3.3.2. Gāthāddhānekatthavagga
842.
Devo visuddhidevā’do, megha maccu nabhesu ca;
Athopi taruṇe satte, corepi māṇavo bhave.
843.
Ādi koṭṭhāsa koṭīsu, purato’ggaṃvare tīsu;
Paccanīko’ttamesva’ññe, pacchābhāge paro tisu.
844.
Yoni kāma siri’ssare, dhammu’yyāma yase bhagaṃ;
Uḷāro tīsu vipule, seṭṭhe ca madhure siyā.
845.
Sampanno tīsu sampuṇṇe, madhure ca samaṅgini;
Saṅkhā tu ñāṇe koṭṭhāsa, paññatti gaṇanesu ca.
846.
Ṭhānaṃ issariyo’kāsa, hetūsu ṭhitiyampi ca;
Atho māne pakāreca, koṭṭhāseca vidho dvisu.
847.
Pañño’pavāsa khantīsu, damo indriyasaṃvare;
Ñāṇe ca somanasseca, vedo chandasi co’ccate.
848.
Khandhakoṭṭhāsa, passāva, magga, hetūsu yoni sā [yoni so (ṭī.)];
Kāle tu kūle sīmāyaṃ, velā rāsimhi bhāsitā.
849.
Vohāro sadda paṇṇatti, vaṇijjā cetanāsu ca;
Nāgo tu’raga hatthīsu, nāgarukkhe tathu’ttame.
850.
Seṭṭhā’sahāya saṅkhyā’ñña, Tulyesve’kotiliṅgiko;
Rāge tu mānaso cittā, rahattesu ca mānasaṃ.
851.
Mūlaṃ bhe santike mūla, mūle hetumhi pābhate;
Rūpādyaṃ’sa pakaṇḍesu, khandho rāsi guṇesu ca.
852.
Ārambho vīriye kamme, ādikamme vikopane;
Atho hadayavatthumhi, citte ca hadayaṃ ure.
853.
Pacchātāpā’nubandhesu, rāgādo’nusayo bhave;
Mātaṅgamuddhapiṇḍe tu, ghaṭe kumbho dasambaṇe.
854.
Parivāro parijane, khaggakose paricchade;
Ālambaro tu sārambhe, bheribhede ca dissati.
855.
Khaṇo kālavisese ca, nibyāpāraṭṭhitimhi ca;
Kule tva’bhijano vutto, uppattibhūmiyampi ca.
856.
Āhāro kabaḷīkārā, hārādīsu ca kāraṇe;
Vissāse yācanāyañca, peme ca paṇayo mato.
857.
Ṇādo saddhā, cīvarādi, hetvā’dhāresu paccayo;
Kīḷā dibbavihārādo, vihāro sugatālaye.
858.
Samatthane mato citte, kaggatāyaṃ samādhi ca;
Yogo saṅgati [saṅge ca (ṭī.)] kāmādo, Jhāno’pāyesu yuttiyaṃ.
859.
Bhogo sappaphaṇa’ṅgesu, koṭille bhuñjane dhane;
Bhūmibhāge kilese ca, male cā’ṅgaṇa muccate.
860.
Dhanādidappe paññāya, abhimāno mato tha ca;
Apadeso nimitte ca, chale ca kathane mato.
861.
Citte kāye sabhāve ca, so attā parama’ttani;
Atha gumbo ca thambasmiṃ [thambhasmiṃ (ṭī.)], samūhe balasajjane.
862.
Antoghare kusūle ca, koṭṭho ntokucchiyaṃ pyatha;
Sopānaṅgamhi uṇhīso, makuṭe sīsaveṭhane.
863.
Niyyāse sekhare dvāre, niyyūho nāgadantake;
Atho sikhaṇḍe tūṇīre, kalāpo nikare mato.
864.
Cūḷā saṃyatakesesu, makuṭe moḷi ca dvisu;
Saṅkho tva’nitthiyaṃ kambu, nalāṭa’ṭṭhīsu [lalāṭaṭṭhīsu (sī.)] gopphake.
865.
Pakkho kāle bale sādhye, sakhī vājesu paṅgule;
Dese’ṇṇave pume sindhu, saritāyaṃ sa nāriyaṃ.
866.
Gaje kareṇu purise, so hatthiniya mitthiyaṃ;
Ratane vajiro nitthī, maṇivedhi’ndahetisu.
