3.3.2. Gāthāddhānekatthavagga

842.

Devo visuddhidevā’do, megha maccu nabhesu ca;

Athopi taruṇe satte, corepi māṇavo bhave.

843.

Ādi koṭṭhāsa koṭīsu, purato’ggaṃvare tīsu;

Paccanīko’ttamesva’ññe, pacchābhāge paro tisu.

844.

Yoni kāma siri’ssare, dhammu’yyāma yase bhagaṃ;

Uḷāro tīsu vipule, seṭṭhe ca madhure siyā.

845.

Sampanno tīsu sampuṇṇe, madhure ca samaṅgini;

Saṅkhā tu ñāṇe koṭṭhāsa, paññatti gaṇanesu ca.

846.

Ṭhānaṃ issariyo’kāsa, hetūsu ṭhitiyampi ca;

Atho māne pakāreca, koṭṭhāseca vidho dvisu.

847.

Pañño’pavāsa khantīsu, damo indriyasaṃvare;

Ñāṇe ca somanasseca, vedo chandasi co’ccate.

848.

Khandhakoṭṭhāsa, passāva, magga, hetūsu yoni sā [yoni so (ṭī.)];

Kāle tu kūle sīmāyaṃ, velā rāsimhi bhāsitā.

849.

Vohāro sadda paṇṇatti, vaṇijjā cetanāsu ca;

Nāgo tu’raga hatthīsu, nāgarukkhe tathu’ttame.

850.

Seṭṭhā’sahāya saṅkhyā’ñña, Tulyesve’kotiliṅgiko;

Rāge tu mānaso cittā, rahattesu ca mānasaṃ.

851.

Mūlaṃ bhe santike mūla, mūle hetumhi pābhate;

Rūpādyaṃ’sa pakaṇḍesu, khandho rāsi guṇesu ca.

852.

Ārambho vīriye kamme, ādikamme vikopane;

Atho hadayavatthumhi, citte ca hadayaṃ ure.

853.

Pacchātāpā’nubandhesu, rāgādo’nusayo bhave;

Mātaṅgamuddhapiṇḍe tu, ghaṭe kumbho dasambaṇe.

854.

Parivāro parijane, khaggakose paricchade;

Ālambaro tu sārambhe, bheribhede ca dissati.

855.

Khaṇo kālavisese ca, nibyāpāraṭṭhitimhi ca;

Kule tva’bhijano vutto, uppattibhūmiyampi ca.

856.

Āhāro kabaḷīkārā, hārādīsu ca kāraṇe;

Vissāse yācanāyañca, peme ca paṇayo mato.

857.

Ṇādo saddhā, cīvarādi, hetvā’dhāresu paccayo;

Kīḷā dibbavihārādo, vihāro sugatālaye.

858.

Samatthane mato citte, kaggatāyaṃ samādhi ca;

Yogo saṅgati [saṅge ca (ṭī.)] kāmādo, Jhāno’pāyesu yuttiyaṃ.

 

859.

Bhogo sappaphaṇa’ṅgesu, koṭille bhuñjane dhane;

Bhūmibhāge kilese ca, male cā’ṅgaṇa muccate.

860.

Dhanādidappe paññāya, abhimāno mato tha ca;

Apadeso nimitte ca, chale ca kathane mato.

861.

Citte kāye sabhāve ca, so attā parama’ttani;

Atha gumbo ca thambasmiṃ [thambhasmiṃ (ṭī.)], samūhe balasajjane.

862.

Antoghare kusūle ca, koṭṭho ntokucchiyaṃ pyatha;

Sopānaṅgamhi uṇhīso, makuṭe sīsaveṭhane.

863.

Niyyāse sekhare dvāre, niyyūho nāgadantake;

Atho sikhaṇḍe tūṇīre, kalāpo nikare mato.

864.

Cūḷā saṃyatakesesu, makuṭe moḷi ca dvisu;

Saṅkho tva’nitthiyaṃ kambu, nalāṭa’ṭṭhīsu [lalāṭaṭṭhīsu (sī.)] gopphake.

865.

Pakkho kāle bale sādhye, sakhī vājesu paṅgule;

Dese’ṇṇave pume sindhu, saritāyaṃ sa nāriyaṃ.

866.

