2. Nāmakappa

Paṭhamakaṇḍa

52, 60.Jinavacanayuttaṃhi.

‘‘Jinavacanayuttaṃ hi’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

53, 61.Liṅgañca nippajjate.

Yathā yathā jinavacanayuttaṃ hi liṅgaṃ, tathā tathā idha liṅgañca nippajjate.

Taṃ yathā? Eso no satthā, brahmā attā, sakhā, rājā.

54, 62.Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi vibhattiyo parā honti.

55, 63.Si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

Kā ca pana tāyo vibhattiyo? Si, yo iti paṭhamā, aṃ, yoiti dutiyā, nā hi iti tatiyā, sa, naṃiti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Vibhattiiccanena kvattho? Amhassa mamaṃ savibhattissa se.

56, 64.Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ anuparodho. Tathā tathā idha liṅgañca nippajjate.

57, 71.Ālapane si ga sañño.

Ālapanatthe si gasañño hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Ālapaneti kimatthaṃ? Sā ayyā.

ti kimatthaṃ? Bhotiyo ayyāyo.

Gaiccanena kvattho? Ghate ca.

58, 29.Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇuvaṇṇāiccete jhalasaññā honti yathāsaṅkhyaṃ.

Isino , aggino, gahapatino, daṇḍino. Setuno, ketuno, bhikkhuno. Sayambhuno, abhibhuno.

Jhalaiccanena kvattho? Jhalato sassa no vā.

59, 182.Te itthikhyā po.

Te ivaṇṇuvaṇṇā yadā itthikhyā, tadā pasaññā honti.

Rattiyā, itthiyā, dhenuyā, vadhuyā.

Itthikhyāti kimatthaṃ? Isinā, bhikkhunā.

Saiccanena kvattho? Pato yā.

60, 177.Ā gho.

Ākāro yadā itthikhyo, tadā ghasañño hoti.

Saddhāya, kaññāya, vīṇāya, gaṅgāya, disāya sālāya, mālāya, tulāya, dolāya, pabhāya, sobhāya, paññāya, karuṇāya nāvāya, kapālikāya.

Āti kimatthaṃ? Rattiyā, itthiyā.

Itthikhyoti kimatthaṃ? Satthārā desito ayaṃ dhammo.

Ghaiccanena kvattho? Ghato nādīnaṃ.

61, 86.Sāgamo se.

Sakārāgamo hoti se vibhattimhi.

Purisassa, aggissa, isissa, daṇḍissa, bhikkhussa, sayambhussa, abhibhussa.

Seti kimattaṃ? Purisasmiṃ.

62, 206.Saṃsāsvekavacanesu ca.

Saṃsāsu ekavacanesu vibhattādesesu sakārāgamo hoti.

Etissaṃ, etissā imissaṃ, imissā, tissaṃ, tissā,

Tassaṃ tassā, yassaṃ, yassā, amussaṃ, amussā.

Saṃsāsvīti kimatthaṃ? Agginā, pāṇinā.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

Vibhattādesesvīti kimatthaṃ? Manasā, vacasā, thāmasā.

63, 217.Etimāsami.

Etāimāiccetesamanto saro ikāro hoti saṃsāsu ekavacanesu vibhattādesesu.

Etissaṃ, etissā, imissaṃ, imissā.

Saṃsāsvīti kimatthaṃ? Etāya, imāya.

Ekavacanesvīti kimatthaṃ? Etāsaṃ, imāsaṃ.

64, 216.Tassā vā.

Tassā itthiyaṃ vattamānassa antassa ākārassa ikāro hoti vā saṃsāsu ekavacanesu vibhattādesesu.

Tissaṃ, tissā, tassaṃ, tassā.

65, 215.Tato sassa ssāya.

Tato tā etā imāto sassa vibhattissa ssāyādeso hoti vā.

Tissāya, etissāya, imissāya.

ti kimatthaṃ? Tissā, etissā, imissā.

66, 205.Gho rassaṃ.

Gho rassamāpajjate saṃsāsu ekavacanesu vibhattādesesu.

Tassaṃ, tassā, yassaṃ, yassā, sabbassaṃ, sabbassā.

Saṃsāsvīti kimatthaṃ? Tāya, sabbāya.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

67, 229.Noca dvādito naṃmhi.

Dviiccevamādito saṅkhyāto nakārāgamo hoti naṃmhi vibhattimhi.

Dvinnaṃ, tinnaṃ, catunnaṃ, pañcannaṃ, channaṃ, sattannaṃ, aṭṭhannaṃ, navannaṃ, dasannaṃ.

Dvāditoti kimatthaṃ? Sahassānaṃ.

Naṃmhīti kimatthaṃ? Dvīsu, tīsu.

Caggahaṇenassañcāgamo hoti. Catassannaṃ itthīnaṃ tissannaṃ vedanānaṃ.

68, 184.Amā pato smiṃsmānaṃ vā.

Paiccetasmā smiṃsmāiccetesaṃ aṃāādesā honti vā yathāsaṅkhyaṃ.

Matyaṃ, matiyaṃ, matyā, matiyā, nikatyaṃ. Nikatiyaṃ, nikatyā, nikatiyā, vikatyaṃ, vikatiyaṃ, vikatyā, vikatiyā, viratyaṃ, viratiyaṃ, viratyā, viratiyā, ratyaṃ, ratiyaṃ, ratyā, ratiyā, puthabyaṃ, puthaviyaṃ, puthabyā, puthaviyā, pavatyaṃ, pavatyā, pavattiyaṃ, pavattiyā.

69, 186.Ādito o ca.

Ādiiccetasmā smiṃvacanassa aṃoādesā honti vā.

Ādīṃ , ādo.

ti kimatthaṃ? Ādismiṃ, ādimhi nāthaṃ namassitvāna,

Caggahaṇena aññasmāpi smiṃ vacanassa ā o aṃādesā honti. Divā ca ratto ca haranti ye bali. Bārāṇasiṃ ahu rājā.

70, 30.Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iya uvaiccete ādesā honti vā sare pare yathāsaṅkhyaṃ.

Tiyantaṃ pacchiyāgāre, aggiyāgāre, bhikkhuvāsane nisīdati, vuthuvāsane nisīdati.

Sareti kimatthaṃ? Timalaṃ, tiphalaṃ, ticatukkaṃ, tidaṇḍaṃ, tilokaṃ, tinayanaṃ, tipāsaṃ, tihaṃsaṃ, tibhavaṃ, tikhandhaṃ, tipiṭakaṃ, tivedanaṃ, catuddisaṃ, puthubhūtaṃ.

ti kimatthaṃ? Pañcahaṅgehi tīhākārehi. Cakkhāyatanaṃ.

ti vikappanatthaṃ, ikārassa ayādeso hoti, vatthuttayaṃ.

71, 505.Yavakārā ca.

Jhalānaṃ yakāra vakārādesā honti sare pare yathāsaṅkhyaṃ.

Agyāgāraṃ , pakkhāyatanaṃ, svāgataṃ, te mahāvīra.

Caggahaṇaṃ sampiṇḍanatthaṃ.

72, 185.Pasaññassa ca.

Pasaññassa ca ivaṇṇassa vibhattādese sare pare yakārādeso hoti.

Puthabyā, ratyā, matyā.

Sareti kimatthaṃ? Puthaviyaṃ.

73, 174.Gāva se.

Goiccetassa okārassa āvādeso hoti se vibhattimhi.

Gāvassa.

74, 169.Yosu ca.

Goiccetassa okārassa āvādeso hoti yoiccetesu paresu.

Gāvo gacchanti, gāvo passanti, gāvī gacchanti, gāvī passanti.

Caggahaṇaṃ kimatthaṃ? Nāsmāsmiṃsu vacanesu āvā deso hoti.

Gāvena, gāvā, gāve, gāvesu.

75, 170.Avamhica.

Goiccetassa okārassa āvaavaiccete ādesā honti aṃmhi vibhattimhi.

Gāvaṃ, gavaṃ.

Caggahaṇena sādisesesu pubbuttavacanesu goiccetassa okārassa avādeso hoti.

Gavassa, gavo, gavena, gavā, gave, gavesu.

76, 171.Āvassu vā.

Āvaiccetassa gāvādesassa anta sarassa ukārādeso hoti vā aṃmhi vibhattimhi.

Gāvuṃ, gāvaṃ.

Āvasseti kimatthaṃ? Gāvo tiṭṭhanti.

77, 175.Tato namaṃ patimhā lutte ca samāse.

Tato gosaddato naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti patimhi pare alutte ca samāse.

Gavapati.

Alutteti kimatthaṃ? Gopati.

Caggahaṇena asamāsepi naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti.

Gavaṃ.

78, 3.Osare ca.

Goiccetassa okārassa avādeso hoti samāse ca sare pare.

Gavassakaṃ, gaveḷakaṃ, gavājinaṃ.

Caggahaṇena uvaṇṇaiccevamantānaṃ liṅgānaṃ uvaavaurādesā honti smiṃyoiccetesu kvaci.

Bhuvi, pasavo, guravo, caturo.