867.
Visāṇaṃ tīsu mātaṅga, dante ca pasusiṅgake;
Koṭiyaṃ tu mato koṇo, tathā vādittavādane.
868.
Vaṇippathe ca nagare, vede ca nigamo tha ca;
Vivādādo’ dhikaraṇaṃ, siyā’dhāre ca kāraṇe.
869.
Pasumhi vasudhāyañca, vācādo go pumitthiyaṃ;
Harite tu suvaṇṇe ca, vāsudeve harī’rito.
870.
Āyatte parivāre ca, bhariyāyaṃ pariggaho;
Uttaṃso tva’ vataṃso ca, kaṇṇapūre ca sekhare.
871.
Vijjuyaṃ vajire cevā, sani’tthipurise pyatha;
Koṇe saṅkhyāvisesasmiṃ, ukkaṃse koṭi nāriyaṃ.
872.
Cūḷā jālā padhāna’gga, moracūḷāsu sā sikhā;
Sappadāṭhāya māsī’tthī, iṭṭhassā’sīsanāyapi.
873.
Vasā vilīna telasmiṃ, vasagā vañjhagāvisu;
Abhilāse tu kiraṇe, abhisaṅge ruci’tthiyaṃ.
874.
Saññā sañjānane nāme, cetanāyañca dissati;
Aṃse sippe kalā kāle, bhāge candassa soḷase.
875.
Bījakose gharakūṭe, kaṇṇabhūsāya kaṇṇikā;
Āgāmikāle dīghatte, pabhāve ca matā’yati.
876.
Uṇṇā mesādilome, ca, bhūmajjhe romadhātuyaṃ;
Vāruṇī tvitthiyaṃ vuttā, naṭṭakī madirādisu.
877.
Kriyacitte ca karaṇe, kiriyaṃ kammani kriyā;
Sunisāyaṃ tu kaññāya, jāyāya ca vadhū matā.
878.
Pamāṇi’ssariye mattā, akkharāvayave’ppake;
Suttaṃ pāvacane riṭṭhe [siddhe (ṭī.)], tante taṃ supite tisu.
879.
Rājaliṅgo’sabhaṅgesu, rukkhe ca kakudo[kakudho (ṭī. sī.)] pyatha;
Nimitta’kkhara sūpesu, byañjanaṃ cihane pade.
880.
Vohāre jetu micchāyaṃ, kīḷādo cāpi devanaṃ;
Bhariyāyaṃ tu kedāre, sarīre khetta mīritaṃ.
881.
Sussūsāyañca viññeyyaṃ, issābhyāse pyu’pāsanaṃ;
Sūlaṃ tu nitthiyaṃ heti, bhede saṃku rujāsu ca.
882.
Tanti vīṇāguṇe, tantaṃ, mukhyasiddhanta tantusu;
Rathādyaṅge tu ca yugo, kappamhi yugale yugaṃ.
883.
Itthipupphe ca reṇumhi, rajo pakatije guṇe;
Nyāsappaṇe tu dānamhi, niyyātana mudīritaṃ.
884.
Garu’pāyā’vatāresu, titthaṃ pūtambu diṭṭhisu;
Paṇḍake joti nakkhatta, raṃsīsva’ggimhi joti so.
885.
Kaṇḍo nitthī sare daṇḍe, vagge cāvasare pyatha;
Uddhaṃbāhudvayamāne [bāhudvayummāne (sī. ka.)], sūrattepi ca porisaṃ.
886.
Uṭṭhānaṃ porise’hāsu, nisinnādyu’ggame pyatha;
Anissayamahībhāge, tvi’rīṇaṃ ūsare siyā.
887.
Ārādhanaṃ sādhane ca, pattiyaṃ paritosane;
Padhāne tu ca sānumhi, visāṇe siṅga muccate.
888.
Diṭṭhā’dimagge ñāṇa’kkhi, kkhaṇa laddhīsu dassanaṃ;
Heme pañcasuvaṇṇe ca, nikkho nitthī pasādhane.
889.
Tithibhede ca sākhādi, phaḷumhi pabba muccate;
Nāgaloke tu pātālaṃ, bhāsitaṃ balavāmukhe.
890.