Gaje kareṇu purise, so hatthiniya mitthiyaṃ;

Ratane vajiro nitthī, maṇivedhi’ndahetisu.

867.

Visāṇaṃ tīsu mātaṅga, dante ca pasusiṅgake;

Koṭiyaṃ tu mato koṇo, tathā vādittavādane.

868.

Vaṇippathe ca nagare, vede ca nigamo tha ca;

Vivādādo’ dhikaraṇaṃ, siyā’dhāre ca kāraṇe.

869.

Pasumhi vasudhāyañca, vācādo go pumitthiyaṃ;

Harite tu suvaṇṇe ca, vāsudeve harī’rito.

870.

Āyatte parivāre ca, bhariyāyaṃ pariggaho;

Uttaṃso tva’ vataṃso ca, kaṇṇapūre ca sekhare.

871.

Vijjuyaṃ vajire cevā, sani’tthipurise pyatha;

Koṇe saṅkhyāvisesasmiṃ, ukkaṃse koṭi nāriyaṃ.

872.

Cūḷā jālā padhāna’gga, moracūḷāsu sā sikhā;

Sappadāṭhāya māsī’tthī, iṭṭhassā’sīsanāyapi.

873.

Vasā vilīna telasmiṃ, vasagā vañjhagāvisu;

Abhilāse tu kiraṇe, abhisaṅge ruci’tthiyaṃ.

874.

Saññā sañjānane nāme, cetanāyañca dissati;

Aṃse sippe kalā kāle, bhāge candassa soḷase.

875.

Bījakose gharakūṭe, kaṇṇabhūsāya kaṇṇikā;

Āgāmikāle dīghatte, pabhāve ca matā’yati.

876.

Uṇṇā mesādilome, ca, bhūmajjhe romadhātuyaṃ;

Vāruṇī tvitthiyaṃ vuttā, naṭṭakī madirādisu.

877.

Kriyacitte ca karaṇe, kiriyaṃ kammani kriyā;

Sunisāyaṃ tu kaññāya, jāyāya ca vadhū matā.

878.

Pamāṇi’ssariye mattā, akkharāvayave’ppake;

Suttaṃ pāvacane riṭṭhe [siddhe (ṭī.)], tante taṃ supite tisu.

879.

Rājaliṅgo’sabhaṅgesu, rukkhe ca kakudo[kakudho (ṭī. sī.)] pyatha;

Nimitta’kkhara sūpesu, byañjanaṃ cihane pade.

880.

Vohāre jetu micchāyaṃ, kīḷādo cāpi devanaṃ;

Bhariyāyaṃ tu kedāre, sarīre khetta mīritaṃ.

881.

Sussūsāyañca viññeyyaṃ, issābhyāse pyu’pāsanaṃ;

Sūlaṃ tu nitthiyaṃ heti, bhede saṃku rujāsu ca.

882.

Tanti vīṇāguṇe, tantaṃ, mukhyasiddhanta tantusu;

Rathādyaṅge tu ca yugo, kappamhi yugale yugaṃ.

883.

Itthipupphe ca reṇumhi, rajo pakatije guṇe;

Nyāsappaṇe tu dānamhi, niyyātana mudīritaṃ.

884.

Garu’pāyā’vatāresu, titthaṃ pūtambu diṭṭhisu;

Paṇḍake joti nakkhatta, raṃsīsva’ggimhi joti so.

885.

Kaṇḍo nitthī sare daṇḍe, vagge cāvasare pyatha;

Uddhaṃbāhudvayamāne [bāhudvayummāne (sī. ka.)], sūrattepi ca porisaṃ.

886.

Uṭṭhānaṃ porise’hāsu, nisinnādyu’ggame pyatha;

Anissayamahībhāge, tvi’rīṇaṃ ūsare siyā.

887.

Ārādhanaṃ sādhane ca, pattiyaṃ paritosane;

Padhāne tu ca sānumhi, visāṇe siṅga muccate.

888.

Diṭṭhā’dimagge ñāṇa’kkhi, kkhaṇa laddhīsu dassanaṃ;

Heme pañcasuvaṇṇe ca, nikkho nitthī pasādhane.

889.

Tithibhede ca sākhādi, phaḷumhi pabba muccate;

Nāgaloke tu pātālaṃ, bhāsitaṃ balavāmukhe.

890.