Sareti kimatthaṃ? Godhano, govindo.

79, 46.Tabbiparītūpapade byañjane ca.

Tassa avasaddassa yadā upapade tiṭṭhamānassa tassa okārassa viparīto hoti byañjane pare.

Uggate sūriye, uggacchati, uggahetvā.

Caggahaṇamavadhāraṇatthaṃ. Avasāne, avakiraṇe, avakirati.

80, 173.Goṇanaṃmhi vā.

Sabbasseva gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi.

Goṇānaṃ sattannaṃ.

ti kimatthaṃ?

Gonañce taramānānaṃ, ujuṃ gacchati puṅgavo.

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

Yogavibhāgena aññatrāpi goṇādeso hoti. Goṇabhūtānaṃ.

81, 172.Suhināsu ca.

Suhināiccetesu sabbassa gosaddassa goṇādeso hoti vā.

Goṇesu, goṇehi, goṇebhi, goṇena.

ti kimatthaṃ? Gosu, gohi, gobhi, gavena.

Caggahaṇena syādisesesu pubbuttaravacanesupi goṇa gu gavayādesā honti. Goṇo, goṇā, goṇaṃ, goṇe, goṇassa, goṇamhā. Goṇamhi, gunnaṃ, gavayehi, gavayebhi.

82, 149.Aṃmoniggahitaṃ jhalapehi.

Aṃvacanassa makārassa ca jhalapaiccetehi niggahitaṃ hoti

Aggiṃ, isiṃ, gahapatiṃ, daṇḍiṃ, mahesiṃ, bhikkhuṃ, paṭuṃ, sayambhuṃ, abhibhuṃ, rattiṃ, itthiṃ, vadhuṃ, pulliṅgaṃ, pumbhāvo, puṅkokilo.

Aṃmoti kimatthaṃ? Agginā, pāṇinā, bhikkhunā, rattiyā, itthiyā, vadhuyā.

Jhalapehīti kimatthaṃ? Sukhaṃ, dukkhaṃ.

Punārambha haṇaṃ vibhāsānivattanatthaṃ. Aggiṃ, paṭuṃ, buddhiṃ, vadhuṃ.

83, 67.Saralopo’ mādesa paccayādimhi saralope tu pakati.

Saralopo hoti amādesapaccayādimhi sara lope tu pakati hoti.

Purisaṃ, purise, pāpaṃ, pāpe, pāpiyo, pāpiṭṭho.

Amādesapaccayādimhīti ki tthaṃ? Appamādo amataṃ padaṃ.

Saralopeti kimatthaṃ? Purisassa, daṇḍinaṃ.

Tuggahaṇamavadhāraṇatthaṃ. Bhikkhunī, gahapatānī.

Pakatiggahaṇasāmatthena puna sandhibhāvo ca hoti. Seyyo, seṭṭho, jeyyo, jeṭṭho.

84, 144.Aghorassamekavacanayosvapi ca.

Agho saro rassamāpajjate ekavacanayoiccetesu.

Itthiṃ, itthiyo, itthiyā. Vadhuṃ, vadhuyo, vadhuyā. Daṇḍiṃ, daṇḍino, daṇḍinā. Sayambhuṃ, sayambhuvo, sayambhunā.

Aghoti kimatthaṃ? Kaññaṃ, kaññāyo, kaññāya.

Ekavacanayosvīti kimatthaṃ? Itthīhi, sayambhūhi.

Caggahaṇamavadhāraṇatthaṃ. Nadiṃ, nadiyo, nadiyā.

Apiggahaṇena na rassamāpajjate. Itthī, bhikkhunī.

85, 150.Na sismimanapuṃsakāni.

Sismiṃ anapuṃsakāni liṅgāni na rassamāpajjante. Itthī, bhikkhunī, vadhū, daṇḍī, sayambhū.

Sismiṃnti kimatthaṃ? Bhoti itthi, bhoti vadhu, bho daṇḍi, bho sayambhu.

Anapuṃsakānīti kimatthaṃ? Sukhakāri dānaṃ, sukhakāri sīlaṃ, sīghayāyi cittaṃ.

86, 227.Ubhādito naminnaṃ.

Ubhaiccevamādito saṅkhyāto naṃvacanassa innaṃ hoti.

Ubhinnaṃ, duvinnaṃ.

Ubhāditoti kimatthaṃ? Ubhayesaṃ.

87, 231.Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

Naṃvacanassa iṇṇaṃ iṇṇannaṃ iccete ādesā honti tīhi saṅkhyāhi.

Tiṇṇaṃ, tiṇṇannaṃ.

Tīhīti kimatthaṃ? Dvinnaṃ.

88, 147.Yosu katanikāralopesu dīghaṃ.

Sabbe sarā yosu katanikāralopesu dīghamāpajjante.

Aggī, bhikkhū, rattī, yāgū, aṭṭhī, aṭṭhīni, āyū, āyūni, sabbāni, yāni, tāni, kāni, katamāni, etāni, apūni, imāni.

Yosvīti kimatthaṃ? Aggi, bhikkhu, ratti, yāgu, sabbo, yo, so, ko, amuko.

Katanikāralopesvīti kimatthaṃ? Itthiyo, vadhuyo, sayambhuvo.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Aggī, bhikkhū, rattī, yāni, tāni, katamāni.

89, 87.Sunaṃhisu ca.

Sunaṃhiiccetesu sabbe sarā dīghamāpajjante.

Aggīsu, aggīnaṃ, aggīhi, rattīsu, rattīnaṃ, rattīhi. Bhikkhūsu, bhikkhūnaṃ, bhikkhūhi. Purisānaṃ.

Etesvītī kimatthaṃ? Agginā, pāṇinā, daṇḍinā.

Caggahaṇamavadhāraṇatthaṃ. Sukhettesu brahmacārisu, dhammamakkhāsi bhagavā bhikkhunaṃ datvā sakehi pāṇibhi.

90, 252.Pañcādīnamattaṃ.

Pañcādīnaṃ saṅkhyānaṃ anto attamāpajjate sunaṃhiiccetesu.

Pañcasu, pañcannaṃ, pañcahi, chasu, channaṃ, chahi, sattasu, sattannaṃ, sattahi, aṭṭhasu, aṭṭhannaṃ, aṭṭhahi, navasu, navannaṃ, navahi, dasasu, dasannaṃ, dasahi.

Pañcādīnamīti kimatthaṃ? Dvīsu, dvinnaṃ, dvīhi.

Attamitibhāvaniddeso ubhayassāgamanatthaṃ, anto ukāro attamāpajjate. Catassannaṃ itthīnaṃ. Tissannaṃ vedanānaṃ.

91, 194.Patissinīmhi.

Patissanto attamāpajjate inīmhi paccaye pare.

Gahapatānī.

Inīmhīti kimatthaṃ? Gahapati.

92, 100.Ntussanto yosuca.

Ntupaccayassa anto attamāpajjate sunaṃhiyoiccetesu paresu.

Guṇavantesu, guṇavantānaṃ, guṇavantehi, guṇavantā, guṇavante.

Ntusseti kimatthaṃ? Isīnaṃ.

Etesvīti kimatthaṃ? Guṇavā.

Caggahaṇena aññesu vacanesu attañca hoti. Guṇavantasmiṃ, guṇavantena.

Antaggahaṇena ntupaccayassa anto attamāpajjate, yonañca ikāro hoti. Guṇavanti.

93, 106.Sabbassavā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu.

Satimaṃ bhikkhu, satimantaṃ bhikkhuṃ vā, bandhumaṃ rājānaṃ, bandhumantaṃ rājānaṃ vā, satimassa bhikkhuno, satimato bhikkhuno vā, bandhumassa rañño suṅkaṃ, bandhumato rañño vā suṅkaṃ deti.

Etesvīti kimatthaṃ? Satimā bhikkhu, bandhumā rājā.

94, 105.Simhi vā.

Ntupaccayassa antassa attaṃ hoti vā simhi vibhattimhi.

Himavanto pabbato.

ti kimatthaṃ? Himavā pabbato.

95, 145.Aggissini.

Aggissantassa ini hoti vā simhi vibhattimhi.

Purato aggini, pacchato aggini, dakkhiṇato aggini, vāmato aggini.

Vāti kimatthaṃ? Aggi.

96, 148.Yosvakatarasso jho.

Yosu akatarasso jho attamāpajjate.

Aggayo munayo, isayo, gahapatayo.

Yosvīti kimatthaṃ? Aggīsu.

Akatarassoti kimatthaṃ? Daṇḍino.

Jhoti kimatthaṃ? Rattiyo.

97, 156.Vevosu lo ca.

Vevoiccetesu akatarasso lo attamāpajjate.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassoti kimatthaṃ? Sayambhuvo, vessabhuvo, parābhibhuvo.

Vevosvīti kimatthaṃ? Hetunā, ketunā, setunā.

Caggahaṇamanukaḍḍhanatthaṃ.

98, 186.Mātulādīnamānattamīkāre.

Mātulaiccevamādīnaṃ anto ānattamāpajjate īkāre paccaye pare.