Kāmaje kopaje dose, byasanañca vipattiyaṃ;
Atho’pakaraṇe siddhi, kārakesu ca sādhanaṃ.
891.
Tīsvīrito [tīsvito (ṭī.)] dānasīle, vadaññū vagguvādini;
Purakkhato bhisitte ca, pūjite puratokate.
892.
Mando bhāgyavihīne cā, ppake mūḷhā’paṭūsvapi;
Vuddhiyutte samunnaddhe, uppanne ussitaṃ bhave.
893.
Rathaṅge’kkho suvaṇṇasmiṃ, pāsake, akkha mindriye;
Sassate ca dhuvo tīsu, dhuvaṃ takke ca nicchite.
894.
Hare sivo, sivaṃ bhadda, mokkhesu, jambuke sivā;
Senāyaṃ sattiyañceva, thūlatte ca balaṃ bhave.
895.
Saṅkhyā narakabhedesu, padumaṃ vārije pyatha;
Devabhede vasu pume, paṇḍakaṃ ratane dhane.
896.
Nibbānaṃ atthagamane, apavagge siyā tha ca;
Setambuje puṇḍarīkaṃ, byagghe rukkhantare pume.
897.
Upahāre bali pume, karasmiṃcā’surantare;
Sukkaṃ tu sambhave, sukko, dhavale, kusale tisu.
898.
Dāyo dāne vibhattabba, dhane ca pitunaṃ vane [dhane (ṭī.)];
Pabhuttā’yattatā’yattā’, bhilāsesu vaso bhave.
899.
Paribhāsana makkose, niyame bhāsane tha ca,
Dhanamhi seḷanaṃ yodha, sīhanādamhi dissati.
900.
Pabhavo jātihetumhi, ṭhāne cādyupaladdhiyaṃ;
Atho’tu nāripupphasmiṃ, hemantādimhi ca dvisu.
901.
Karaṇaṃ sādhakatame, kriyā gattesu indriye;
Tāto[tāḷo (sī.)] tu kuñcikāyañca, tūriyaṅge dumantare.
902.
Pupphe phale ca pasavo, uppāde gabbhamocane;
Gāyane gāyake asse, gandhabbo devatāntare.
903.
Vinā pupphaṃ phalaggāhi, rukkhe vanappati;
Āhate hemarajate, rūpiyaṃ rajatepi ca.
904.
Khagādibandhane pāso, kesapubbo caye pyatha;
Tārā’kkhimajjhe nakkhatte, tāro uccatarassare.
905.
Patte ca lohabhedasmiṃ, kaṃso catukahāpaṇe;
Majjhimo dehamajjhasmiṃ, majjhabhave ca so tisu.
906.
Āvesanaṃbhūtāvese, sippasālā gharesu ca;
Sobhā sampattīsu sirī, lakkhītthī devatāya ca.
907.
Kumāro yuvarāje ca, khande vutto susumhi ca;
Athā’nitthī pavāḷo ca, maṇibhede tathā’ṅkure.
908.
Paṇo vetana mūlesu, vohāre ca dhane mato;
Paṭiggaho tu gahaṇe, kathito bhājanantare.
909.
Asubhe ca subhe kamme, bhāgyaṃ vuttaṃ dvaye pyatha;
Pipphalaṃ tarubhede ca, vatthacchedanasatthake.
910.
Apavaggo pariccāgā’, vasānesu vimuttiyaṃ;
Liṅgaṃ tu aṅgajātasmiṃ, pumattādimhi lakkhaṇe.
911.
Cāge sabhāve nimmāne, saggo jjhāye divepyatha;
Rohito lohite maccha, bhede ceva migantare.
912.
Niṭṭhā nipphattiyaṃ cevā, vasānamhi adassane;
Kaṇṭako tu sapattasmiṃ, rukkhaṅge lomahaṃsane.
913.
Mukhyo’pāyesu vadane, ādismiṃ mukha mīritaṃ;
Dabbaṃ bhabbe guṇādhāre, vitte ca budha dārusu.
914.
Mānaṃ pamāṇe patthādo, māno vutto vidhāya ca;
Atho parissame vutto, vāyāmo vīriyepi ca.
915.
Saroruhe satapattaṃ, satapatto khagantare;
Chidde tu chiddavante ca, susiraṃ tūriyantare.
916.
