Vibhattippaccayavidhāna

Atha vibhattippaccayantā vuccante.

Tesaṃ panāliṅgattā, nipātattā ca tiliṅge, vacanadvaye ca samānaṃ rūpaṃ.

Purisasmā, purisehi vāti atthe –

260.Kvacito pañcamyatthe.

Sabbasmā suddhanāmato, sabbanāmato ca liṅgamhā kvaci topaccayo hoti pañcamyatthe.

261.Tvādayo vibhattisaññā.

Toādi yesaṃ dānipariyantānaṃ paccayānaṃ te honti paccayā tvādayo, te paccayā vibhattisaññā honti. Tena tadantānampi vibhatyantapadattaṃ siddhaṃ hoti.

Purisato, evaṃ rājato vā, corato vā, aggito vā, gahapatito vā, hatthito, hetuto, sabbaññuto, kaññato, yuttito, itthito, bhikkhunito, ettha ca ‘‘kvacādimajjhuttarānaṃ dīgharassāpaccayesu cā’’ti topaccaye rassattaṃ. Yāguto, jambuto, cittato, āyuto iccādi.

Sabbanāmato sabbasmā, sabbehīti vā atthe sabbato, evaṃ yato, tato, katarato, katamato, itarato, aññato, ekato, ubhayato, pubbato, parato, aparato, dakkhiṇato, uttarato, amuto.

‘‘Kissa, ku’’iti ca vattate.

262.Tratothesu ca.

Kimiccetassa ku hoti trato thaiccetesu ca paresu. Kasmā, kehīti vā kuto.

‘‘Tothesū’’ti vattate.

263.Sabbassetassākārovā.

Sabbassa etasaddassa akāro hoti vā tothaiccetesu. Etasmā, etehīti vā ato.

‘‘Sabbassetassā’’ti ca vattate.

264.E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu. Dvittaṃ, etto.

‘‘Sabbassā’’ti vattate.

265.Imassi thaṃdānihatodhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃdānihatodhaiccetesu ca. Imasmāti ito.

‘‘Kvaci to’’ti yogavibhāgena ādippabhutīhi to sattamiyatthe. Aniccādīhi tatiyatthe ca. Yathā – ādimhībhi atthe ādito. Evaṃ majjhato, ekato, purato, pacchato, passato, piṭṭhito, pādato, sīsato, aggato, mūlato, parato iccādayo.

Tatiyatthe aniccenāti aniccato, aniccato sammasati. Evaṃ dukkhato, rogato, gaṇḍato iccādayo.

‘‘Atthe, kvacī’’ti ca vattate.

266.Tratha sattamiyā sabbanāmehi.

Sabbanāmehi parā tra thaiccete paccayā honti kvaci sattamyatthe. Sabbasmiṃ, sabbesu cāti sabbatra sabbattha. Evaṃ yatra yattha, tatra tattha, itaratra itarattha, aññatra aññattha, ubhayatra ubhayattha, paratra parattha, kutra kuttha, ‘‘tratothesu cā’’ti kuttaṃ. ‘‘Kissa ka ve cā’’ti sutte casaddena deso. Kattha, amutra amuttha.

‘‘Sabbassetassākāro’’ti vattate.

267.Tre niccaṃ.

Sabbasseva etasaddassa akāro hoti niccaṃ tre pare. Atra. ‘‘Sabbassetassākāro vā’’ti attaṃ, ‘‘e tothesu cā’’ti ekāro, attha, ettha.

‘‘Kvaci, atthe, sattamiyā’’ti ca adhikāro, sabbasminti atthe –

268.Sabbato dhi.

Sabbaiccetasmā dhippaccayo hoti kvaci sattamyatthe. Sabbadhi.

269.Kismā vo.

Kimiccetasmā vappaccayo hoti kvaci sattamyatthe.

270.Kissa ka ve ca.

Kimiccetassa kasaddo ādeso hoti vappaccayepare. Caggahaṇena thahamādiavappaccayepi. ‘‘Tesu vuddhī’’tiādinā kakāre akārassa lopo ca vamhi. Kva gatosi tvaṃ.

‘‘Kismā’’ti vattate.

271.Hiṃhaṃhiñcanaṃ.

Kimiccetasmā hiṃ haṃ hiñcanaṃiccete paccayā honti kvaci sattamyatthe.

‘‘Kissā’’ti vattate.

272.Ku hiṃhaṃsu ca.

Kimiccetassa ku hoti hiṃ haṃ iccetesu. Caggahaṇena hiñcanaṃdācanamiccādīsupi. Kisminti kuhiṃ, kuhaṃ, kuhiñcanaṃ, kahaṃ deso.

‘‘Hiṃ ha’’nti vattate.

273.Tamhā ca.

Taiccetasmā ca sabbanāmato hiṃhaṃpaccayā honti kvaci sattamyatthe. Tasminti tahiṃ, tahaṃ.

274.Imasmā hadhā ca.

Imasaddato hadhappaccayā honti kvaci sattamyatthe. ‘‘Imassi tha’’ntiādinā ikāro. Imasminti iha, idha.

275.Yato hiṃ.

Yaiccetasmā sabbanāmato hiṃpaccayo hoti kvaci sattamyatthe. Yasminti yahiṃ.

‘‘Kāle’’ti adhikāroyaṃ.

Kasmiṃ kāleti atthe

276.Kiṃsabbaññekayakuhidā dācanaṃ.

Kiṃ sabbaaññaekayaiccetehi sabbanāmehi paccayo hoti. Kuiccetasmā dācanañca kāle kvaci sattamyatthe.

‘‘Kissa ka ve cā’’ti sutte casaddena kādeso, kadā.

277.Sabbassa so dāmhi vā.

Sabbaiccetassa saddassa sasaddādeso hoti vā paccaye pare. Sabbasmiṃ kāleti sadā, sabbadā.

Evaṃ aññadā, ekadā, yadā, kasmiṃ kāleti kudācanaṃ, ‘‘ku hiṃhaṃsu cā’’ti sutte casaddena kuttaṃ, ‘‘ku’’iti nipātanena vā.

‘‘Dā’’ti vattate.

278.Tamhā dāni ca.

Taiccetasmā sabbanāmato dānidāpaccayā honti kāle kvaci sattamyatthe. Tasmiṃ kāleti tadāni, tadā.

279.Imasmā rahidhunādāni ca.

Imasaddato rahi dhunā dāniiccete paccayā honti kāle kvaci sattamyatthe.

‘‘Sabbassa, imassā’’ti ca vattate.

280.Etarahimhi.

Sabbassa imasaddassa etādeso hoti rahimhi paccaye pare. Imasmiṃ kāleti etarahi.

281.A dhunāmhi ca.

Sabbasseva imasaddassa akāro hoti dhunāpaccaye pare. Adhunā, imasaddassa ikāro. Imasmiṃ kāleti idāni.

Vibhattippaccayavidhānaṃ niṭṭhitaṃ.