Mātulānī , ayyakānī, varuṇānī.

Īkāreti kimatthaṃ? Bhikkhunī, rājinī, jālinī, gahapatānī.

Ānattaggahaṇena nadīiccetassa saddassa jjojjā ādesā honti saha vibhattiyā yonāsaiccetesu. Najjo sandanti, najjā kataṃ taraṅgaṃ, najjā nerañjarāya tīre.

99, 81.Smāhismiṃnaṃmhābhimhivā.

Sabbato liṅgato smāhismiṃ iccetesaṃ mhābhimhiiccete ādesā honti vā yathāsaṅkhyaṃ.

Purisamhā, purisasmā, purisebhi, purisehi, purisamhi, purisasmiṃ.

Smāhismiṃnamiti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ viruḷhapupphaṃ, mahantaṃ chattaṃ mahāchattaṃ, mahantaṃ dhajaṃ mahādhajaṃ.

100, 214.Na timehi katākārehi.

Ta imaiccetehi katākārehi smāsmiṃ naṃmhāmhiiccete ādesā neva honti.

Asmā ṭhānā bhayaṃ uppajjati, asmiṃ ṭhāne bhayaṃ tiṭṭhati, asmā, asmiṃ.

Katākārehīti kimatthaṃ? Tamhā, tamhi, imamhā, imamhi.

101, 80.Suhisvakāro e.

Suhiiccetesu akāro ettamāpajjate.

Sabbesu, yesu, tesu, kesu, purisesu, imesu, kusalesu, tumhesu, amhesu, sabbehi, yehi, tehi, kehi, purisehi, imehi, kusalehi, tumhehi, amhehi.

102, 202.Sabbanāmānaṃ naṃmhi ca.

Sabbesaṃ sabbanāmānaṃ anto akāro ettamāpajjate naṃmhi vibhattimhi.

Sabbesaṃ, sabbesānaṃ, yesaṃ, yesānaṃ, tesaṃ, tesānaṃ, imesaṃ, imesānaṃ, kesaṃ, kesānaṃ, itaresaṃ, itaresānaṃ, katamesaṃ, katamesānaṃ. Sabbanāmānamiti kimatthaṃ? Buddhānaṃ bhagavantānaṃ āciṇṇasamāciṇṇo.

Akāroti kimatthaṃ? Amūsaṃ, amūsānaṃ.

Naṃmhīti kimatthaṃ? Sabbe, ime.

Caggahaṇa manukaḍḍhanatthaṃ.

103, 79.Atonena.

Tasmā akārato vacanassa enādeso hoti.

Sabbena, yena, tena, kena, anena, purisena, rūpena.

Atoti kimatthaṃ? Muninā, amunā, bhikkhunā.

ti kimatthaṃ? Tasmā.

104, 66.So.

Tasmā akārato sivacanassa okārādeso hoti.

Sabbo, yo, so, ko, amuko, puriso.

ti kimatthaṃ? Purisānaṃ.

Atoti kimatthaṃ? Sayambhū.

105, 0.So vā.

Tasmā akārato vacanassa soādeso hoti vā.

Atthaso dhammaṃ jānāti, byañjanaso atthaṃ jānāti, akkharaso, suttaso, padaso, yasaso. Upāyaso, sabbaso, thāmaso, ṭhānaso.

ti kimatthaṃ? Pādena vā pādārahena vā atirekapādena vā yo bhikkhu theyyacittena parassa bhaṇḍaṃ gaṇhāti, so bhikkhu pārājiko hoti asaṃvāso.

106, 313.Dīghorehi.

Dīghaoraiccetehi smāvacanassa soādeso hoti vā.

Dīghaso, oraso, dīghamhā, oramhā.

Dīghorehiti kimatthaṃ? Saramhā, vacanamhā.

107, 69.Sabbayonīnamāe.

Tasmā akārato sabbesaṃ yonīnaṃāe ādesā honti vā yathāsaṅkhyaṃ.

Purisā, purise, rūpā, rūpe.

ti kimatthaṃ? Aggayo, munayo, isayo.

Yonīnanti kimatthaṃ? Purisassa, rūpassa.

Akāratoti kimatthaṃ? Daṇḍino, aṭṭhīni, aggī pajjalanti, munī caranti.

108, 90.Smāsmiṃnaṃvā.

Tasmā akārato sabbesaṃ smāsmiṃiccetesaṃ ā e ādesā honti vā yathāsaṅkhyaṃ.

Purisā , purisasmā, purise, purisasmiṃ.

Akāratoti kimatthaṃ? Daṇḍinā, daṇḍismiṃ, bhikkhunā, bhikkhusmiṃ.

109, 304.Āya catutthekavacanassatu.

Tasmā akārato catutthekavacanassa āyādeso hoti vā.

Atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati.

Atoti kimatthaṃ? Isissa.

Catutthīti kimatthaṃ? Purisassa mukhaṃ.

Ekavacanasseti kimatthaṃ? Purisānaṃ dadāti.

ti kimatthaṃ? Dātā hoti samaṇassa vā brāhmaṇassa vā.

Tuggahaṇenatthañca hoti. Atthatthaṃ, hitatthaṃ, sukhatthaṃ.

110, 201.Tayo neva ca sabbanāmehi.

Tehi sabbanāmehi akārantehi smāsmiṃ saiccetesaṃ tayo ā e āyādesā neva honti.

Sabbasmā , sabbasmiṃ, sabbassa. Yasmā, yasmiṃ, yassa. Tasmā, tasmiṃ, tassa. Kasmā, kasmiṃ, kassa. Imasmā, imasmiṃ, imassa.

Sabbanāmehīti kimatthaṃ? Pāpā, pāpe, pāpāya.

Caggahaṇamanukaḍḍhanatthaṃ.

111, 179.Ghato nādīnaṃ.

Tasmā ghato dīnamekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti.

Kaññāya kataṃ kammaṃ, kaññāya dīyate, kaññāya nissaṭaṃ vatthaṃ. Kaññāya pariggaho, kaññāya patiṭṭhitaṃ sīlaṃ.

Ghatoti kimatthaṃ? Rattiyā, itthiyā, dhenuyā, vadhuyā.

Nādīnamiti kimatthaṃ? Kaññaṃ passati, vijjaṃ, vīṇaṃ, gaṅgaṃ.

Ekavacanānamiti kimatthaṃ? Sabbāsu, yāsu, tāsu, kāsu, imāsu, pabhāsu.

112, 183.Pato yā.

Tasmā pato dīnamekavacanānaṃ vibhattigaṇānaṃ ādeso hoti.

Rattiyā , itthiyā, deviyā, dhenuyā, yāguyā, vadhuyā.

Nādīnamiti kimatthaṃ? Rattī, rattiṃ, itthī, itthiṃ.

Patoti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, pabhāya, sobhāya.

Ekavacanānamiti kimatthaṃ? Rattīnaṃ, itthīnaṃ.

113, 132.Sakhato gasse vā.

Tasmā sakhato gassa akāra ākāra ikāra īkāra ekārādesā honti vā.

Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe.

114, 178.Ghate ca.

Tasmā ghato gassa ekārādeso hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Caggahaṇamavadhāraṇatthaṃ, sanniṭṭhānaṃ.

115, 181.Na ammādito.

Tato ammādito gassa ekārattaṃ na hoti.

Bhoti ammā, bhoti annā, bhoti ambā, bhoti tātā.

Ammāditoti kimatthaṃ? Bhoti kaññe.

116, 157.Akatarassā lato yvālapanassa vevo.

Tasmā akatarassā lato yvālapanassa vevoādesā honti.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassāti kimatthaṃ? Sayambhuvo.

Latoti kimatthaṃ? Nāgiyo, dhenuyo, yāguyo.

Ālapanasseti kimatthaṃ? Te hetavo, te bhikkhavo.

117, 124.Jhalato sassano vā.

Tasmā jhalato sassa vibhattissa no ādeso hoti vā.

Aggino, aggissa, sakhino, sakhissa, daṇḍino, daṇḍissa, bhikkhuno, bhikkhussa, sayambhuno, sayambhussa.

Sasseti kimatthaṃ? Isinā, bhikkhunā.

Jhalatoti kimatthaṃ? Purisassa.

118, 146.Ghapatoca yonaṃ lopo.

Tehi ghapajhalaiccetehi yonaṃ lopo hoti vā.

Kaññā, kaññāyo. Rattī, rattiyo, itthī, itthiyo, yāgū, yāguyo, vadhū, vadhuyo. Aggī, aggayo. Bhikkhū, bhikkhavo. Sayambhū, sayambhuvo. Aṭṭhī, aṭṭhīni, āyū, āyūni.

Caggahaṇamanukaḍḍhanatthaṃ.

119, 155.Lato vokāro ca.

Tasmā lato yonaṃ vokāro hoti vā.

Bhikkhavo, bhikkhū, sayambhuvo, sayambhū.

Kāraggahaṇaṃ kimatthaṃ? Yonaṃ no ca hoti. Jantuno.

Caggahaṇamavadhāraṇatthaṃ, amū purisā tiṭṭhanti, amū purise passatha.

