2.4.4. Suddavagga
503.
Suddo’ntavaṇṇo vasalo, saṃkiṇṇā māgadhādayo;
Māgadho suddakhattājo, uggo suddāya khattajo.
504.
Dvijākhattiyajo sūto, kārutu sippikopume;
Saṅghātotu sajātīnaṃ, tesaṃ seṇī dvisuccate.
505.
Tacchako tantavāyo ca, rajako ca nahāpito;
Pañcamo cammakāroti, kāravo pañcime siyuṃ.
506.
Tacchako vaḍḍhakī mato, palagaṇḍo thapatyapi;
Rathakāro tha suvaṇṇa, kāro nāḷindhamo bhave.
507.
Tantavāyo pesakāro, Mālākāro tu māliko;
Kumbhakāro kulālo tha, Tunnavāyo ca sūciko.
508.
Cammakāro rathakāro, kappako tu nahāpito;
Raṅgājīvo cittakāro, pukkuso pupphachaḍḍako.
509.
Veno vilīvakāro ca, naḷakāro samā tayo;
Cundakāro bhamakāro, Kammāro lohakārako.
510.
Ninnejako ca rajako, nettiko udahārako;
Vīṇāvādī veṇiko tha, usukāro’ suvaḍḍhakī.
511.
Veṇudhamo veṇaviko,
Pāṇivādo tu pāṇigho [pāṇiyo (katthaci)];
Pūpiyo pūpapaṇiyo, soṇḍiko majjavikkayī.
512.
Māyā tu sambarī māyā, kāro tu indajāliko;
513.
Orabbhikā sūkarikā, māgavikā te ca sākuṇikā;
Hantvā jīvante’ḷaka, sūkara, miga, pakkhino kamato.
514.
Vāguriko jāliko tha, Bhāravāho tu bhāriko;
Vetaniko tu bhatako, kammakaro tha kiṃ karo;
Dāso ca ceṭako pesso, bhacco ca paricāriko.
515.
Antojāto dhanakkīto, dāsabyo’pagato sayaṃ;
Dāsā karamarānīto, ccevaṃ te catudhā siyuṃ.
516.
Adāso tu bhujisso tha, Nīco jammo nihīnako;
Nikkosajjo akilāsu, Mando tu alaso pyatha.
517.
Sapāko ceva caṇḍālo, mātaṅgo sapaco bhave;
Tabbhedā milakkhajātī, kirāta, savarādayo.
518.
Nesādo luddako byādho,
Migavo tu migabyadho;
Sārameyyo ca sunakho, suno soṇo ca kukkuro.
519.
Svāno suvāno sāḷūro,
Sūno sāno ca sā pume;
Ummattādita māpanno, aḷakkoti suno mato.
520.
Sābandhanaṃ tu gaddūlo, dīpako tu ca cetako;
Bandhanaṃ gaṇṭhi pāso tha, vāgurā [vākarā (sī. ṭī.)] migabandhanī.
521.
Thiyaṃ kuveṇī kumīnaṃ, ānayo jāla muccate;
Āghātanaṃ vadhaṭṭhānaṃ, sūnā tu adhikoṭṭanaṃ.
522.
Takkaro mosako coro, Thene’kāgāriko samā;
Theyyañca corikā moso, Vemo vāyanadaṇḍako.
523.
Suttaṃ tantu pume tantaṃ, potthaṃ lepyādikammani;
Pañcālikā potthalikā, vatthadantādinimmitā.
524.
Ugghāṭanaṃ ghaṭīyantaṃ, kūpambubbāhanaṃ bhave;
Mañjūsā peḷā piṭako, tvitthiyaṃ pacchi peṭako.
525.
Byābhaṅgī tvitthiyaṃ kājo, sikkā tvatrā’valambanaṃ;
Upāhano vā pādu’tthī, tabbhedā pādukā pyatha.
526.
Varattā vaddhikā naddhi, bhastā cammapasibbakaṃ;
Soṇṇādyāvattanī mūsā, Tha kūṭaṃ vā ayoghano.
527.
Kammārabhaṇḍā saṇḍāso, muṭṭhyā’dhikaraṇītthīyaṃ;
Tabbhastā gaggarī nārī, sattaṃ tu pipphalaṃ bhave.
528.
Sāṇo tu nikaso vutto, Ārā tu sūcivijjhanaṃ;
Kharo ca kakaco nitthī, sippaṃ kammaṃ kalādikaṃ.
529.
Paṭimā paṭibimbañca, bimbo paṭinidhīrito;
Tīsu samo paṭibhāgo, sannikāso sarikkhako.
530.
Samāno sadiso tulyo, Saṅkāso sannibho nibho;
Opamma mupamānaṃ cu, pamā bhati tu nāriyaṃ.
531.
Nibbeso vetanaṃ mūlyaṃ, jūtaṃ tvanitthi ketavaṃ;
Dhutto’kkhadhutto kitavo, jūtakāra, kkhadevino.
532.
Pāṭibhogotu paṭibhū, akkho tu pāsako bhave;
Pumevā’ ṭṭhapadaṃ[aṭṭhāpadaṃ (ṭī. sī.)] sāri, phalake tha paṇo, bbhuto.
533.
Kiṇṇaṃ tu madirābīje, madhu madhvāsave mataṃ;
Madirā vāruṇī majjaṃ, surā bhavo tu merayaṃ.
534.
Sarako casako nitthī, āpānaṃ pānamaṇḍalaṃ;
535.
Ye’tra bhūrippayogattā, yogikekasmi mīritā;
Liṅgantarepi te ñeyyā, taddhammattā’ññavuttiyanti.
Iti suddavaggo.
Catubbaṇṇavaggo niṭṭhito.