Ekasmiṃ sadise sante, samānaṃ vāccaliṅgikaṃ;
Atho gārava bhītīsu, saṃvege sambhamo mato.
917.
Juṇhā candappabhāyañca, tadupetanisāya ca;
Vimānaṃ devatāvāse, sattabhūmigharamhi ca.
918.
Māse jeṭṭho, tivuddhā’ti, ppasatthesu ca tīsu so;
Dhamme ca maṅgale seyyo, so pasatthatare tisu.
919.
Ādiccādimhi gahaṇe, nibandhe ca ghare gaho;
Kāco tu mattikābhede, sikkāyaṃ nayanāmaye.
920.
Tīsu gāmaṇi seṭṭhasmiṃ, adhipe gāmajeṭṭhake;
Bimbaṃ tu paṭibimbe ca, maṇḍale bimbikāphale.
921.
Bhājanādi parikkhāre, bhaṇḍaṃ mūladhanepi ca;
Maggo tvariyamagge ca, sammādiṭṭhādike, pathe.
922.
Samā vasse, samo kheda, santīsu, so nibhe tisu;
Cāpetvissāsa, musuno, issāso khepakamhi ca.
923.
Bālo tīsvā’divayasā, samaṅgini apaṇḍite;
Rattaṃ tu soṇite, tambā, nuratta, rañjite tisu.
924.
Tace kāye ca tanvitthī, tīsva’ppe viraḷe kise;
Utubhede tu sisiro, hime so sītale tisu.
925.
Sakkharā guḷabhede ca, kathalepi ca dissati;
Anuggahe tu saṅkhepe, gahaṇe saṅgaho mato.
926.
Dakkhe ca tikhiṇe byatte, rogamutte paṭuttisu;
Rājā tu khattiye vutto, naranāthe pabhumhi ca.
927.
Khalañca dhaññakaraṇe, kakke nīce khalo bhave;
Athu’ppāde samudayo, samūhe paccayepi ca.
928.
Brahmacārī gahaṭṭhādo, assamo ca tapovane;
Bhayaṅkare tu kaṭhine, kurūro tīsu niddaye.
929.
Kaniṭṭho kaniyo tīsu, atyappe’tiyuve pyatha;
Sīghamhi lahu taṃ, iṭṭha, nissārā’garusuttisu.
930.
Adharo tīsvadho hīne, pume dantacchade pyatha;
Sussusā sotu micchāya, sā pāricariyāya ca.
931.
Hattho pāṇimhi ratane, gaṇe soṇḍāya bhantare;
Āvāṭe udapāne ca, kūpo kumbhe ca dissati.
932.
Ādo padhāne paṭhamaṃ, pamukhañca tiliṅgikaṃ;
Vajjabhede ca vita taṃ, taṃ vitthāre tiliṅgikaṃ.
933.
Sāro bale thiraṃse ca, uttame so tiliṅgiko;
Bhāro tu khandhabhārādo, dvisahassapalepi ca.
934.
Mandire rogabhede ca, khayo apacayamhi ca;
Vāḷo tu sāpade sappe, kurūre so tiliṅgiko.
935.
Sālo sajjaddume rukkhe, sālāgehe ca dissati;
Sote tu savanaṃ vuttaṃ, yajane sutiyampi ca.
936.
Tīsu pato pareto ca, mate ca petayonije;
Khyāte tu haṭṭhe viññāte, patītaṃ vāccaliṅgikaṃ.
937.
Adhippāye ca ādhāre, āsayo kathito tha ca;
Pattaṃ pakkhe dale, patto, bhājane so gate tisu.
938.
Kusale sukataṃ, suṭṭhu, kate ca sukato tisu;
Tapassī tva’nukampāyā, rahe vutto tapodhane.
939.
Tīsu surādilolasmiṃ, soṇḍo hatthikare dvisu;
Assādane tu rasanaṃ, jivhāyañca dhanimhi ca.
940.
Paṇīto tīsu madhure, uttame vihite pyatha;
Añjase visikhāyañca, pantiyaṃ vīthi nāriyaṃ.
941.
Pāpasmiṃ gagane dukkhe, byasane cā’gha muccate;
Samūhe paṭalaṃ netta, roge vuttaṃ chadimhi ca.
942.
Sandhi saṅghaṭṭane vutto, sandhi’tthi paṭisandhiyaṃ;
Sattannaṃ pūraṇe seṭṭhe, tisante sattamo tisu.