Iti nāmakappe paṭhamo kaṇḍo.

 


Dutiyakaṇḍa

120, 243.Amhassa mamaṃ sapibhattissa se.

Sabbasseva amhasaddassa savibhattissa mamaṃ ādeso hoti se vibhattimhi.

Mamaṃ dīyate purisena, mamaṃ pariggaho.

121, 233.Mayaṃ yomhi paṭhame.

Sabbasseva amhasaddassa savibhattissa mayaṃādeso hoti yomhi paṭhame.

Mayaṃ gacchāma, mayaṃ dema.

Amhasseti kimatthaṃ? Purisā tiṭṭhanti.

Yomhīti kimatthaṃ? Ahaṃ gacchāmi.

Paṭhameti kimatthaṃ? Amhākaṃ passasi tvaṃ.

122, 99.Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti yomhi paṭhame.

Guṇavanto tiṭṭhanti.

Ntusseti kimatthaṃ? Sabbe sattā gacchanti.

Paṭhameti kimatthaṃ? Guṇavante passanti janā.

123, 103.Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassādeso hoti vā se vibhattimhi.

Sīlavantassa jhāyino, sīlavato jhāyino vā.

Seti kimatthaṃ? Sīlavā tiṭṭhati.

124, 98.Āsimhi.

Sabbassevantupaccayassa savibhattissa āādeso hoti simhi vibhattimhi.

Guṇavā, paññavā, sīlavā, balavā, dhanavā, matimā, satimā, dhitimā.

Ntusseti kimatthaṃ? Puriso tiṭṭhati.

Simhīti kimatthaṃ? Sīlavanto tiṭṭhanti.

125, 198.Aṃ napuṃsake.

Sabbasseva ntupaccayassa savibhattissa aṃādeso hoti simhi vibhattimhi napuṃsake vattamānassa.

Guṇavaṃ cittaṃ tiṭṭhati, rucimaṃ pupphaṃ virocati.

Simhiti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ virūḷhapupphaṃ passasi tvaṃ.

126, 101.Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇā ca honti ge pare.

Bho guṇavaṃ, bho guṇava, bho guṇavā.

Caggahaṇamanukaḍḍhanatthaṃ.

127, 102.Toti tā sa smiṃ nāsu.

Sabbasseva ntupaccayassa savibhattissa totitāādesā honti vā sasmiṃ nāiccetesu yathāsaṅkhyaṃ.

Guṇavato, guṇavantassa, guṇavati, guṇavantasmiṃ, guṇavatā, guṇavantena, satimato, satimantassa, satimati, satimantasmiṃ, satimatā, satimantena.

Etesvīti kimatthaṃ? Guṇavā. Satimā.

128, 104.Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi.

Guṇavataṃ, guṇavantānaṃ, satimataṃ, satimantānaṃ.

Naṃmhīti kimatthaṃ? Guṇavanto tiṭṭhanti, satimanto tiṭṭhanti.

129, 222.Imassidamaṃsisu napuṃsake.

Sabbasseva imasaddassa savibhattissa idaṃādeso hoti vā aṃsisu napuṃsake vattamānassa.

Idaṃ cittaṃ passasi, idaṃ cittaṃ tiṭṭhati, imaṃ cittaṃ passasi. Imaṃ cittaṃ tiṭṭhati.

Nathuṃsaketi kimatthaṃ? Imaṃ purisaṃ passasi. Ayaṃ puriso tiṭṭhati.

138, 225.Amussāduṃ.

Sabbasseva amusaddassa savibhattissa aduṃādeso hoti aṃsisu napuṃsake vattamānassa.

Aduṃ pupphaṃ passasi, aduṃ pupphaṃ virocati.

Napuṃsaketi kimatthaṃ? Amuṃ rājānaṃ passasi, asu rājā tiṭṭhati.

131, 0.Itthipumanapuṃsakasaṅkhyaṃ.

‘‘Itthipumanapuṃsakasaṅkhyaṃ’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

132, 228.Yosu dvinnaṃ dve ca.

Dvinnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ dve hoti yoiccetesu.

Dve itthiyo, dve dhammā. Dve rūpāni.

Yosvīti kimatthaṃ? Dvīsu.

Caggahaṇena duve dvaya ubha ubhaya duvi ca honti yonāanamiccetesu. Duve samaṇā. Duve brāhmaṇā , duve janā, dvayena, dvayaṃ, ubhinnaṃ, ubhayesaṃ duvinnaṃ.

133, 230.Ti catunnaṃ tisso catasso tayo cattāro tīṇi cattāri.

Ticatunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ tisso catasso tayo cattāro tīṇi cattāriiccete ādesā honti yathāsaṅkhyaṃ yoiccetesu.

Tisso vedanā catasso disā, tayo janā, jane, cattāro purisā, purise, tīṇi āyatanāni, cattāri ariyasaccāni.

Yosvīti kimatthaṃ? Tīsu, catūsu.

134, 251.Pañcādīnamakāro.

Pañcādīnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattissa antassa sarassa akāro hoti yoiccetesu.

Pañca, pañca, cha, cha, satta, satta, aṭṭha, aṭṭha, nava, nava, dasa, dasa.

Pañcādīnamiti kimatthaṃ? Dve, tayo.

135, 118.Rājassarañño rājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi.

Rañño, rājino.

Seti kimatthaṃ? Raññā.

136, 119.Raññaṃ naṃmhi vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi.

Raññaṃ, rājūnaṃ idaṃ raṭṭhaṃ.

137, 116.Nāmhiraññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi.

Tena raññā kataṃ. Rājena vā kataṃ.

Nāmhīti kimatthaṃ? Rañño santakaṃ.

138, 121.Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhivibhattimhi.

Raññe, rājini sīlaṃ tiṭṭhati.

139, 245.Tumhākaṃtayimayi.

Sabbesaṃ tumha amha saddānaṃ savibhattīnaṃ tayi mayiiccete ādeso honti yathāsaṅkhyaṃ smiṃmhi vibhattimhi.

Tayi, mayi.

Smiṃmhīti kimatthaṃ? Tvaṃ bhavasi, ahaṃ bhavāmi.

140, 232.Tvamahaṃ simhi ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tvaṃ ahaṃiccete ādesā honti yathāsaṅkhyaṃ simhi vibhattimhi.

Tvaṃ, ahaṃ.

Simhiti kimatthaṃ? Tayi, mayi.

Caggahaṇena tuvaṃ ca hoti. Tuvaṃ satthā.

141, 241.Tava mamase.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavamamaiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tava, mama.

Seti kimatthaṃ? Tayi, mayi.

142, 242.Tuyhaṃmayhañca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tuyhaṃ mayhaṃiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tuyhaṃ, mayhaṃ dhanaṃ dīyate.

Seti kimatthaṃ? Tayā, mayā.

143, 235.Taṃ mamaṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maiccete ādesā honti yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Taṃ, maṃ.

Aṃmhīti kimatthaṃ? Tayā mayā.

144, 234.Tavaṃ mamañca navā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃiccete ādesā honti navā yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Tavaṃ, mamaṃ passati.

Navāti kimatthaṃ? Taṃ, maṃ passati.

Caggahaṇamanukaḍḍhanatthaṃ.

145, 238.Nāmhī tayā mayā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayā mayāiccete ādesā honti yathāsaṅkhyaṃ mhi vibhattimhi.

Tayā , mayā kataṃ.

Nāmhiti kimatthaṃ? Tumhehi, amhehi.

146, 236.Tumhassa tuvaṃ tvamaṃmhi.

Sabbassa tumhasaddassa savibhattissa tuvaṃ tvaṃ iccete ādesā honti aṃmhi vibhattimhi.

Kaliṅgarassa tuvaṃ maññe, kaṭṭhassa tvaṃ maññe.

147, 246.Padato dutiyā catutthī chaṭṭhīsu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vo noādesā honti navā yathāsaṅkhyaṃ dutiyā catutthīchaṭṭhīiccetesu bahuvacanesu.

Pahāya vo bhikkhave gamissāmi, mā no ajja vikantiṃsu, rañño sūdā mahānase, evaṃ dutiyatthe.

Dhammaṃ vo bhikkhave desessāmi, saṃvibhajetha no rajjena, evaṃ catutthyatthe.

Tuṭṭhosmi vo bhikkhave pakatiyā, satthā no bhagavā anuppatto, evaṃ chaṭṭhyatthe.

Navāti kimatthaṃ? Eso amhākaṃ satthā.

Tumhamhākamiti kimatthaṃ? Ete isayo passasi.

Padatoti kimatthaṃ? Tumhākaṃ satthā.

Etesvīti kimatthaṃ? Gacchatha tumhe.

148, 247.Temekavacanesu ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te me ādesā honti yathāsaṅkhyaṃ catutthīchaṭṭhīiccetesu ekavacanesu.

Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.

Padatoti kimatthaṃ? Tava ñāti, mama ñāti.

149, 148.Na aṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te meādesā na honti aṃmhi vibhattimhi.

Passeyya taṃ vassasataṃ arogaṃ, so maṃ bravīti.