Kāmaje kopaje dose, byasanañca vipattiyaṃ;

Atho’pakaraṇe siddhi, kārakesu ca sādhanaṃ.

891.

Tīsvīrito [tīsvito (ṭī.)] dānasīle, vadaññū vagguvādini;

Purakkhato bhisitte ca, pūjite puratokate.

892.

Mando bhāgyavihīne cā, ppake mūḷhā’paṭūsvapi;

Vuddhiyutte samunnaddhe, uppanne ussitaṃ bhave.

893.

Rathaṅge’kkho suvaṇṇasmiṃ, pāsake, akkha mindriye;

Sassate ca dhuvo tīsu, dhuvaṃ takke ca nicchite.

894.

Hare sivo, sivaṃ bhadda, mokkhesu, jambuke sivā;

Senāyaṃ sattiyañceva, thūlatte ca balaṃ bhave.

895.

Saṅkhyā narakabhedesu, padumaṃ vārije pyatha;

Devabhede vasu pume, paṇḍakaṃ ratane dhane.

896.

Nibbānaṃ atthagamane, apavagge siyā tha ca;

Setambuje puṇḍarīkaṃ, byagghe rukkhantare pume.

897.

Upahāre bali pume, karasmiṃcā’surantare;

Sukkaṃ tu sambhave, sukko, dhavale, kusale tisu.

898.

Dāyo dāne vibhattabba, dhane ca pitunaṃ vane [dhane (ṭī.)];

Pabhuttā’yattatā’yattā’, bhilāsesu vaso bhave.

899.

Paribhāsana makkose, niyame bhāsane tha ca,

Dhanamhi seḷanaṃ yodha, sīhanādamhi dissati.

900.

Pabhavo jātihetumhi, ṭhāne cādyupaladdhiyaṃ;

Atho’tu nāripupphasmiṃ, hemantādimhi ca dvisu.

901.

Karaṇaṃ sādhakatame, kriyā gattesu indriye;

Tāto[tāḷo (sī.)] tu kuñcikāyañca, tūriyaṅge dumantare.

902.

Pupphe phale ca pasavo, uppāde gabbhamocane;

Gāyane gāyake asse, gandhabbo devatāntare.

903.

Vinā pupphaṃ phalaggāhi, rukkhe vanappati;

Āhate hemarajate, rūpiyaṃ rajatepi ca.

904.

Khagādibandhane pāso, kesapubbo caye pyatha;

Tārā’kkhimajjhe nakkhatte, tāro uccatarassare.

905.

Patte ca lohabhedasmiṃ, kaṃso catukahāpaṇe;

Majjhimo dehamajjhasmiṃ, majjhabhave ca so tisu.

906.

Āvesanaṃbhūtāvese, sippasālā gharesu ca;

Sobhā sampattīsu sirī, lakkhītthī devatāya ca.

907.

Kumāro yuvarāje ca, khande vutto susumhi ca;

Athā’nitthī pavāḷo ca, maṇibhede tathā’ṅkure.

908.

Paṇo vetana mūlesu, vohāre ca dhane mato;

Paṭiggaho tu gahaṇe, kathito bhājanantare.

909.

Asubhe ca subhe kamme, bhāgyaṃ vuttaṃ dvaye pyatha;

Pipphalaṃ tarubhede ca, vatthacchedanasatthake.

910.

Apavaggo pariccāgā’, vasānesu vimuttiyaṃ;

Liṅgaṃ tu aṅgajātasmiṃ, pumattādimhi lakkhaṇe.

911.

Cāge sabhāve nimmāne, saggo jjhāye divepyatha;

Rohito lohite maccha, bhede ceva migantare.

912.

Niṭṭhā nipphattiyaṃ cevā, vasānamhi adassane;

Kaṇṭako tu sapattasmiṃ, rukkhaṅge lomahaṃsane.

913.

Mukhyo’pāyesu vadane, ādismiṃ mukha mīritaṃ;

Dabbaṃ bhabbe guṇādhāre, vitte ca budha dārusu.

914.

Mānaṃ pamāṇe patthādo, māno vutto vidhāya ca;

Atho parissame vutto, vāyāmo vīriyepi ca.

915.

Saroruhe satapattaṃ, satapatto khagantare;

Chidde tu chiddavante ca, susiraṃ tūriyantare.

916.