943.
Ojā tu yāpanāyañca, ojo ditti balesu ca;
Atho nisāmanaṃ vuttaṃ, dassane savanepi ca.
944.
Gabbho kucchiṭṭhasatte ca, kucchi ovarakesu ca;
Khaṇḍane tva’padānañca, itivutte ca kammani.
945.
Cittake rukkhabhede ca, tilako tilakāḷake;
Sīlādo paṭipatti’tthī, bodhe patti pavattisu.
946.
Asumhi [āyumhi (ṭī.), 407-gāthā passitabbā] ca bale pāṇo, satte hadayagā’nile;
Chando vase adhippāye, vede’cchā’nuṭṭhubhādisu.
947.
Kāmoghādo, samūhasmiṃ, oghovege jalassa ca;
Kapālaṃ sirasaṭṭhimhi, ghaṭādi sakalepi ca.
948.
Veṇvādisākhājālasmiṃ, laggakese jaṭā’laye;
Saraṇaṃ tu vadhe gehe, rakkhitasmiñca rakkhaṇe.
949.
Thiyaṃ kantā piye, kanto, manuññe, so tiliṅgiko;
Gavakkhe tu samūhe ca, jālaṃ macchādibandhane.
950.
Pucchāyaṃ garahāyañcā, niyame kiṃ tiliṅgikaṃ;
Sasaddhe tīsu nivāpe, saddhaṃ, saddhā ca paccaye.
951.
Bījaṃ hetumhi aṭṭhismiṃ, aṅgajāte ca dissati;
Pubbo pūye’ggato [aggate (ṭī.)] ādo, So disādo tiliṅgiko.
952.
Phalacitte hetukate, lābhe dhaññādike phalaṃ;
Āgamane tu dīghādi, nikāyesu ca āgamo.
953.
Santāno devarukkhe ca, vutto santatiyaṃ pyatha;
Uttaraviparīte ca, seṭṭhe cā’nuttaraṃ tisu.
954.
Sattisampattiyaṃ vutto, kantimatte ca vikkamo;
Chāyā tu ātapābhāve, paṭibimbe pabhāya ca.
955.
Gimhe ghammo nidāgho ca, uṇhe sedajale pyatha;
Kappanaṃ kantane vuttaṃ, vikappe sajjane’tthiyaṃ.
956.
Aṅgā dese bahumha’ṅgaṃ, aṅgo dese vapumha’[ṅga (ṭī.)] tathā’vayavahetusu;
Devālaye ca thūpasmiṃ, cetiyaṃ cetiya’ddume.
957.
Sajjano sādhupurise, sajjanaṃ kappane pyatha;
Supinaṃ supine sutta, viññāṇe ta manitthiyaṃ.
958.
Paccakkhe sannidhāne ca, sannidhi parikittito;
Bhiyyo bahutaratthe so, punaratthe’byayaṃ bhave.
959.
Visalittasare diddho, diddho litte tiliṅgiko;
Vāse dhūmādisaṅkhāre, dhivāso sampaṭicchane.
960.
Vutto visārado tīsu, suppagabbhe ca paṇḍite;
Atha sitthaṃ madhucchiṭṭhe, vuttaṃ odanasambhave.
961.
Drave vaṇṇe rasabhede, kasāyo surabhimhi ca;
Atho uggamanaṃ vuttaṃ, uppattu’ddhagatīsu ca.
962.
Lūkhe niṭṭhuravācāyaṃ, pharusaṃ vāccaliṅgikaṃ;
Pavāho tva’mbuvege ca, sandissati pavattiyaṃ.
963.
Nissaye tappare iṭṭhe, parāyaṇapadaṃ tisu;
Kavace vāravāṇe ca, nimmokepi ca kañcuko.
964.
Lohabhede mataṃ tambaṃ, tambo ratte tiliṅgiko;
Tīsu tva’vasitaṃ ñāte, avasānagate mataṃ.
965.
Bodhane ca padāne ca, viññeyyaṃ paṭipādanaṃ;
Sele nijjaladese ca, devatāsu marū’rito.
966.
Satthaṃ āyudha ganthesu, lohe, sattho ca sañcaye;
Jīvikāyaṃ vivaraṇe, vattane vutti nāriyaṃ.