150, 249.Vātatiye ca.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ temeādesā honti vā yathāsaṅkhyaṃ tatiyekavacane pare.

Kataṃ te pāpaṃ, kataṃ me pāpaṃ, kataṃ tayā pāpaṃ, kataṃ mayā pāpaṃ.

Padatoti kimatthaṃ? Tayā kataṃ, mayā kataṃ.

151, 250.Bahuvacanesu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vonoādesā honti yathāsaṅkhyaṃ tatiyābahuvacanesu paresu.

Kataṃ vo kammaṃ, kataṃ no kammaṃ.

Padatoti kimatthaṃ? Tumhehi kataṃ, amhehi kataṃ.

Bahuvacanaggahaṇena yomhi paṭhame vo noādesā honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

152, 236.Pumantassā simhi.

Pumaiccevamantassa savibhattissa āādeso hoti simhi vibhattimhi.

Pumā tiṭṭhati.

Simhīti kimatthaṃ? Pumāno tiṭṭhanti.

Antaggahaṇena maghava yuvaiccevamādīnamantassasavibhattissa āādeso hoti. Maghavā, yuvā.

153, 138.Amālapanekavacane.

Pumaiccevamantassa savibhattissa aṃādeso hoti ālapanekavacane pare.

He pumaṃ.

Ālapaneti kimatthaṃ? Pumā.

Ekavacaneti kimatthaṃ? He pumāno.

154, 0.Samāse ca vibhāsā.

Pumaiccevamantassa samāse ca aṃādeso hoti vibhāsā samāse kate.

Itthī ca pumā ca napuṃsakaṃ ca itthipumanapuṃsakāni. Itthipumanapuṃsakānaṃ samūho itthipumanapuṃsakasamūho.

Vibhāsāti kimatthaṃ? Itthipumanapuṃsakāni.

155, 137.Yosvāno.

Pumaiccevamantassa savibhattissa ānoādeso hoti yosu vibhattīsu.

Pumāno, he pumāno.

Yosvīti kimatthaṃ? Pumā.

156, 142.Āne smiṃmhi vā.

Pumaiccevamantassa savibhattissa āne ādeso hoti vā smiṃmhi vibhattimhi.

Pumāne, pume vā.

157, 140.Hivibhattimhi ca.

Pumaiccevamantassa hivibhattimhi ca āneādeso hoti.

Pumānehi, pumānebhi.

Puna vibhattiggahaṇaṃ kimatthaṃ? Savibhattiggahaṇanivattanatthaṃ. Pumānehi.

Caggahaṇena maghava yuvaiccevamādīnamantassa ānaādeso hoti si yo aṃyo iccetesu vibhattīsu, pumakammathāmantassa cukāro hoti sasmā su vibhattīsu. Maghavāno, maghavānā. Maghavānaṃ, maghavāne . Yuvāno, yuvānā, yuvānaṃ, yuvāne, pumuno, pumunā. Kammuno, kammunā, thāmuno, thāmunā.

158, 143.Susmimā vā.

Pumaiccevamantassa suiccetasmiṃvibhattimhi āādeso hoti vā.

Pumāsu, pumesu vā.

156, 139.Unāmhi ca.

Pumaiccevamantassa āuādesā honti vā nāmhi vibhattimhi.

Pumānā, pumunā, pumena vā.

Caggahaṇamanukaḍḍhanatthaṃ.

160, 167.A kammantassa ca.

Kammaiccevamantassa ca ua ādesā honti vā nāmhi vibhattimhi.

Kammunā, kammanā, kammena vā.

Caggahaṇena maghavayuvaiccevamantassa āāde so hoti kvaci nāsuiccetesu vibhattīsu. Maghavānā, maghavāsu, maghavesu, maghavena vā. Yuvānā, yuvāsu, yuvesu, yuvena vā.

Iti nāmakappe dutiyo kaṇḍo.


 

Tatiyakaṇḍa

161, 244.Tumha’mhehinamākaṃ.

Tehi tumhaamhehi naṃvacanassa ākaṃ hoti.

Tumhākaṃ, amhākaṃ.

Namiti kimatthaṃ? Tumhehi, amhehi.

162, 237.Vā yvappaṭhamo.

Tehi tumhaamhehi yo appaṭhamo ākaṃhoti vā.

Tumhākaṃ passāmi, tumhe passāmi vā. Amhākaṃ passasi, amhe passasi vā.

Yoti kimatthaṃ? Tumhehi, amhehi.

Appaṭhamoti kimatthaṃ? Gacchatha tumhe, gacchāma mayaṃ.

Vātivikappanatthena yonaṃ aṃ ānaṃ honti. Tumhaṃ tumhānaṃ. Amhaṃ, amhānaṃ.

163, 240.Sassaṃ.

Tehi humhaamhehi sassa vibhattissa aṃ ādeso hoti vā.

Tumhaṃ dīyate, tava dīyate. Tumhaṃ pariggaho, tava pariggaho. Amhaṃ dīyate, mama dīyate. Amhaṃ pariggaho, mama pariggaho.

Sasseti kimatthaṃ? Tumhesu, amhesu.

164, 200.Sabbanāma’kārate paṭhamo.

Sabbesaṃ sabbanāmānaṃ akārato yo paṭhamo ettamāpajjate.

Sabbe, ye, te, ke, tumhe, amhe, ime.

Sabbanāmāti kimatthaṃ? Devā, asurā, nāgā, gandhabbā, manussā.

Akāratoti kimatthaṃ? Amū purisā tiṭṭhanti.

Yoti kimatthaṃ? Sabbo, yo, so, ko, ayaṃ.

Paṭhamaggahaṇaṃ uttarasuttatthaṃ.

165, 208.Dvandaṭṭhā vā.

Tasmā sabbanāma’kārato dvandaṭṭhā yo paṭhamo ettamāpajjate vā.

Katarakatame, katarakatamā vā.

Sabbanāmāti kimatthaṃ? Devāsuranāga gandhabbamanussā.

Dvandaṭṭhāti kimatthaṃ te, sabbe.

166, 209.Nāññaṃsabbanāmikaṃ.

Sabbanāmikānaṃ dvandaṭṭhe nāññaṃ kāriyaṃ hoti,

Pubbāparānaṃ, pubbuttarānaṃ, adharuttarānaṃ.

167, 210.Bahubbīhimhi ca.

Bahubbīhimhi ca samāse sabbanāmavidhānañca nāññaṃ kāriyaṃ hoti.

Piyapubbāya, piyapubbānaṃ, piyapubbe, piyapubbassa.

Ceti kimatthaṃ? Sabbanāmavidhānaṃ hoti, dakkhiṇa pubbassaṃ, dakkhiṇapubbassā, uttarapubbassaṃ, uttarapubbassā.

168, 203.Sabbato naṃ saṃ sānaṃ.

Sabbato sabbanāmato naṃvacanassa saṃsānaṃiccete ādesā honti.

Sabbesaṃ, sabbesānaṃ, sabbāsaṃ, sabbāsānaṃ. Yesaṃ, yesānaṃ, yāsaṃ, yāsānaṃ. Tesaṃ, tesānaṃ, tāsaṃ, tāsānaṃ. Kesaṃ, kesānaṃ, kāsaṃ, kāsānaṃ. Imesaṃ, imesānaṃ, imāsaṃ, imāsānaṃ. Amūsaṃ, amūsānaṃ.

Namiti kimatthaṃ? Sabbassa, yassa, tassa, kassa. Evaṃ sabbattha.

169, 117.Rājassarāju sunaṃhisu ca.

Sabbasseva rājasaddassa rājuādeso hoti sunaṃhiiccetesu.

Rājūsu, rājūnaṃ, rājūhi, rājūbhi.

Sunaṃhisūti kimatthaṃ? Rājā.

Caggahaṇamavadhāraṇatthaṃ. Rājesu, rājānaṃ, rājehi rājebhi.

170, 220.Sabbassimasse vā.

Sabbasseva imasaddassa ekāro hoti vā sunaṃhiiccetesu.

Esu, imesu, esaṃ, imesaṃ, ehi, ebhi, imehi, imebhi.

Imasseti kimatthaṃ? Etesu, etesaṃ, etehi, etebhi.

171, 219.Animi nāmhi ca.

Imasaddassa sabbasseva ana imiiccete ādesā honti nāmhi vibhattimhi.

Anena dhammadānena. Sukhitā hotu sā pajā.

Iminā buddhapūjena, patvāna amataṃ padaṃ.

Nāmhīti kimatthaṃ? Imesu, imesaṃ, imehi, imebhi.

172, 218.Anapuṃsakassāyaṃ simhi.

Imasaddassa sabbasseva anapuṃsakassa ayaṃādeso hoti simhi vibhattimhi.

Ayaṃ puriso, ayaṃ itthī.

Anapuṃsakasseti kimatthaṃ? Idaṃ cittaṃ tiṭṭhati.

Simhiti kimatthaṃ? Imaṃ purisaṃ passasi tvaṃ.

173, 223.Amussa mo saṃ.

