Visesataddhita

‘‘Sabbe ime pāpā ayamimesaṃ visesena pāpo’’ti viggahe –

390.Visese taratamisikiyiṭṭhā.

Visesatthe tara tama isika iya iṭṭhaiccete paccayā honti. Pāpataro, pāpatarā, pāpataraṃ. Tatopi adhiko pāpatamo, pāpatamā, pāpatamaṃ. Pāpisiko, pāpisikā, pāpisikaṃ. Pāpiyo, pāpiyā, pāpiyaṃ. Pāpiṭṭho, pāpiṭṭhā, pāpiṭṭhaṃ. Atisayena pāpiṭṭho, pāpiṭṭhataro. Evaṃ paṭutaro, paṭutamo, paṭisiko, paṭiyo, paṭiṭṭho. Sabbesaṃ atisayena varo varataro, varatamo, varisiko, variyo, variṭṭho. Evaṃ paṇītataro, paṇītatamo.

‘‘Sabbe ime vuḍḍhā ayamimesaṃ visesena vuḍḍho’’ti atthe iyaiṭṭhappaccayā honti.

391.Vuḍḍhassajo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa jo hoti iya iṭṭhaiccetesu paccayesu. Jeyyo, jeṭṭho, ettha ca ‘‘saralopādi’’sutte tuggahaṇena lopamakatvā ‘‘sarā sare lopa’’nti pubbasare lutte ‘‘kvacāsavaṇṇaṃ lutte’’ti ekāro.

‘‘Iyiṭṭhesū’’ti adhikāro, ‘‘jo’’ti ca vattate.

392.Pasatthassa so ca.

Sabbasseva pasatthasaddassa deso hoti, jo ca iyiṭṭhesu. Ayañca pasattho ayañca pasattho sabbe ime pasatthā ayamimesaṃ visesena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

393.Antikassa nedo.

Sabbasseva antikasaddassa nedādeso hoti iyiṭṭhesu. Visesena antikoti nediyo, nediṭṭho.

394.Bāḷhassa sādho.

Sabbasseva ḷhasaddassa sādhādeso hoti iyiṭṭhesu. Visesena bāḷhoti sādhiyo, sādhiṭṭho.

395.Appassa kaṇa.

Sabbassa appasaddassa kaṇa hoti iyiṭṭhesu. Visesena appoti kaṇiyo, kaṇiṭṭho.

‘‘Visesena yuvā’’ti atthe ‘‘kaṇa’’iti vattate.

396.Yuvānañca.

Sabbassa yuvasaddassa kaṇa hoti iyiṭṭhesu. ‘‘Tesu vuddhī’’tiādinā ṇakārassa nakāro. Kaniyo, kaniṭṭho.

397.Vantu mantu vīnañca lopo.

Vantumantuvī iccetesaṃ paccayānaṃ lopo hoti iyiṭṭhesu. Sabbe ime guṇavanto ayamimesaṃ visesena guṇavāti guṇiyo, guṇiṭṭho, visesena satimāti satiyo, satiṭṭho, visesena medhāvīti medhiyo, medhiṭṭho iccādi.

Visesataddhitaṃ.