Ekasmiṃ sadise sante, samānaṃ vāccaliṅgikaṃ;

Atho gārava bhītīsu, saṃvege sambhamo mato.

917.

Juṇhā candappabhāyañca, tadupetanisāya ca;

Vimānaṃ devatāvāse, sattabhūmigharamhi ca.

918.

Māse jeṭṭho, tivuddhā’ti, ppasatthesu ca tīsu so;

Dhamme ca maṅgale seyyo, so pasatthatare tisu.

919.

Ādiccādimhi gahaṇe, nibandhe ca ghare gaho;

Kāco tu mattikābhede, sikkāyaṃ nayanāmaye.

920.

Tīsu gāmaṇi seṭṭhasmiṃ, adhipe gāmajeṭṭhake;

Bimbaṃ tu paṭibimbe ca, maṇḍale bimbikāphale.

921.

Bhājanādi parikkhāre, bhaṇḍaṃ mūladhanepi ca;

Maggo tvariyamagge ca, sammādiṭṭhādike, pathe.

922.

Samā vasse, samo kheda, santīsu, so nibhe tisu;

Cāpetvissāsa, musuno, issāso khepakamhi ca.

923.

Bālo tīsvā’divayasā, samaṅgini apaṇḍite;

Rattaṃ tu soṇite, tambā, nuratta, rañjite tisu.

924.

Tace kāye ca tanvitthī, tīsva’ppe viraḷe kise;

Utubhede tu sisiro, hime so sītale tisu.

925.

Sakkharā guḷabhede ca, kathalepi ca dissati;

Anuggahe tu saṅkhepe, gahaṇe saṅgaho mato.

926.

Dakkhe ca tikhiṇe byatte, rogamutte paṭuttisu;

Rājā tu khattiye vutto, naranāthe pabhumhi ca.

927.

Khalañca dhaññakaraṇe, kakke nīce khalo bhave;

Athu’ppāde samudayo, samūhe paccayepi ca.

928.

Brahmacārī gahaṭṭhādo, assamo ca tapovane;

Bhayaṅkare tu kaṭhine, kurūro tīsu niddaye.

929.

Kaniṭṭho kaniyo tīsu, atyappe’tiyuve pyatha;

Sīghamhi lahu taṃ, iṭṭha, nissārā’garusuttisu.

930.

Adharo tīsvadho hīne, pume dantacchade pyatha;

Sussusā sotu micchāya, sā pāricariyāya ca.

931.

Hattho pāṇimhi ratane, gaṇe soṇḍāya bhantare;

Āvāṭe udapāne ca, kūpo kumbhe ca dissati.

932.

Ādo padhāne paṭhamaṃ, pamukhañca tiliṅgikaṃ;

Vajjabhede ca vita taṃ, taṃ vitthāre tiliṅgikaṃ.

933.

Sāro bale thiraṃse ca, uttame so tiliṅgiko;

Bhāro tu khandhabhārādo, dvisahassapalepi ca.

934.

Mandire rogabhede ca, khayo apacayamhi ca;

Vāḷo tu sāpade sappe, kurūre so tiliṅgiko.

935.

Sālo sajjaddume rukkhe, sālāgehe ca dissati;

Sote tu savanaṃ vuttaṃ, yajane sutiyampi ca.

936.

Tīsu pato pareto ca, mate ca petayonije;

Khyāte tu haṭṭhe viññāte, patītaṃ vāccaliṅgikaṃ.

937.

Adhippāye ca ādhāre, āsayo kathito tha ca;

Pattaṃ pakkhe dale, patto, bhājane so gate tisu.

938.

Kusale sukataṃ, suṭṭhu, kate ca sukato tisu;

Tapassī tva’nukampāyā, rahe vutto tapodhane.

939.

Tīsu surādilolasmiṃ, soṇḍo hatthikare dvisu;

Assādane tu rasanaṃ, jivhāyañca dhanimhi ca.

940.

Paṇīto tīsu madhure, uttame vihite pyatha;

Añjase visikhāyañca, pantiyaṃ vīthi nāriyaṃ.

941.

Pāpasmiṃ gagane dukkhe, byasane cā’gha muccate;

Samūhe paṭalaṃ netta, roge vuttaṃ chadimhi ca.

942.

Sandhi saṅghaṭṭane vutto, sandhi’tthi paṭisandhiyaṃ;

Sattannaṃ pūraṇe seṭṭhe, tisante sattamo tisu.