Amusaddassa anapuṃsakassa makāro sakāramāpajjate vā simhi vibhattimhi.

Asu rājā, asu itthī, amuko rājā, amukā itthī.

Anapuṃsakasseti kimatthaṃ? Aduṃ pupphaṃ virocati.

Amusseti kimatthaṃ? Ayaṃ puriso tiṭṭhati.

Simhiti kimatthaṃ? Amhaṃ purisaṃ passasi.

174, 211.Etatesaṃ to.

Eta taiccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi.

Eso puriso, esā itthī, so puriso, sā itthī.

Etatesamiti kimatthaṃ? Itaro puriso, itarā itthī.

Anapuṃsakānamiti kimatthaṃ? Etaṃ cittaṃ, etaṃ rūpaṃ. Taṃ cittaṃ, taṃ rūpaṃ.

157, 212.Tassa vā nattaṃ sabbattha.

Tassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu.

Nāya, tāya, naṃ, taṃ, ne, te, nesu, tesu, namhi, tamhi, nāhi, tāhi, nābhi, tābhi.

176, 213.Sasmāsmiṃsaṃsāsvattaṃ.

Tassa sabbanāmassa takārassa sabbasseva attaṃ hoti vā sasmāsmiṃ saṃsāiccetesu sabbattha liṅgesu.

Assa, tassa, asmā, tasmā, asmiṃ, tasmiṃ, assaṃ, tassaṃ, assā, tassā.

Takārasseti kimatthaṃ? Amussaṃ, amussā.

Etesvīti kimatthaṃ? Nesu, tesu.

177, 221.Imasaddassa ca.

Imasaddassa ca sabbasseva attaṃ hoti vā sasmāsmiṃ saṃ sāiccetesu sabbattha liṅgesu.

Assa , imassa, asmā, imasmā, asmiṃ, imasmiṃ, assaṃ, imissaṃ, assā, imissā.

Imasaddasseti kimatthaṃ? Etissaṃ, etissā.

178, 22.Sabbato ko.

Sabbato sabbanāmato kakārāgamo hoti vā simhi vibhattimhi.

Sabbako, yako, sako, amuko, asuko.

ti kimatthaṃ? Sabbo, yo, so, ko.

Sabbanāmatoti kimatthaṃ? Puriso.

Puna sabbatoggahaṇena aññasmāpi kakārāgamo hoti, hīnako, potako.

179, 204.Yapato smiṃsānaṃ saṃsā.

Sabbato sabbanāmato ghapasaññato smiṃsaiccetesaṃ saṃsā ādesā honti vā yathāsaṅkhyaṃ.

Sabbassaṃ, sabbassā, sabbāyaṃ, sabbāya, imissaṃ, imissā, imāyaṃ, imāya, amussaṃ, amussā, amuyaṃ, amuyā.

Sabbanāmatoti kimatthaṃ? Itthiyaṃ, itthiyā.

Smiṃsānamiti kimatthaṃ? Amuyo.

180, 207.Netāhismimāya yā.

Etehi sabbanāmehi ghapasaññehi smiṃvacanassa neva āya yāādesā honti.

Etissaṃ, etāyaṃ, imissaṃ, imāyaṃ, amussaṃ, amuyaṃ.

Smiṃnti kimatthaṃ? Tāya itthiyā mukhaṃ.

Etāhīti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, kapālikāya.

181, 95.Manogaṇādito smiṃnānamiā.

Tasmā manogaṇādito smiṃnāiccetesaṃ ikāraākārādesā honti vā yathāsaṅkhyaṃ.

Manasi, manusmiṃ, sirasi, sirasmiṃ, manasā, manena, vacasā, vacena, sirasā, sirena, sarasā, sarena, tapasā, tapena, vayasā, vayena, yasasā, yasena, tejasā, tejena, urasā, urena, thāmasā, thāmena.

Smiṃnānamiti kimatthaṃ? Mano, siro, tamo, tapo, tejo.

Ādiggahaṇena aññāsmāpi smiṃnānaṃ ikāraākārādesā honti, bilasi, bilasā, padasi, padasā.

182, 97.Sassaco.

Tasmā manogaṇādito sassa ca okāro hoti.

Manaso, thāmaso, tapaso.

183, 48.Etesamo lope.

Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, tejosamena, tapoguṇena, siroruhena.

Ādiggahaṇaṃkimatthaṃ? Aññesamanto ottamāpajjate. Āposamena, vāyosamena.

Lopeti kimatthaṃ? Padayā, tapasā, yasasā, vacasā, manasā, evamaññepi yojetabbā.

184, 96.Sa sare vāgamo.

Eteheva manogaṇādīhi vibhattādese sare pare sakārāgamo hoti vā.

Manasā, vacasā, manasi, vacasi.

ti kimatthaṃ? Manena, tejena, vasena,

Sareti kimatthaṃ? Mano, tejo, yaso.

Puna ādiggahaṇena aññasmimpi paccaye pare sakārāgamo hoti. Mānasikaṃ, vācasikaṃ.

185, 112.Santasaddassa so te bo cante.

Sabbassa santasaddassa sakārādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Sabbhireva samāsetha,

Sabbhikubbetha santhavaṃ.

Sataṃ saddhammamaññāya,

Seyyo hoti na pāpiyo.

Jīranti ve rājarathā sucittā.

Atho sarīrampi jaraṃ upeti.

Satañca dhammo na jaraṃ upeti,

Santo have sabbhi pavedayanti.

Sabbhūto, sabbhāvo.

Bheti kimatthaṃ? Santehi pūjito bhagavā.

Caggahaṇaṃ kvaci sakārasseva pasiddhatthaṃ. Sakkāro, sakkato.

196, 107.Simhigacchantādīnaṃntasaddo aṃ.

Simhi gacchantādīnaṃ ntasaddo amāpajjate vā.

Gacchaṃ, gacchanto, mahaṃ, mahanto, caraṃ, caranto, khādaṃ, khādanto.

Gacchantādīnamiti kimatthaṃ? Anto, danto, vanto, santo.

187, 108.Sesesu ntuva.

Gacchantādīnaṃntasaddontuppaccayova daṭṭhabbo sesesu vibhattippaccayesu.

Gacchato, mahato, gacchati, mahati, gacchatā, mahatā.

Sesesūti kimatthaṃ? Gacchaṃ, mahaṃ, caraṃ, khādaṃ.

188, 115.Brahmatta sakha rājādito amānaṃ.

Brahma atta sakha rājaiccevamādito aṃvacanassa ānaṃ hoti vā.

Brahmānaṃ, brahmaṃ, attānaṃ, attaṃ, sakhānaṃ, sakhaṃ, rājānaṃ, rājaṃ.

Amiti kimatthaṃ? Rājā.

189, 113.Syāca.

Brahma atta sakha rājaiccevamādito sivacanassa ā ca hoti.

Brahmā, attā, sakhā, rājā, ātumā.

190, 114.Yonamāno.

Brahmaatta sakha rājaiccevamādito yonaṃ ānoādeso hoti.

Brahmāno, attāno, sakhāno, rājāno, ātumāno.

191, 130.Sakhato cāyo no.

Tasmā sakhato ca yonaṃ āyo no ādesā honti.

Sakhāyo, sakhino.

Yonamiti kimatthaṃ? Sakhā.

192, 135.Smime.

Tasmā sakhato smiṃvacanassa ekāro hoti. Sakhe.

193, 122.Brahmatogassa ca.

Tasmā brahmato gassa ca ekāro hoti. He brahme.

194, 131.Sakhantassi no nā naṃ sesu.

Tassa sakhantassa ikāro hoti nonānaṃsaiccetesu.

Sakhino, sakhinā, sakhīnaṃ, sakhissa.

Etesvīti kimatthaṃ? Sakhārehi.

195, 134.Āro himhi vā.

Tassa sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi, sakhehi.

196, 133.Sunamaṃsu vā.

Tassa sakhantassa āro hoti vā sunaṃ aṃiccetesu.

Sakhāresu, sakhesu, sakhārānaṃ, sakhīnaṃ, sakhāraṃ, sakhaṃ.

197, 125.Brahmato tu smiṃ ni.

Tasmā brahmato smiṃvacanassa niādeso hoti. Brahmani.

Tuggahaṇena abrahmatopi smiṃ vacanassa ni hoti. Kammani, cammani, muddhani.

198, 123.Uttaṃ sanāsu.

Tassa brahmasaddassa anto uttamāpajjate sanāiccetesu.

Brahmuno, brahmunā.

Sanāsūti kimatthaṃ? Brahmā.

199, 158.Satthupitādīnamā sismiṃsilopoca.

Satthupituādīnamanto attamāpajjate sismiṃ, silopo ca hoti.

Satthā, pitā, mātā, bhātā, kattā.

Sisminti kimatthaṃ? Satthussa, pitussa, mātussa, bhātussa, kattussa.

200, 159.Aññesvārattaṃ.

Satthupituādīnamanto aññesu vacanesu ārattamāpajjate.

Satthāraṃ, pitaraṃ, mātaraṃ, bhātaraṃ, kattāraṃ, satthārehi, pitarehi, mātarehi, bhātarehi, kattārehi.

