2.4.4. Suddavagga

503.

Suddo’ntavaṇṇo vasalo, saṃkiṇṇā māgadhādayo;

Māgadho suddakhattājo, uggo suddāya khattajo.

504.

Dvijākhattiyajo sūto, kārutu sippikopume;

Saṅghātotu sajātīnaṃ, tesaṃ seṇī dvisuccate.

505.

Tacchako tantavāyo ca, rajako ca nahāpito;

Pañcamo cammakāroti, kāravo pañcime siyuṃ.

506.

Tacchako vaḍḍhakī mato, palagaṇḍo thapatyapi;

Rathakāro tha suvaṇṇa, kāro nāḷindhamo bhave.

507.

Tantavāyo pesakāro, Mālākāro tu māliko;

Kumbhakāro kulālo tha, Tunnavāyo ca sūciko.

 

508.

Cammakāro rathakāro, kappako tu nahāpito;

Raṅgājīvo cittakāro, pukkuso pupphachaḍḍako.

509.

Veno vilīvakāro ca, naḷakāro samā tayo;

Cundakāro bhamakāro, Kammāro lohakārako.

 

510.

Ninnejako ca rajako, nettiko udahārako;

Vīṇāvādī veṇiko tha, usukāro’ suvaḍḍhakī.

511.

Veṇudhamo veṇaviko,

Pāṇivādo tu pāṇigho [pāṇiyo (katthaci)];

Pūpiyo pūpapaṇiyo, soṇḍiko majjavikkayī.

512.

Māyā tu sambarī māyā, kāro tu indajāliko;

 

513.

Orabbhikā sūkarikā, māgavikā te ca sākuṇikā;

Hantvā jīvante’ḷaka, sūkara, miga, pakkhino kamato.

514.

Vāguriko jāliko tha, Bhāravāho tu bhāriko;

Vetaniko tu bhatako, kammakaro tha kiṃ karo;

Dāso ca ceṭako pesso, bhacco ca paricāriko.

515.

Antojāto dhanakkīto, dāsabyo’pagato sayaṃ;

Dāsā karamarānīto, ccevaṃ te catudhā siyuṃ.

516.

Adāso tu bhujisso tha, Nīco jammo nihīnako;

Nikkosajjo akilāsu, Mando tu alaso pyatha.

 

517.

Sapāko ceva caṇḍālo, mātaṅgo sapaco bhave;

Tabbhedā milakkhajātī, kirāta, savarādayo.

518.

Nesādo luddako byādho,

Migavo tu migabyadho;

Sārameyyo ca sunakho, suno soṇo ca kukkuro.

519.

Svāno suvāno sāḷūro,

Sūno sāno ca sā pume;

Ummattādita māpanno, aḷakkoti suno mato.

520.

Sābandhanaṃ tu gaddūlo, dīpako tu ca cetako;

Bandhanaṃ gaṇṭhi pāso tha, vāgurā [vākarā (sī. ṭī.)] migabandhanī.

521.

Thiyaṃ kuveṇī kumīnaṃ, ānayo jāla muccate;

Āghātanaṃ vadhaṭṭhānaṃ, sūnā tu adhikoṭṭanaṃ.

522.

Takkaro mosako coro, Thene’kāgāriko samā;

Theyyañca corikā moso, Vemo vāyanadaṇḍako.

 

523.

Suttaṃ tantu pume tantaṃ, potthaṃ lepyādikammani;

Pañcālikā potthalikā, vatthadantādinimmitā.

524.

Ugghāṭanaṃ ghaṭīyantaṃ, kūpambubbāhanaṃ bhave;

Mañjūsā peḷā piṭako, tvitthiyaṃ pacchi peṭako.

525.

Byābhaṅgī tvitthiyaṃ kājo, sikkā tvatrā’valambanaṃ;

Upāhano vā pādu’tthī, tabbhedā pādukā pyatha.

526.

Varattā vaddhikā naddhi, bhastā cammapasibbakaṃ;

Soṇṇādyāvattanī mūsā, Tha kūṭaṃ vā ayoghano.

527.

Kammārabhaṇḍā saṇḍāso, muṭṭhyā’dhikaraṇītthīyaṃ;

Tabbhastā gaggarī nārī, sattaṃ tu pipphalaṃ bhave.

528.

Sāṇo tu nikaso vutto, Ārā tu sūcivijjhanaṃ;

Kharo ca kakaco nitthī, sippaṃ kammaṃ kalādikaṃ.

529.

Paṭimā paṭibimbañca, bimbo paṭinidhīrito;

Tīsu samo paṭibhāgo, sannikāso sarikkhako.

530.

Samāno sadiso tulyo, Saṅkāso sannibho nibho;

Opamma mupamānaṃ cu, pamā bhati tu nāriyaṃ.

531.

Nibbeso vetanaṃ mūlyaṃ, jūtaṃ tvanitthi ketavaṃ;

Dhutto’kkhadhutto kitavo, jūtakāra, kkhadevino.

532.

Pāṭibhogotu paṭibhū, akkho tu pāsako bhave;

Pumevā’ ṭṭhapadaṃ[aṭṭhāpadaṃ (ṭī. sī.)] sāri, phalake tha paṇo, bbhuto.

533.

Kiṇṇaṃ tu madirābīje, madhu madhvāsave mataṃ;

Madirā vāruṇī majjaṃ, surā bhavo tu merayaṃ.

534.

Sarako casako nitthī, āpānaṃ pānamaṇḍalaṃ;

 

535.

Ye’tra bhūrippayogattā, yogikekasmi mīritā;

Liṅgantarepi te ñeyyā, taddhammattā’ññavuttiyanti.

Iti suddavaggo.

Catubbaṇṇavaggo niṭṭhito.