943.

Ojā tu yāpanāyañca, ojo ditti balesu ca;

Atho nisāmanaṃ vuttaṃ, dassane savanepi ca.

944.

Gabbho kucchiṭṭhasatte ca, kucchi ovarakesu ca;

Khaṇḍane tva’padānañca, itivutte ca kammani.

945.

Cittake rukkhabhede ca, tilako tilakāḷake;

Sīlādo paṭipatti’tthī, bodhe patti pavattisu.

946.

Asumhi [āyumhi (ṭī.), 407-gāthā passitabbā] ca bale pāṇo, satte hadayagā’nile;

Chando vase adhippāye, vede’cchā’nuṭṭhubhādisu.

947.

Kāmoghādo, samūhasmiṃ, oghovege jalassa ca;

Kapālaṃ sirasaṭṭhimhi, ghaṭādi sakalepi ca.

948.

Veṇvādisākhājālasmiṃ, laggakese jaṭā’laye;

Saraṇaṃ tu vadhe gehe, rakkhitasmiñca rakkhaṇe.

949.

Thiyaṃ kantā piye, kanto, manuññe, so tiliṅgiko;

Gavakkhe tu samūhe ca, jālaṃ macchādibandhane.

950.

Pucchāyaṃ garahāyañcā, niyame kiṃ tiliṅgikaṃ;

Sasaddhe tīsu nivāpe, saddhaṃ, saddhā ca paccaye.

951.

Bījaṃ hetumhi aṭṭhismiṃ, aṅgajāte ca dissati;

Pubbo pūye’ggato [aggate (ṭī.)] ādo, So disādo tiliṅgiko.

952.

Phalacitte hetukate, lābhe dhaññādike phalaṃ;

Āgamane tu dīghādi, nikāyesu ca āgamo.

953.

Santāno devarukkhe ca, vutto santatiyaṃ pyatha;

Uttaraviparīte ca, seṭṭhe cā’nuttaraṃ tisu.

954.

Sattisampattiyaṃ vutto, kantimatte ca vikkamo;

Chāyā tu ātapābhāve, paṭibimbe pabhāya ca.

955.

Gimhe ghammo nidāgho ca, uṇhe sedajale pyatha;

Kappanaṃ kantane vuttaṃ, vikappe sajjane’tthiyaṃ.

956.

Aṅgā dese bahumha’ṅgaṃ, aṅgo dese vapumha’[ṅga (ṭī.)] tathā’vayavahetusu;

Devālaye ca thūpasmiṃ, cetiyaṃ cetiya’ddume.

957.

Sajjano sādhupurise, sajjanaṃ kappane pyatha;

Supinaṃ supine sutta, viññāṇe ta manitthiyaṃ.

958.

Paccakkhe sannidhāne ca, sannidhi parikittito;

Bhiyyo bahutaratthe so, punaratthe’byayaṃ bhave.

959.

Visalittasare diddho, diddho litte tiliṅgiko;

Vāse dhūmādisaṅkhāre, dhivāso sampaṭicchane.

960.

Vutto visārado tīsu, suppagabbhe ca paṇḍite;

Atha sitthaṃ madhucchiṭṭhe, vuttaṃ odanasambhave.

961.

Drave vaṇṇe rasabhede, kasāyo surabhimhi ca;

Atho uggamanaṃ vuttaṃ, uppattu’ddhagatīsu ca.

962.

Lūkhe niṭṭhuravācāyaṃ, pharusaṃ vāccaliṅgikaṃ;

Pavāho tva’mbuvege ca, sandissati pavattiyaṃ.

963.

Nissaye tappare iṭṭhe, parāyaṇapadaṃ tisu;

Kavace vāravāṇe ca, nimmokepi ca kañcuko.

964.

Lohabhede mataṃ tambaṃ, tambo ratte tiliṅgiko;

Tīsu tva’vasitaṃ ñāte, avasānagate mataṃ.

965.

Bodhane ca padāne ca, viññeyyaṃ paṭipādanaṃ;

Sele nijjaladese ca, devatāsu marū’rito.

966.

Satthaṃ āyudha ganthesu, lohe, sattho ca sañcaye;

Jīvikāyaṃ vivaraṇe, vattane vutti nāriyaṃ.