Aññesvīti kimatthaṃ? Satthā, pitā, mātā, bhātā, kattā.

201, 163.Vā naṃmhi.

Satthupituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi.

Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ.

ti kimatthaṃ? Satthānaṃ, pitūnaṃ, mātūnaṃ, bhātūnaṃ.

202, 164.Satthunattañca.

Tassa satthusaddassa anto attamāpajjate vā naṃmhi vibhattimhi.

Satthānaṃ, pitānaṃ, mātānaṃ, bhātānaṃ, kattānaṃ.

ti kimatthaṃ? Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ, dhītarānaṃ.

Caggahaṇaṃ aññesampi saṅgahaṇatthaṃ.

203, 162.Usasmiṃ salopo ca.

Satthupituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca.

Satthu , satthussa, satthuno dīyate, pariggaho vā. Pitu, pitussa, pituno dīyate, pariggaho vā. Bhātu, bhātussa, bhātuno dīyate, pariggaho vā.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

204, 167.Sakkamandhātādīnañca.

Sakkamandhātuiccevamādīnamanto uttamāpajjate sasmiṃ, salopo ca hoti.

Sakkamandhātu iva assa rājino vibhavo. Evaṃ kattu, gantu, dātu iccevamādī.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Sakkamandhātu.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

205, 160.Tato yonamo tu.

Tato ārādesato sabbesaṃ yo naṃ okārādeso hoti.

Satthāro, pitaro, mātaro, bhātaro, kattāro, vattāro.

Tuggahaṇena aññasmāpi yonaṃ okāro hoti. Caturo janā, gāvo, ubho purisā.

206, 165.Tatosmimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti.

Satthari, pitari, mātari, dhītari, bhātari, kattari, vattari.

Puna tatogahaṇena aññasmāpi smiṃvacanassa ikāro hoti. Bhuvi.

207, 161.Nā ā.

Tato ārādesato vacanassa āādeso hoti.

Satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

208, 166.Āro rassamikāre.

Ārādeso rassamāpajjate ikāre pare.

Satthari, pitari, mātari, dhītari, kattari, vattari.

209, 168.Pitādīnamasimhi.

Pitādīna mārādeso rassamāpajjate asimhi vibhattimhi.

Pitarā, mātarā, bhātarā, mītarā pitaro, mātaro, bhātaro, dhītaro.

Asimhiggahaṇaṃtomhi pare ikārādesañāpanatthaṃ. Mātito, pitito, bhātito, duhitito.

210, 239.Tayātayīnaṃ takāro tvattaṃ vā.

Tayātayi iccetesaṃ takāro tvattamāpajjate vā.

Tvayā, tayā, tvayi, tayi.

Etesamiti kimatthaṃ? Tuvaṃ, tavaṃ.

Iti nādhakappe tatiyo kaṇḍo.

 


Catutthakaṇḍa

211, 126.Attanto hismi’manattaṃ.

Tassa attano anto anattamāpajjate himhi vibhattimhi.

Attanehi, attanebhi.

Attantoti kimatthaṃ? Rājehi, rājebhi.

Hisminti kimatthaṃ? Attano.

Anattamitibhāvaniddesena attasaddassa sakādeso hoti sabbāsu vibhattīsu. Sako, sakā, sakaṃ, sake.

212, 329.Tatosmiṃni.

Tato attato smiṃvacanassa ni hoti. Attani.

213, 127.Sassa no.

Tatoattato sassa vibhattissa no hoti, attano.

214, 128.Smā nā.

Tato attato smā vacanassa  hoti. Attanā.

Puna tatogahaṇena tassa attano takārasseva rakāro hoti sabbesu vacanesu. Atrajo, atrajaṃ.

215, 141.Jhalato ca.

Jhalaiccetehi smāvacanassa  hoti.

Agginā, daṇḍinā, bhikkhunā, sayambhunā.

Smāti kimatthaṃ? Aggayo, munayo, isayo.

216, 180.Ghapato smiṃ yaṃ vā.

Tasmā ghapato smiṃ vacanassa yaṃ hoti vā.

Kaññāyaṃ , kaññāya. Rattiyaṃ, rattiyā. Itthiyaṃ, itthiyā. Yāguyaṃ, yāguyā. Vakhuyaṃ, vadhuyā.

217, 199.Yonaṃ ni napuṃsakehi.

Sabbesaṃ yonaṃ ni hoti vā napuṃsakehi liṅgehi.

Aṭṭhīni, aṭṭhī, āyūni, āyū.

Napuṃsakehīti kimatthaṃ? Itthiyo.

218, 196.Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ ni hoti niccaṃ.

Yāni, yāni. Tāni, tāni. Kāni, kāni. Bhayāni, bhayāni. Rūpāni, rūpāni.

219, 196.Siṃ.

Akārantehi napuṃsakaliṅgehi sivacanassa aṃ hoti niccaṃ.

Sabbaṃ, yaṃ, taṃ, kaṃ, rūpaṃ.

220, 74.Sesato lopaṃ gasipi.

Tato niddiṭṭhehi ligehi sesato gasiiccete lopamāpajjante.

Bhoti itthi, sā itthī. Bho daṇḍi, so daṇḍī. Bho sattha, so satthā. Bho rāja, so rājā. Sesatoti kimatthaṃ? Puriso gacchati.

Gasīti kimatthaṃ? Itthiyā, satthussa.

221, 282.Sabbāsamāvuso pasagganipātādīhi ca.

Sabbāsaṃ vibhattīnaṃ ekavacanabahuvacanānaṃ paṭhamā dutiyātatiyā catutthī pañcamī chaṭṭhī sattamīnaṃ lopo hoti, āvuso upasagga nipātaiccevamādīhi ca,

Tvaṃ panāvuso, tumhe panāvuso, padaso dhammaṃ vāceyya, vihāraṃ sve upagaccheyya.

Pa, parā, ni, nī, u, du, saṃ, vi, ava, anu, pari, adhi, abhi, pati, su, ā, ati, api, apa, upa, pahāro, parābhavo, nihāro, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro, upahāro, evaṃ vīsati upasaggehi ca.

Yathā, tathā, evaṃ, khalu, kho, tatra, atho, atha, hi, tu ca, vā, vo, haṃ, abhaṃ, alaṃ, eva, ho aho, he , ahe, re, are, evamādīhi nipātehi ca yojetabbāni.

Caggahaṇama vadhāraṇatthaṃ.

222, 342.Pumassa liṅgādīsu samāsesu.

Pumaiccetassa anto lopamāpajjate liṅgādīsu parapadesu samāsesu.

Pulliṅgaṃ, pumbhāvo, puṅkokilo.

Pumasseti kimatthaṃ? Itthiliṅgaṃ, napuṃsakaliṅgaṃ.

Liṅgādīsūti kimatthaṃ? Pumitthī.

Samāsesūti kimatthaṃ? Pumassa liṅgaṃ.

223, 188.Aṃ yamīto pasaññato.

Aṃ vacanassa yaṃ hoti vā īto pasaññato.

Itthiyaṃ, itthiṃ.

Pasaññatoti kimatthaṃ? Daṇḍinaṃ, bhoginaṃ.

Amiti kimatthaṃ? Itthīhi.

224, 153.Naṃ jhato katarassā.

Tasmā jhato katarassā aṃ vacanassa naṃ hoti.

Daṇḍinaṃ, bhoginaṃ.

Jhatoti kimatthaṃ? Vessabhuṃ.

Katarassāti kimatthaṃ? Kucchiṃ.

225, 151.Yonaṃ no.

Sabbesaṃ yonaṃ jhato katarassā no hoti.

Daṇḍino bhogino, he daṇḍino, he bhogino.

Katarassāti kimatthaṃ? Aggayo, munayo, isayo.

Jhatoti kimatthaṃ? Sayambhuno.

Yonanti kimatthaṃ? Daṇḍinā, bhoginā.

226, 154.Smiṃ ni.

Tasmā jhato katarassā smiṃvacanassa niāde so hoti.

Daṇḍini, bhogini.

Katarassāti kimatthaṃ? Byādhimhi.

227, 270.Kissa kave ca.

Kimiccetassa ko ca hoti vapaccaye pare.

Kva gatosi tvaṃ devānaṃ piyatissa.

Caggahaṇena avapaccaye parepi ko ca hoti. Ko taṃninditu marahati, kathaṃ bodhayituṃ dhammaṃ.

Veti kimatthaṃ? Kuto āgatosi tvaṃ.

228, 272.Ku hiṃhaṃsu ca.

Kimiccetassa ku hoti hiṃ haṃiccetesu ca. Kuhiṃ gacchasi, kulaṃ gacchasi.

Caggahaṇena hiñcanaṃdācanaṃ paccayesu paresu aññatthāpi ku hoti. Kuhiñcanaṃ, kudācanaṃ.

229, 226.Sesesu ca.

Kimiccetassa ko hoti sesesu vibhattipaccayesu paresu.

Ko pakāro kathaṃ, kaṃ pakāraṃ kathaṃ.

