Catutthakaṇḍa

211, 126.Attanto hismi’manattaṃ.

Tassa attano anto anattamāpajjate himhi vibhattimhi.

Attanehi, attanebhi.

Attantoti kimatthaṃ? Rājehi, rājebhi.

Hisminti kimatthaṃ? Attano.

Anattamitibhāvaniddesena attasaddassa sakādeso hoti sabbāsu vibhattīsu. Sako, sakā, sakaṃ, sake.

212, 329.Tatosmiṃni.

Tato attato smiṃvacanassa ni hoti. Attani.

213, 127.Sassa no.

Tatoattato sassa vibhattissa no hoti, attano.

214, 128.Smā nā.

Tato attato smā vacanassa  hoti. Attanā.

Puna tatogahaṇena tassa attano takārasseva rakāro hoti sabbesu vacanesu. Atrajo, atrajaṃ.

215, 141.Jhalato ca.

Jhalaiccetehi smāvacanassa  hoti.

Agginā, daṇḍinā, bhikkhunā, sayambhunā.

Smāti kimatthaṃ? Aggayo, munayo, isayo.

216, 180.Ghapato smiṃ yaṃ vā.

Tasmā ghapato smiṃ vacanassa yaṃ hoti vā.

Kaññāyaṃ , kaññāya. Rattiyaṃ, rattiyā. Itthiyaṃ, itthiyā. Yāguyaṃ, yāguyā. Vakhuyaṃ, vadhuyā.

217, 199.Yonaṃ ni napuṃsakehi.

Sabbesaṃ yonaṃ ni hoti vā napuṃsakehi liṅgehi.

Aṭṭhīni, aṭṭhī, āyūni, āyū.

Napuṃsakehīti kimatthaṃ? Itthiyo.

218, 196.Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ ni hoti niccaṃ.

Yāni, yāni. Tāni, tāni. Kāni, kāni. Bhayāni, bhayāni. Rūpāni, rūpāni.

219, 196.Siṃ.

Akārantehi napuṃsakaliṅgehi sivacanassa aṃ hoti niccaṃ.

Sabbaṃ, yaṃ, taṃ, kaṃ, rūpaṃ.

220, 74.Sesato lopaṃ gasipi.

Tato niddiṭṭhehi ligehi sesato gasiiccete lopamāpajjante.

Bhoti itthi, sā itthī. Bho daṇḍi, so daṇḍī. Bho sattha, so satthā. Bho rāja, so rājā. Sesatoti kimatthaṃ? Puriso gacchati.

Gasīti kimatthaṃ? Itthiyā, satthussa.

221, 282.Sabbāsamāvuso pasagganipātādīhi ca.

Sabbāsaṃ vibhattīnaṃ ekavacanabahuvacanānaṃ paṭhamā dutiyātatiyā catutthī pañcamī chaṭṭhī sattamīnaṃ lopo hoti, āvuso upasagga nipātaiccevamādīhi ca,

Tvaṃ panāvuso, tumhe panāvuso, padaso dhammaṃ vāceyya, vihāraṃ sve upagaccheyya.

Pa, parā, ni, nī, u, du, saṃ, vi, ava, anu, pari, adhi, abhi, pati, su, ā, ati, api, apa, upa, pahāro, parābhavo, nihāro, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro, upahāro, evaṃ vīsati upasaggehi ca.

Yathā, tathā, evaṃ, khalu, kho, tatra, atho, atha, hi, tu ca, vā, vo, haṃ, abhaṃ, alaṃ, eva, ho aho, he , ahe, re, are, evamādīhi nipātehi ca yojetabbāni.

Caggahaṇama vadhāraṇatthaṃ.

222, 342.Pumassa liṅgādīsu samāsesu.

Pumaiccetassa anto lopamāpajjate liṅgādīsu parapadesu samāsesu.

Pulliṅgaṃ, pumbhāvo, puṅkokilo.

Pumasseti kimatthaṃ? Itthiliṅgaṃ, napuṃsakaliṅgaṃ.

Liṅgādīsūti kimatthaṃ? Pumitthī.

Samāsesūti kimatthaṃ? Pumassa liṅgaṃ.

223, 188.Aṃ yamīto pasaññato.

Aṃ vacanassa yaṃ hoti vā īto pasaññato.

Itthiyaṃ, itthiṃ.

Pasaññatoti kimatthaṃ? Daṇḍinaṃ, bhoginaṃ.

Amiti kimatthaṃ? Itthīhi.

224, 153.Naṃ jhato katarassā.

Tasmā jhato katarassā aṃ vacanassa naṃ hoti.

Daṇḍinaṃ, bhoginaṃ.

Jhatoti kimatthaṃ? Vessabhuṃ.

Katarassāti kimatthaṃ? Kucchiṃ.

225, 151.Yonaṃ no.

Sabbesaṃ yonaṃ jhato katarassā no hoti.

Daṇḍino bhogino, he daṇḍino, he bhogino.

