃ? Santehi pūjito bhagavā.

Caggahaṇaṃ kvaci sakārasseva pasiddhatthaṃ. Sakkāro, sakkato.

196, 107.Simhigacchantādīnaṃntasaddo aṃ.

Simhi gacchantādīnaṃ ntasaddo amāpajjate vā.

Gacchaṃ, gacchanto, mahaṃ, mahanto, caraṃ, caranto, khādaṃ, khādanto.

Gacchantādīnamiti kimatthaṃ? Anto, danto, vanto, santo.

187, 108.Sesesu ntuva.

Gacchantādīnaṃntasaddontuppaccayova daṭṭhabbo sesesu vibhattippaccayesu.

Gacchato, mahato, gacchati, mahati, gacchatā, mahatā.

Sesesūti kimatthaṃ? Gacchaṃ, mahaṃ, caraṃ, khādaṃ.

188, 115.Brahmatta sakha rājādito amānaṃ.

Brahma atta sakha rājaiccevamādito aṃvacanassa ānaṃ hoti vā.

Brahmānaṃ, brahmaṃ, attānaṃ, attaṃ, sakhānaṃ, sakhaṃ, rājānaṃ, rājaṃ.

Amiti kimatthaṃ? Rājā.

189, 113.Syāca.

Brahma atta sakha rājaiccevamādito sivacanassa ā ca hoti.

Brahmā, attā, sakhā, rājā, ātumā.

190, 114.Yonamāno.

Brahmaatta sakha rājaiccevamādito yonaṃ ānoādeso hoti.

Brahmāno, attāno, sakhāno, rājāno, ātumāno.

191, 130.Sakhato cāyo no.

Tasmā sakhato ca yonaṃ āyo no ādesā honti.

Sakhāyo, sakhino.

Yonamiti kimatthaṃ? Sakhā.

192, 135.Smime.

Tasmā sakhato smiṃvacanassa ekāro hoti. Sakhe.

193, 122.Brahmatogassa ca.

Tasmā brahmato gassa ca ekāro hoti. He brahme.

194, 131.Sakhantassi no nā naṃ sesu.

Tassa sakhantassa ikāro hoti nonānaṃsaiccetesu.

Sakhino, sakhinā, sakhīnaṃ, sakhissa.

Etesvīti kimatthaṃ? Sakhārehi.

195, 134.Āro himhi vā.

Tassa sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi, sakhehi.

196, 133.Sunamaṃsu vā.

Tassa sakhantassa āro hoti vā sunaṃ aṃiccetesu.

Sakhāresu, sakhesu, sakhārānaṃ, sakhīnaṃ, sakhāraṃ, sakhaṃ.

197, 125.Brahmato tu smiṃ ni.

Tasmā brahmato smiṃvacanassa niādeso hoti. Brahmani.

Tuggahaṇena abrahmatopi smiṃ vacanassa ni hoti. Kammani, cammani, muddhani.

198, 123.Uttaṃ sanāsu.

Tassa brahmasaddassa anto uttamāpajjate sanāiccetesu.

Brahmuno, brahmunā.

Sanāsūti kimatthaṃ? Brahmā.

199, 158.Satthupitādīnamā sismiṃsilopoca.

Satthupituādīnamanto attamāpajjate sismiṃ, silopo ca hoti.

Satthā, pitā, mātā, bhātā, kattā.

Sisminti kimatthaṃ? Satthussa, pitussa, mātussa, bhātussa, kattussa.

200, 159.Aññesvārattaṃ.

Satthupituādīnamanto aññesu vacanesu ārattamāpajjate.

Satthāraṃ, pitaraṃ, mātaraṃ, bhātaraṃ, kattāraṃ, satthārehi, pitarehi, mātarehi, bhātarehi, kattārehi.

Aññesvīti kimatthaṃ? Satthā, pitā, mātā, bhātā, kattā.

201, 163.Vā naṃmhi.

Satthupituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi.

Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ.

ti kimatthaṃ? Satthānaṃ, pitūnaṃ, mātūnaṃ, bhātūnaṃ.

202, 164.Satthunattañca.

Tassa satthusaddassa anto attamāpajjate vā naṃmhi vibhattimhi.

Satthānaṃ, pitānaṃ, mātānaṃ, bhātānaṃ, kattānaṃ.

ti kimatthaṃ? Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ, dhītarānaṃ.

Caggahaṇaṃ aññesampi saṅgahaṇatthaṃ.

203, 162.Usasmiṃ salopo ca.

Satthupituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca.

Satthu , satthussa, satthuno dīyate, pariggaho vā. Pitu, pitussa, pituno dīyate, pariggaho vā. Bhātu, bhātussa, bhātuno dīyate, pariggaho vā.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

204, 167.Sakkamandhātādīnañca.

Sakkamandhātuiccevamādīnamanto uttamāpajjate sasmiṃ, salopo ca hoti.

Sakkamandhātu iva assa rājino vibhavo. Evaṃ kattu, gantu, dātu iccevamādī.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Sakkamandhātu.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

205, 160.Tato yonamo tu.

Tato ārādesato sabbesaṃ yo naṃ okārādeso hoti.

Satthāro, pitaro, mātaro, bhātaro, kattāro, vattāro.

Tuggahaṇena aññasmāpi yonaṃ okāro hoti. Caturo janā, gāvo, ubho purisā.

206, 165.Tatosmimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti.

Satthari, pitari, mātari, dhītari, bhātari, kattari, vattari.

Puna tatogahaṇena aññasmāpi smiṃvacanassa ikāro hoti. Bhuvi.

207, 161.Nā ā.

Tato ārādesato vacanassa āādeso hoti.

Satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

208, 166.Āro rassamikāre.

Ārādeso rassamāpajjate ikāre pare.

Satthari, pitari, mātari, dhītari, kattari, vattari.

209, 168.Pitādīnamasimhi.

Pitādīna mārādeso rassamāpajjate asimhi vibhattimhi.

Pitarā, mātarā, bhātarā, mītarā pitaro, mātaro, bhātaro, dhītaro.

Asimhiggahaṇaṃtomhi pare ikārādesañāpanatthaṃ. Mātito, pitito, bhātito, duhitito.

210, 239.Tayātayīnaṃ takāro tvattaṃ vā.

Tayātayi iccetesaṃ takāro tvattamāpajjate vā.

Tvayā, tayā, tvayi, tayi.

Etesamiti kimatthaṃ? Tuvaṃ, tavaṃ.

Iti nādhakappe tatiyo kaṇḍo.