Caggahaṇamanukaḍḍhanatthaṃ.

230, 262.Tratothesu ca.

Kimiccetassa ku hoti tratotha iccetesu ca.

Kutra, kuto, kuttha.

Caggahaṇamanukaḍḍhanatthaṃ,

231, 263.Sabbassetassa,kāro vā.

Sabbassa etasaddassa akāro hoti vā tothaiccetesu.

Ato, attha, etto, ettha.

232, 267.Tre niccaṃ.

Sabbassa etasaddassa akāro hoti niccaṃ trapaccaye pare.

Atra.

233, 264.E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu.

Etto, ato, ettha, attha.

234, 265.Imassi thaṃ dāni ha to dhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃ dānihato dhaiccetesu.

Itthaṃ, idāni, iha, ito, idha.

235, 281.Adhunāmhi ca.

Imasaddassa sabbasseva akāro hoti dhunāmhi paccaye pare.

Adhunā.

Caggahaṇamavadhāraṇatthaṃ.

236, 280.Eta rahimhi.

Sabbasseva imasaddassa etādeso hoti rahimhi paccaye pare.

Etarahi.

237, 176.Itthiyamato āpaccayo.

Itthiyaṃ vattamānāya akārato āpaccayo hoti.

Sabbā, yā, sā, kā. Katarā.

238, 187.Nadādito vā ī.

Nadādito vāanadāditovā itthiyaṃ vattamānāya īpaccayo hoti.

Nadī, mahī, kumārī, taruṇī, sakhī, itthī.

239, 190.Ṇavaṇika ṇeyya ṇa ntuhi.

Ṇava ṇika ṇeyya ṇa ntuiccetehi itthiyaṃ vattamānehi īpaccayo hoti.

Māṇavī, paṇḍavī, nāvikī, venateyyī, kunteyyī, gotamī, guṇavatī, sāmāvatī.

240, 193.Pati bhikkhurājīkārantehi inī.

Pati bhikkhu rājīkārantehi itthiyaṃ vattamānehi inīpaccayo hoti.

Gahapatānī, bhikkhunī, rājinī, hatthinī, daṇḍinī, medhāvinī, tapassinī.

241, 191.Ntussa tamīkāre.

Sabbasseva ntupaccayassa takāro hoti vā īkāre pare.

Guṇavatī, guṇavantī, kulavatī, kulavantī, satimatī. Satimantī, mahatī, mahantī, gottamatī, gottamantī.

242, 192.Bhavato bhoto.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāre itthigate pare.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

243, 110.Bho ge tu.

Sabbasseva bhavantasaddassa bhoādeso hoti ge pare.

Bho purisa, bho aggi, bho rāja, bho sattha, bho daṇḍi, bho sayambhu.

Geti kimatthaṃ? Bhavatā, bhavaṃ.

Tuggahaṇena aññasmimpi vacane sabbassa bhavantasaddassa bhonta bhante bhonto bhadde bhotā bho toiccete ādesā honti.

Bhonta, bhante, bhonto, bhadde, bhotā, bhoto.

244, 72.Akārapitādyantānamā.

Akāro ca pitādīnamanto ca attamāpajjate ge pare.

Bho purisā, bho rājā, bho pitā, bho mātā, bho satthā.

245, 152.Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare.

Bho daṇḍi, bho sayambhu, bhoti itthi, bhotivadhu,

246, 73.Ākāro vā.

Ākāro rassamāpajjate vā ge pare.

Bho rāja, bho rājā, bho atta, bho attā, bho sakha, bho sakhā, bho sattha, bho satthā.

Iti nāmakappe catuttho kaṇḍo.


Pañcamakaṇḍa

247, 261.Tvādayo vibhattisaññāyo.

Toādi yesaṃ paccayānaṃ, te honti tvādayo. Te paccayā tvādayo vibhattisaññāva daṭṭhabbā.

Sabbato, yato, tato, kuto, ato, ito, sabbadā, yadā, tadā, kadā, idha, idāni.

248, 260.Kvaci to pañcamyatthe.

Kvaci topaccayo hoti pañcamyatthe.

Sabbato, yato, tato, kuto, ato, ito.

Kvacīti kimatthaṃ? Sabbasmā, imasmā.

249, 266.Tratha sattamiyā sabbanāmehi.

Trathaiccete paccayā honti sattamyatthe sabba nāmehi.

Sabbatra, sabbattha, yatra, yattha, tatra, tattha.

250, 268.Sabbato dhi.

Sabbaiccetasmā dhipaccayo hoti kvaci sattamyatthe. Sabbadhi, sabbasmiṃ.

251, 269.Kiṃ smā vo.

Kimiccetasmā vapaccayo hoti sattamyatthe.

Kva gatosi tva devānaṃpiyatissa.

252, 271.Hiṃ haṃ hiñcanaṃ.

Kimiccetasmā hiṃhaṃhiñcanaṃiccete paccayā honti sattamyatthe.

Kuhiṃ, kulaṃ, kuhiñcanaṃ.

253, 273.Tamhā ca.

Tamhā ca hi haṃiccete paccayā honti sattamyatthe. Tahiṃ, tahaṃ.

Caggahaṇaṃhiñcanaggahaṇanivattanatthaṃ.

254, 274.Imasmā ha dhā ca.

Imasmā hadhaiccete paccayā honti sattamyatthe. Iha, idha.

Caggahaṇamavadhāraṇatthaṃ.

255, 275.Yato hiṃ.

Tasmā yato hiṃpaccayo hoti sattamyatthe. Yahiṃ.

256, 0.Kāle.

‘‘Kāle’’iccetaṃ adhikāratthaṃ veditabbaṃ.

257, 279.Kiṃsabbaññekayakuhidādācanaṃ.

Kiṃ sabbaañña eka ya kuiccetehi dā dācanaṃiccete paccayā honti kāle sattamyatthe.

Kadā, sabbadā, aññadā, ekadā, yadā, kudācanaṃ.

258, 278.Tamhā dāni ca.

Taiccetasmā dāni dāiccete paccayā honti, kāle sattamyatthe.

Tadāni , tadā.

Caggahaṇamanukaḍḍhanatthaṃ.

259, 279.Imasmā rahi dhunā dāni ca.

Imasmā rahi dhunā dāniiccete paccayā honti kāle sattamyatthe.

Terahi, adhunā, idāni.

Caggahaṇamanukaḍḍhanatthaṃ.

260, 277.Sabbassa so dāmhi vā.

Sabbaiccetassa sakārādeso hoti vā mhi paccaye pare.

Sadā, sabbadā.

261, 369.Avaṇṇo ye lopañca.

Avaṇṇo ye paccaye pare lopamāpajjate.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, sāmaññaṃ, sohajjaṃ.

262, 391.Vuḍḍhassa jo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa joādeso hoti iya iṭṭhaiccetesu paccayesu.

Jeyyo , jeṭṭho.

263, 392.Pasatthassa so ca.

Sabbasseva pasatthasaddassa soādeso hoti, deso ca iyaiṭṭhaiccetesu paccayesu.

Seyyo, seṭṭho, jeyyo, jeṭṭho.

264, 393.Antikassa nedo.

Sabbassa antikasaddassa nedādeso hoti iya iṭṭhaiccetesu paccayesu.

Nediyo, nediṭṭho.

265, 394.Bāḷhassa sādho.

Sabbassa bāḷhasaddassa sādhādeso hoti iya iṭṭhaiccetesu paccayesu.

Sādhiyo, sādhiṭṭho.

266, 395.Appassa kaṇa.

Sabbassa appasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaṇiyo, kaṇiṭṭho.

267, 396.Yuvānañca.

Sabbassa yuvasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaniyo, kaniṭṭho.

Caggahaṇamanukaḍḍhanatthaṃ.

268, 397.Vantumantu vīnañca lopo.

Vantumantuvīiccetesaṃ paccayānaṃ lopo hoti iyaiṭṭhaiccetesu paccayesu.

Guṇiyo, guṇiṭṭho, satiyo, satiṭṭho, medhiyo, medhiṭṭho.

269, 401.Yavataṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattaṃ.

Yakāravantānaṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattamāpajjante yathāsaṅkhyaṃ.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, nepuññaṃ, sāmaññaṃ, sohajjaṃ.

Ya va tamiti kimatthaṃ? Tiṇadalaṃ.

Ta la ṇa dakārānamiti kimatthaṃ? Ālasyaṃ, ārogyaṃ.

Byañjanānamiti kimatthaṃ? Maccunā.

Kāraggahaṇaṃ kimatthaṃ? Yakārassa makārādesañāpanatthaṃ. Opammaṃ.

270, 120.Amha tumhanturāja brahmatta sakhasatthu pitādīhismā nāva.

Amha tumhanturāja brahma atta sakha satthu pituiccevamādīhi smāvacanaṃ nāva daṭṭhabbaṃ.

Mayā, tayā, guṇavatā, raññā, brahmunā, attanā, sakhinā, satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

Etehīti kimatthaṃ? Purisā.

Iti nāmakappe pañcamo kaṇḍo

Nāmakappo niṭṭhito.