967.

Vīriye sūrabhāve ca, kathīyati parakkamo;

Atha kambu mato saṅkhe, suvaṇṇe valayepi ca.

968.

Saro kaṇḍe akārādo, sadde vāpimhi’nitthiyaṃ;

Dupphasse tikhiṇe tīsu, gadrabhe kakace kharo.

969.

Surāyu’paddave kāmā, savādimhi ca āsavo;

Dehe vutto rathaṅge ca, caturo’padhisū’padhi.

970.

Vatthu’ttaṃ kāraṇe dabbe, bhūbhede ratanattaye;

Yakkho deve mahārāje, kuverā’nucare nare.

971.

Dārukkhandhe pīṭhikāyaṃ, āpaṇe pīṭha māsane;

Parivāre parikkhāro, sambhāre ca vibhūsane.

972.

Vohārasmiñca ṭhapane, paññatti’tthī pakāsane;

Paṭibhānaṃ tu paññāyaṃ, upaṭṭhita girāya ca.

973.

Vacanāvayave mūle, kathito hetu kāraṇe;

Udare tu tathā pācā, nalasmiṃ gahaṇī’tthiyaṃ.

974.

Piyo bhattari, jāyāyaṃ, piyā, iṭṭhe piyo tisu;

Yamarāje tu yugaḷe, saṃyame ca yamo bhave.

975.

Muddikassa ca pupphassa, rase khudde madhū’ritaṃ;

Ulloce tu ca vitthāre, vitānaṃ punnapuṃsake.

976.

Apavagge ca salile, sudhāyaṃ amataṃ mataṃ;

Mohe tu timire saṅkhyā, guṇe tama manitthiyaṃ.

977.

Khare cā’kāriye tīsu, rasamhi purise kaṭu;

Paṇḍake sukate, puññaṃ, manuññe pavane tisu.

978.

Rukkho dumamhi, pharusā, siniddhesu ca so tisu;

Uppattiyaṃ tu hetumhi, saṅge sukke ca sambhavo.

979.

Nimittaṃ kāraṇe vuttaṃ, aṅgajāte ca lañchane;

Ādi sīmāpakāresu, samīpe’vayave mato.

980.

Vede ca mantane manto, mantā paññāya muccate;

Anayo byasane ceva, sandissati vipattiyaṃ.

981.

Aruṇo raṃsibhede cā, byattarāge ca lohite;

Anubandho tu pakatā, nivatte nassanakkhare.

982.

Avatāro’vataraṇe, titthamhi vivare pyatha;

Ākāro kāraṇe vutto, saṇṭhāne iṅgitepi ca.

983.

Sudditthi tanaye khattā, uggo, tibbamhi so tisu;

Padhānaṃ tu mahāmatte, pakatya’gga’dhitīsu ca.

984.

Kallaṃ pabhāte, niroga, sajjadakkhesu [yuttadakkhesu (ka.)] tīsu taṃ;

Kuhanā kūṭacariyāyaṃ, kuhano kuhake tisu.

985.

Kapoto pakkhibhede ca, diṭṭho pārāvate tha ca;

Sārado sāradabbhūte, apagabbhe mato tisu.

986.

Tīsu khare ca kaṭhine, kakkaso sāhasappiye [sāhasappiye=sāhasa+appiye (ṭī.)];

Akāriye tu guyhaṅge, cīre kopīna muccate.

987.

Migabhede paṭākāyaṃ, moce ca kadalī’tthiyaṃ;

Dakkhiṇā dānabhedasmiṃ, vāmato’ññamhi dakkhiṇo.

988.

Dutiyā bhariyāyañca, dvinnaṃ pūraṇiyaṃ matā;

Athuppāde siyā dhūma, ketu vessānarepi ca.

989.

Bhavaniggamane yāne, dvāre nissaraṇaṃ siyā;

Niyāmako potavāhe, tiliṅgo so niyantari.

990.

Apavagge vināse ca, nirodho rodhane pyatha;

Bhaye paṭibhayaṃ vuttaṃ, tiliṅgaṃ taṃ bhayaṃkare.

991.

Piṭakaṃ bhājane vuttaṃ, tatheva pariyattiyaṃ;

Jarāsithilacammasmiṃ, udaraṅge matā vali.

992.