967.
Vīriye sūrabhāve ca, kathīyati parakkamo;
Atha kambu mato saṅkhe, suvaṇṇe valayepi ca.
968.
Saro kaṇḍe akārādo, sadde vāpimhi’nitthiyaṃ;
Dupphasse tikhiṇe tīsu, gadrabhe kakace kharo.
969.
Surāyu’paddave kāmā, savādimhi ca āsavo;
Dehe vutto rathaṅge ca, caturo’padhisū’padhi.
970.
Vatthu’ttaṃ kāraṇe dabbe, bhūbhede ratanattaye;
Yakkho deve mahārāje, kuverā’nucare nare.
971.
Dārukkhandhe pīṭhikāyaṃ, āpaṇe pīṭha māsane;
Parivāre parikkhāro, sambhāre ca vibhūsane.
972.
Vohārasmiñca ṭhapane, paññatti’tthī pakāsane;
Paṭibhānaṃ tu paññāyaṃ, upaṭṭhita girāya ca.
973.
Vacanāvayave mūle, kathito hetu kāraṇe;
Udare tu tathā pācā, nalasmiṃ gahaṇī’tthiyaṃ.
974.
Piyo bhattari, jāyāyaṃ, piyā, iṭṭhe piyo tisu;
Yamarāje tu yugaḷe, saṃyame ca yamo bhave.
975.
Muddikassa ca pupphassa, rase khudde madhū’ritaṃ;
Ulloce tu ca vitthāre, vitānaṃ punnapuṃsake.
976.
Apavagge ca salile, sudhāyaṃ amataṃ mataṃ;
Mohe tu timire saṅkhyā, guṇe tama manitthiyaṃ.
977.
Khare cā’kāriye tīsu, rasamhi purise kaṭu;
Paṇḍake sukate, puññaṃ, manuññe pavane tisu.
978.
Rukkho dumamhi, pharusā, siniddhesu ca so tisu;
Uppattiyaṃ tu hetumhi, saṅge sukke ca sambhavo.
979.
Nimittaṃ kāraṇe vuttaṃ, aṅgajāte ca lañchane;
Ādi sīmāpakāresu, samīpe’vayave mato.
980.
Vede ca mantane manto, mantā paññāya muccate;
Anayo byasane ceva, sandissati vipattiyaṃ.
981.
Aruṇo raṃsibhede cā, byattarāge ca lohite;
Anubandho tu pakatā, nivatte nassanakkhare.
982.
Avatāro’vataraṇe, titthamhi vivare pyatha;
Ākāro kāraṇe vutto, saṇṭhāne iṅgitepi ca.
983.
Sudditthi tanaye khattā, uggo, tibbamhi so tisu;
Padhānaṃ tu mahāmatte, pakatya’gga’dhitīsu ca.
984.
Kallaṃ pabhāte, niroga, sajjadakkhesu [yuttadakkhesu (ka.)] tīsu taṃ;
Kuhanā kūṭacariyāyaṃ, kuhano kuhake tisu.
985.
Kapoto pakkhibhede ca, diṭṭho pārāvate tha ca;
Sārado sāradabbhūte, apagabbhe mato tisu.
986.
Tīsu khare ca kaṭhine, kakkaso sāhasappiye [sāhasappiye=sāhasa+appiye (ṭī.)];
Akāriye tu guyhaṅge, cīre kopīna muccate.
987.
Migabhede paṭākāyaṃ, moce ca kadalī’tthiyaṃ;
Dakkhiṇā dānabhedasmiṃ, vāmato’ññamhi dakkhiṇo.
988.
Dutiyā bhariyāyañca, dvinnaṃ pūraṇiyaṃ matā;
Athuppāde siyā dhūma, ketu vessānarepi ca.
989.
Bhavaniggamane yāne, dvāre nissaraṇaṃ siyā;
Niyāmako potavāhe, tiliṅgo so niyantari.
990.
Apavagge vināse ca, nirodho rodhane pyatha;
Bhaye paṭibhayaṃ vuttaṃ, tiliṅgaṃ taṃ bhayaṃkare.
991.
Piṭakaṃ bhājane vuttaṃ, tatheva pariyattiyaṃ;
Jarāsithilacammasmiṃ, udaraṅge matā vali.
992.