Katarassāti kimatthaṃ? Aggayo, munayo, isayo.

Jhatoti kimatthaṃ? Sayambhuno.

Yonanti kimatthaṃ? Daṇḍinā, bhoginā.

226, 154.Smiṃ ni.

Tasmā jhato katarassā smiṃvacanassa niāde so hoti.

Daṇḍini, bhogini.

Katarassāti kimatthaṃ? Byādhimhi.

227, 270.Kissa kave ca.

Kimiccetassa ko ca hoti vapaccaye pare.

Kva gatosi tvaṃ devānaṃ piyatissa.

Caggahaṇena avapaccaye parepi ko ca hoti. Ko taṃninditu marahati, kathaṃ bodhayituṃ dhammaṃ.

Veti kimatthaṃ? Kuto āgatosi tvaṃ.

228, 272.Ku hiṃhaṃsu ca.

Kimiccetassa ku hoti hiṃ haṃiccetesu ca. Kuhiṃ gacchasi, kulaṃ gacchasi.

Caggahaṇena hiñcanaṃdācanaṃ paccayesu paresu aññatthāpi ku hoti. Kuhiñcanaṃ, kudācanaṃ.

229, 226.Sesesu ca.

Kimiccetassa ko hoti sesesu vibhattipaccayesu paresu.

Ko pakāro kathaṃ, kaṃ pakāraṃ kathaṃ.

Caggahaṇamanukaḍḍhanatthaṃ.

230, 262.Tratothesu ca.

Kimiccetassa ku hoti tratotha iccetesu ca.

Kutra, kuto, kuttha.

Caggahaṇamanukaḍḍhanatthaṃ,

231, 263.Sabbassetassa,kāro vā.

Sabbassa etasaddassa akāro hoti vā tothaiccetesu.

Ato, attha, etto, ettha.

232, 267.Tre niccaṃ.

Sabbassa etasaddassa akāro hoti niccaṃ trapaccaye pare.

Atra.

233, 264.E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu.

Etto, ato, ettha, attha.

234, 265.Imassi thaṃ dāni ha to dhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃ dānihato dhaiccetesu.

Itthaṃ, idāni, iha, ito, idha.

235, 281.Adhunāmhi ca.

Imasaddassa sabbasseva akāro hoti dhunāmhi paccaye pare.

Adhunā.

Caggahaṇamavadhāraṇatthaṃ.

236, 280.Eta rahimhi.

Sabbasseva imasaddassa etādeso hoti rahimhi paccaye pare.

Etarahi.

237, 176.Itthiyamato āpaccayo.

Itthiyaṃ vattamānāya akārato āpaccayo hoti.

Sabbā, yā, sā, kā. Katarā.

238, 187.Nadādito vā ī.

Nadādito vāanadāditovā itthiyaṃ vattamānāya īpaccayo hoti.

Nadī, mahī, kumārī, taruṇī, sakhī, itthī.

239, 190.Ṇavaṇika ṇeyya ṇa ntuhi.

Ṇava ṇika ṇeyya ṇa ntuiccetehi itthiyaṃ vattamānehi īpaccayo hoti.

Māṇavī, paṇḍavī, nāvikī, venateyyī, kunteyyī, gotamī, guṇavatī, sāmāvatī.

240, 193.Pati bhikkhurājīkārantehi inī.

Pati bhikkhu rājīkārantehi itthiyaṃ vattamānehi inīpaccayo hoti.

Gahapatānī, bhikkhunī, rājinī, hatthinī, daṇḍinī, medhāvinī, tapassinī.

241, 191.Ntussa tamīkāre.

Sabbasseva ntupaccayassa takāro hoti vā īkāre pare.

Guṇavatī, guṇavantī, kulavatī, kulavantī, satimatī. Satimantī, mahatī, mahantī, gottamatī, gottamantī.

242, 192.Bhavato bhoto.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāre itthigate pare.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

243, 110.Bho ge tu.

Sabbasseva bhavantasaddassa bhoādeso hoti ge pare.

Bho purisa, bho aggi, bho rāja, bho sattha, bho daṇḍi, bho sayambhu.

Geti kimatthaṃ? Bhavatā, bhavaṃ.

Tuggahaṇena aññasmimpi vacane sabbassa bhavantasaddassa bhonta bhante bhonto bhadde bhotā bho toiccete ādesā honti.

Bhonta, bhante, bhonto, bhadde, bhotā, bhoto.

244, 72.Akārapitādyantānamā.

Akāro ca pitādīnamanto ca attamāpajjate ge pare.

Bho purisā, bho rājā, bho pitā, bho mātā, bho satthā.

245, 152.Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare.

Bho daṇḍi, bho sayambhu, bhoti itthi, bhotivadhu,

246, 73.Ākāro vā.

Ākāro rassamāpajjate vā ge pare.

Bho rāja, bho rājā, bho atta, bho attā, bho sakha, bho sakhā, bho sattha, bho satthā.

Iti nāmakappe catuttho kaṇḍo.