Bhinnaṃ vidārite’ññasmiṃ, nissite vāccaliṅgikaṃ;

Upajāpe mato bhedo, visese ca vidāraṇe.

993.

Maṇḍalaṃ gāmasandohe, bimbe paridhirāsisu;

Āṇāya māgame lekhe; Sāsanaṃ anusāsane.

994.

Agge tu sikharaṃ cā’yo, mayavijjhanakaṇṭake;

Guṇukkaṃse ca vibhave, sampatti ceva sampadā.

995.

Bhūkhantīsu khamā, yogye, hite sakke [yutte (ṭī.) 1001-gāthā passitabbā]khamo tisu;

Addho bhāge pathe kāle, ekaṃse’ddho’byayaṃ bhave;

Atho karīsaṃ vaccasmiṃ, vuccate caturambaṇe.

996.

Usabho’sadha go [usabho usabhe (ṭī.)] seṭṭhe, sū’sabhaṃ vīsayaṭṭhiyaṃ;

Setusmiṃ tanti pantīsu, nāriyaṃ pāḷi kathyate.

997.

Kaṭo jaye’tthinimitte, kilañje so kate tisu;

Mahiyaṃ jagatī vuttā, mandirālindavatthumhi.

998.

Vitakke mathite takko, tathā sūciphale mato;

Sudassanaṃ sakkapure, tīsu taṃ duddase’tare.

999.

Dīpo’ntarīpa pajjota, patiṭṭhā nibbutīsu ca;

Baddhanissita setesu, tīsu taṃ mihite sitaṃ.

1000.

Thiyaṃ pajāpati dāre, brahme māre sure pume;

Vāsudeve’ntake kaṇho, so pāpe asite tisu.

1001.

Upacāro upaṭṭhāne, āsanne aññaropane;

Sakko inde janapade, sākiye, so khame tisu.

1002.

Vajjane parihāro ca, sakkāre ceva rakkhaṇe;

Sotāpannādike agge, ariyo tīsu, dvije pume.

1003.

Susuko susumāre ca, bālake ca ulūpini;

Indīvaraṃ mataṃ nīlu, ppale uddālapādape.

1004.

Asano piyake kaṇḍe, bhakkhaṇe khipane’ sanaṃ;

Yuge’dhikāre [vikāre (ṭī.)] vīriye, padhāne cā’ntike dhuro.

1005.

Kāḷe ca bhakkhite tīsu, lavitte asito pume;

Pavāraṇā paṭikkhepe, kathitā’jjhesanāya ca.

1006.

Ummāre esikatthambhe, indakhīlo mato tha ca;

Potthakaṃ makacivatthe, ganthe lepyādi kammani.

1007.

Dhaññaṃ sālyādike vuttaṃ, dhañño puññavati ttisu;

Pāṇi hatthe ca satte bhū, saṇhakaraṇiyaṃ mato.

1008.

Tīsu pītaṃ halidyābhe, haṭṭhe ca pāyite siyā;

Byūho nibbiddharacchāyaṃ, balanyāse gaṇe mato.

1009.

Lohitādimhi lobhe ca, rāgo ca rañjane mato;

Padaro phalake bhaṅge, pavuddha dariyaṃ pica.

1010.

Siṅghāṭakaṃ kaserussa, phale, maggasamāgame;

Bahulāyañca kheḷamhi, eḷā, dose’ḷa mīritaṃ.

1011.

Ādhāro cā’dhikaraṇe, pattādhāre’ lavālake;

Kāro’ gabhede sakkāre, kārā tu bandhanālaye.

1012.

Karakā meghapāsāṇe, karako kuṇḍikāya ca;

Pāpane ca padātismiṃ, gamane patti nāriyaṃ.

1013.

Chiddaṃ randhañca vivaraṃ, susire dūsanepi ca;

Muttā tu muttike, muttaṃ, passāve, muccite tisu.

1014.

Nisedhe vāraṇaṃ, hatthi, liṅga hatthīsu vāraṇo;

Dānaṃ cāge made suddhe, khaṇḍane lavane khaye.

1015.

Manotose ca nibbāne, tthaṅgame nibbuti’tthiyaṃ;

Negamo nigamubbhūte, tathā’paṇopajīvini.

1016.

Haritasmiñca paṇṇe ca, palāso kiṃ sukaddume;

Pakāso pākaṭetīsu, ālokasmiṃ pume mato.