Bhinnaṃ vidārite’ññasmiṃ, nissite vāccaliṅgikaṃ;
Upajāpe mato bhedo, visese ca vidāraṇe.
993.
Maṇḍalaṃ gāmasandohe, bimbe paridhirāsisu;
Āṇāya māgame lekhe; Sāsanaṃ anusāsane.
994.
Agge tu sikharaṃ cā’yo, mayavijjhanakaṇṭake;
Guṇukkaṃse ca vibhave, sampatti ceva sampadā.
995.
Bhūkhantīsu khamā, yogye, hite sakke [yutte (ṭī.) 1001-gāthā passitabbā]khamo tisu;
Addho bhāge pathe kāle, ekaṃse’ddho’byayaṃ bhave;
Atho karīsaṃ vaccasmiṃ, vuccate caturambaṇe.
996.
Usabho’sadha go [usabho usabhe (ṭī.)] seṭṭhe, sū’sabhaṃ vīsayaṭṭhiyaṃ;
Setusmiṃ tanti pantīsu, nāriyaṃ pāḷi kathyate.
997.
Kaṭo jaye’tthinimitte, kilañje so kate tisu;
Mahiyaṃ jagatī vuttā, mandirālindavatthumhi.
998.
Vitakke mathite takko, tathā sūciphale mato;
Sudassanaṃ sakkapure, tīsu taṃ duddase’tare.
999.
Dīpo’ntarīpa pajjota, patiṭṭhā nibbutīsu ca;
Baddhanissita setesu, tīsu taṃ mihite sitaṃ.
1000.
Thiyaṃ pajāpati dāre, brahme māre sure pume;
Vāsudeve’ntake kaṇho, so pāpe asite tisu.
1001.
Upacāro upaṭṭhāne, āsanne aññaropane;
Sakko inde janapade, sākiye, so khame tisu.
1002.
Vajjane parihāro ca, sakkāre ceva rakkhaṇe;
Sotāpannādike agge, ariyo tīsu, dvije pume.
1003.
Susuko susumāre ca, bālake ca ulūpini;
Indīvaraṃ mataṃ nīlu, ppale uddālapādape.
1004.
Asano piyake kaṇḍe, bhakkhaṇe khipane’ sanaṃ;
Yuge’dhikāre [vikāre (ṭī.)] vīriye, padhāne cā’ntike dhuro.
1005.
Kāḷe ca bhakkhite tīsu, lavitte asito pume;
Pavāraṇā paṭikkhepe, kathitā’jjhesanāya ca.
1006.
Ummāre esikatthambhe, indakhīlo mato tha ca;
Potthakaṃ makacivatthe, ganthe lepyādi kammani.
1007.
Dhaññaṃ sālyādike vuttaṃ, dhañño puññavati ttisu;
Pāṇi hatthe ca satte bhū, saṇhakaraṇiyaṃ mato.
1008.
Tīsu pītaṃ halidyābhe, haṭṭhe ca pāyite siyā;
Byūho nibbiddharacchāyaṃ, balanyāse gaṇe mato.
1009.
Lohitādimhi lobhe ca, rāgo ca rañjane mato;
Padaro phalake bhaṅge, pavuddha dariyaṃ pica.
1010.
Siṅghāṭakaṃ kaserussa, phale, maggasamāgame;
Bahulāyañca kheḷamhi, eḷā, dose’ḷa mīritaṃ.
1011.
Ādhāro cā’dhikaraṇe, pattādhāre’ lavālake;
Kāro’ gabhede sakkāre, kārā tu bandhanālaye.
1012.
Karakā meghapāsāṇe, karako kuṇḍikāya ca;
Pāpane ca padātismiṃ, gamane patti nāriyaṃ.
1013.
Chiddaṃ randhañca vivaraṃ, susire dūsanepi ca;
Muttā tu muttike, muttaṃ, passāve, muccite tisu.
1014.
Nisedhe vāraṇaṃ, hatthi, liṅga hatthīsu vāraṇo;
Dānaṃ cāge made suddhe, khaṇḍane lavane khaye.
1015.
Manotose ca nibbāne, tthaṅgame nibbuti’tthiyaṃ;
Negamo nigamubbhūte, tathā’paṇopajīvini.
1016.
Haritasmiñca paṇṇe ca, palāso kiṃ sukaddume;
Pakāso pākaṭetīsu, ālokasmiṃ pume mato.
