Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhānappadīpikā

Buddhappaṇāmo

1.

Tathāgato yo karuṇākaro karo,

Payāta’mosajja sukhappadaṃ padaṃ;

Akā paratthaṃ kalisambhave bhave,

Namāmi taṃ kevaladukkaraṃ karaṃ.

Dhammappaṇāmo

2.

Apūjayuṃ yaṃ munikuñjarā jarā,

Rujādimuttā yahimuttare tare;

Ṭhitā tivaṭṭambunidhiṃ narānarā,

Tariṃsu taṃ dhammamaghappahaṃ pahaṃ.

Saṅghappaṇāmo

3.

Gataṃ munindo’rasasūnutaṃ nutaṃ,

Supuññakhettaṃ bhuvane sutaṃ sutaṃ;

Gaṇampi pāṇīkatasaṃvaraṃ varaṃ,

Sadā guṇoghena nirantara’ntaraṃ.

Paṭiññā

4.

Nāmaliṅgesu kosalla, matthanicchayakāraṇaṃ;

Yato mahabbalaṃ buddha, vacane pāṭavatthinaṃ.

5.

Nāmaliṅgānya’to buddha, bhāsitassā’rahānya’haṃ;

Dassayanto pakāsessa, mabhidhānappadīpikaṃ.

Paribhāsā

6.

Bhiyyo rūpantarā sāha, cariyena ca katthaci;

Kvacā’ haccavidhānena ñeyyaṃ thīpunnapuṃsakaṃ.

7.

Abhinnaliṅgānaṃyeva, dvando ca, liṅgavācakā;

Gāthāpādantamajjhaṭṭhā, pubbaṃ yantyapare paraṃ.

8.

Pumitthiyaṃ padaṃ dvīsu, sabbaliṅge ca tīsviti;

Abhidhānantarārambhe, ñeyyaṃ tva’nta mathādi ca.

9.

Bhiyyo payoga māgamma, sogate āgame kvaci;

Nighaṇḍu yutti ñcānīya, nāmaliṅgaṃ kathīyatīti.