1017.

Pakkaṃ phalamhi, taṃ nāsu, mmukhe [nāsamukhe (ka.)] pariṇate tisu;

Piṇḍo ājīvane dehe, piṇḍane goḷake mato.

1018.

Vaṭṭo paribbaye kammā, dike, so vaṭṭule tisu;

Paccāhāre paṭihāro, dvāre ca dvārapālake.

1019.

Nāriyaṃ bhīru kathitā, bhīruke so tiliṅgiko;

Vikaṭaṃ gūthamuttādo, vikaṭo vikate tisu.

1020.

Vāmaṃ sabyamhi, taṃ cāru, viparītesu tīsva’tha;

Saṅkhyābhede sarabye ca, cihaṇe lakkha muccate.

1021.

Seṇī’tthī samasippīnaṃ, gaṇe cā’valiyaṃ pica;

Sudhāyaṃ dhūliyaṃ cuṇṇo, cuṇṇañca vāsacuṇṇake.

1022.

Jetabbe’tippasatthe’ti, vuddhe jeyyaṃ tisū’ritaṃ;

Takke tu mathitaṃ hotyā, Lolite mathito tisu.

1023.

Abbhuto’cchariye tīsu, paṇe cevā’bbhuto pume;

Mecako pucchamūlamhi, kaṇhepi mecako tisu.

1024.

Vasavattī pume māre, vasavattāpake tisu;

Sambhave cā’suci pume, amejjhe tīsu dissati.

1025.

Accho ikke pume vutto, pasannamhi tiliṅgiko;

Baḷise selabhede ca, vaṅko, so kuṭile tisu.

1026.

Kuṇapamhi chavo ñeyyo, Lāmake so tiliṅgiko;

Sabbasmiṃ sakalo tīsu, addhamhi purise siyā.

1027.

Candaggāhādike cevu, ppādo uppattiyaṃ pica;

Padussane padoso ca, kathito saṃvarīmukhe.

1028.

Rudhire lohitaṃ vuttaṃ, rattamhi lohito tisu;

Uttamaṅge pume muddhā, muddho mūḷhe tiliṅgiko.

1029.

Raṭṭhamhi vijitaṃ vuttaṃ, jite ca vijito tisu;

Parittaṃ tu parittāṇe, paritto tīsu appake.

1030.

Kumbhaṇḍo devabhede ca, dissati vallijātiyaṃ;

Catutthaṃse pade pādo, paccantaselaraṃsisu.

1031.

Vaṅgo lohantare vaṅgā, dese pume bahumhi ca;

Kammārabhaṇḍabhede ca, khaṭake muṭṭhi ca dvisu.

1032.

Ambaṇaṃ doṇiyaṃ ce’kā, dasadoṇappamāṇake;

Adhiṭṭhitiya mādhāre, ṭhāne’dhiṭṭhāna muccate.

1033.

Pume mahesī sugate, deviyaṃ nāriyaṃ matā;

Upaddave upasaggo, dissati pādikepi ca.

1034.

Vakkaṃ koṭṭhāsabhedasmiṃ, vakko vaṅke tisu’ccate;

Vijjā vede ca sippe ca, tivijjādo ca buddhiyaṃ.

1035.

Samādhimhi pume’kaggo, nākule vāccaliṅgiko;

Pajjaṃ siloke, pajjo’ddhe, pajjo pādahite tisu.

1036.

Katako rukkhabhedasmiṃ, katako kittime tisu;

Vidheyye assavo tīsu, pubbamhī purise siyā.

1037.

Kalyāṇe kathitaṃ khemaṃ, tīsu laddhattharakkhaṇe;

Atho niyojane vuttaṃ, kāriyepi payojanaṃ.

1038.

Assattho tīsu assāsa, ppatte, bodhiddume pume;

Tīsu luddo kurūre ca, nesādamhi pume siyā.

1039.

Vilaggo tīsu laggasmiṃ, pume majjhamhi dissati;

Aḍḍho tvanitthiyaṃ bhāge, dhanimhi vāccaliṅgiko.

1040.

Kaṭṭhaṃ dārumhi, taṃ kicche, gahane kasite tisu;

Sasantāne ca visaye, gocare’ jjhatta muccateti.

Iti addhānekatthavaggo.