1017.
Pakkaṃ phalamhi, taṃ nāsu, mmukhe [nāsamukhe (ka.)] pariṇate tisu;
Piṇḍo ājīvane dehe, piṇḍane goḷake mato.
1018.
Vaṭṭo paribbaye kammā, dike, so vaṭṭule tisu;
Paccāhāre paṭihāro, dvāre ca dvārapālake.
1019.
Nāriyaṃ bhīru kathitā, bhīruke so tiliṅgiko;
Vikaṭaṃ gūthamuttādo, vikaṭo vikate tisu.
1020.
Vāmaṃ sabyamhi, taṃ cāru, viparītesu tīsva’tha;
Saṅkhyābhede sarabye ca, cihaṇe lakkha muccate.
1021.
Seṇī’tthī samasippīnaṃ, gaṇe cā’valiyaṃ pica;
Sudhāyaṃ dhūliyaṃ cuṇṇo, cuṇṇañca vāsacuṇṇake.
1022.
Jetabbe’tippasatthe’ti, vuddhe jeyyaṃ tisū’ritaṃ;
Takke tu mathitaṃ hotyā, Lolite mathito tisu.
1023.
Abbhuto’cchariye tīsu, paṇe cevā’bbhuto pume;
Mecako pucchamūlamhi, kaṇhepi mecako tisu.
1024.
Vasavattī pume māre, vasavattāpake tisu;
Sambhave cā’suci pume, amejjhe tīsu dissati.
1025.
Accho ikke pume vutto, pasannamhi tiliṅgiko;
Baḷise selabhede ca, vaṅko, so kuṭile tisu.
1026.
Kuṇapamhi chavo ñeyyo, Lāmake so tiliṅgiko;
Sabbasmiṃ sakalo tīsu, addhamhi purise siyā.
1027.
Candaggāhādike cevu, ppādo uppattiyaṃ pica;
Padussane padoso ca, kathito saṃvarīmukhe.
1028.
Rudhire lohitaṃ vuttaṃ, rattamhi lohito tisu;
Uttamaṅge pume muddhā, muddho mūḷhe tiliṅgiko.
1029.
Raṭṭhamhi vijitaṃ vuttaṃ, jite ca vijito tisu;
Parittaṃ tu parittāṇe, paritto tīsu appake.
1030.
Kumbhaṇḍo devabhede ca, dissati vallijātiyaṃ;
Catutthaṃse pade pādo, paccantaselaraṃsisu.
1031.
Vaṅgo lohantare vaṅgā, dese pume bahumhi ca;
Kammārabhaṇḍabhede ca, khaṭake muṭṭhi ca dvisu.
1032.
Ambaṇaṃ doṇiyaṃ ce’kā, dasadoṇappamāṇake;
Adhiṭṭhitiya mādhāre, ṭhāne’dhiṭṭhāna muccate.
1033.
Pume mahesī sugate, deviyaṃ nāriyaṃ matā;
Upaddave upasaggo, dissati pādikepi ca.
1034.
Vakkaṃ koṭṭhāsabhedasmiṃ, vakko vaṅke tisu’ccate;
Vijjā vede ca sippe ca, tivijjādo ca buddhiyaṃ.
1035.
Samādhimhi pume’kaggo, nākule vāccaliṅgiko;
Pajjaṃ siloke, pajjo’ddhe, pajjo pādahite tisu.
1036.
Katako rukkhabhedasmiṃ, katako kittime tisu;
Vidheyye assavo tīsu, pubbamhī purise siyā.
1037.
Kalyāṇe kathitaṃ khemaṃ, tīsu laddhattharakkhaṇe;
Atho niyojane vuttaṃ, kāriyepi payojanaṃ.
1038.
Assattho tīsu assāsa, ppatte, bodhiddume pume;
Tīsu luddo kurūre ca, nesādamhi pume siyā.
1039.
Vilaggo tīsu laggasmiṃ, pume majjhamhi dissati;
Aḍḍho tvanitthiyaṃ bhāge, dhanimhi vāccaliṅgiko.
1040.
Kaṭṭhaṃ dārumhi, taṃ kicche, gahane kasite tisu;
Sasantāne ca visaye, gocare’ jjhatta muccateti.
Iti addhānekatthavaggo.