1.3. Disādivagga
29.
Pācī patījhu’ dīci’tthī, pubba pacchima uttarā;
Disātha dakkhiṇā’ pācī, vidisā’nudisā bhave.
30.
Erāvato [erāvaṇo (sī.), amarakose pana erāvato eva atthi] puṇḍarīko, vāmano kumudo’ ñjano;
Pupphadanto sabbabhummo, suppatīko disāgajā.
31.
Dhataraṭṭho ca gandhabbā, dhipo, kumbhaṇḍasāmi tu;
Viruḷhako, virūpakkho, tu nāgādhipatīrito.
32.
Yakkhādhipo vessavaṇo, kuvero naravāhano;
Aḷakā[alakā (amarakosa)]ḷakamandāssa, purī, paharaṇaṃ gadā;
Catuddisāna madhipā, pubbādīnaṃ kamā ime.
33.
Jātavedo sikhī joti, pāvako dahano’ nalo;
Hutāvaho’ ccimā dhūma, ketva’ggi gini bhānumā.
34.
Tejo dhūmasikho vāyu, sakho ca kaṇhavattanī;
Vessānaro hutāso tha, sikhājāla’cci cāpume.
35.
Vipphuliṅgaṃ phuliṅgañca, bhasmā [‘bhasmā’ tipadaṃ rājādigaṇe pariyāpannaṃ (rūpasiddhi-uṇādi), bhasmaṃ (sī.)] tu seṭṭhi chārikā;
36.
Kukkuḷo tu’ṇhabhasmasmi, maṅgāro’lāta mummukaṃ [tikaṃ dittakaṭṭhādindhane (ṭīkā)];
Samidhā idhumaṃ ce’dho, upādānaṃ tathindhanaṃ.
37.
Atho’bhāso pakāso cā, 'Loko’jjotā’tapā samā;
Māluto pavano vāyu, vāto’nila samīraṇā;
Gandhavāho tathā vāyo, samīro ca sadāgati.
38.
Vāyubhedā ime chu’ddha, ṅgamo cādhogamo tathā;
Kucchiṭṭho ca koṭṭhāsayo, assāsaṅgānusārino.
39.
Atho apānaṃ passāso, Assāso āna muccate.
40.
Vego javo rayo khippaṃ, tu sīghaṃ turitaṃ lahu;
Āsu tuṇṇa maraṃ cāvi, lambitaṃ tuvaṭaṃpi ca.
41.
Satataṃ nicca maviratā, nārata santata manavaratañca dhuvaṃ;
Bhusa matisayo ca daḷhaṃ, tibbe’kantā’timatta, bāḷhāni;
Khippādī paṇḍake dabbe, dabbagā tesu ye tisu.
42.
Aviggaho tu kāmo ca, manobhū madano bhave;
Antako vasavattī ca, pāpimā ca pajāpati.
43.
Pamattabandhu kaṇho ca, māro namuci, tassa tu;
Taṇhā’ratī ragā dhītū, hatthī tu girimekhalo.
44.
Yamarājā ca vesāyī, yamo’ssa nayanāvudhaṃ;
Vepacitti pulomo ca, kimpuriso tu kinnaro.
45.
Antalikkhaṃ kha’mādicca, patho’bbhaṃ gagana’mbaraṃ;
Vehāso cānilapatho, ākāso nitthiyaṃ nabhaṃ.
46.
Devo vehāyaso tārā, Patho surapatho aghaṃ.
47.
Megho valāhako devo, pajjunno’mbudharo ghano;
Dhārādharo ca jīmūto, vārivāho tathā’mbudo.
48.
Abbhaṃ tīsvatha vassañca, vassanaṃ vuṭṭhi nāriyaṃ;
Sateratā’kkhaṇā vijju, vijjutā cācirappabhā.
49.
Meghanāde tu dhanitaṃ, gajjitaṃ rasitādi ca;
Indāvudhaṃ indadhanu, vātakkhittambu sīkaro.
50.
Āsāro dhārā sampāto, Karakā tu ghanopalaṃ;
Duddinaṃ meghacchannāhe, pidhānaṃ tvapadhāraṇaṃ.
51.
Tirodhāna’ntaradhānā, pidhāna chādanāni ca;
Indu cando ca nakkhatta, rājā somo nisākaro.
52.
Osadhīso himaraṃsi, sasaṅko candimā sasī;
Sītaraṃsi nisānātho, uḷurājā ca mā pume.
53.
Kalā soḷasamo bhāgo, bimbaṃ tu maṇḍalaṃ bhave;
Aḍḍho tvaddho upaḍḍho ca, vā khaṇḍaṃ sakalaṃ pume.
54.
Addhaṃ vuttaṃ same bhāge, pasādo tu pasannatā;
Komudī candikā juṇhā, kanti sobhā juti cchavi.
55.
Kalaṅko lañchanaṃ lakkhaṃ, aṅko’bhiññāṇa lakkhaṇaṃ;
Cihanaṃ cāpi sobhā tu, paramā susamā tha ca.
56.
Sītaṃ guṇe, guṇiliṅgā, sīta sisira sītalā;
Himaṃ tuhina mussāvo, nīhāro mahikā pyatha.
57.
Nakkhattaṃ joti bhaṃ tārā, apume tārako’ḷu ca;
58.
Assayujo bharaṇitthī, sakattikā rohiṇī pica;
Migasira [magasira (sī.)] maddā ca punabbasu, phusso [pusso (ṭī.)] cāsilesa’pi.
59.
Māghā [magha (sī.)] ca phaggunī dve ca, hatthā cittā ca svātipi;
Visākhā’ nurādhā jeṭṭhā, mūlā’ sāḷhā duve tathā.
60.
Savaṇo ca dhaniṭṭhā ca, satabhisajo pubbu’ttarabhaddapadā;
Revatyapīti kamato, sattādhikavīsanakkhattā.
61.
Sobbhānu kathito rāhu, sūrādī tu navaggahā;
Rāsi mesādiko bhadda, padā poṭṭhapadā samā.
62.
Ādicco sūriyo sūro, sataraṃsi divākaro;
Verocano dinakaro, uṇharaṃsi pabhaṅkaro.
63.
Aṃsumālī dinapati, tapano ravi bhānumā;
Raṃsimā bhākaro bhānu, akko sahassaraṃsi ca.
64.
Raṃsi ābhā pabhā ditti, ruci bhā juti dīdhiti;
Marīci dvīsu bhānvaṃ’su, mayūkho kiraṇo karo.
65.
Paridhi pariveso tha, marīci migataṇhikā;
Sūrassodayato pubbu’, ṭṭhitaraṃsi siyā’ ruṇo.
66.
Kālo’ddhā samayo velā, Tabbisesā khaṇādayo;
Khaṇo dasaccharākālo, Khaṇā dasa layo bhave.
67.
Layā dasa khaṇalayo, Muhutto te siyā dasa;
Dasa khaṇamuhutto te, divaso tu ahaṃ dinaṃ.
68.
Pabhātañca vibhātañca, paccūso kalla mapyatha;
Abhidoso padoso tha,
Sāyo sañjhā dinaccayo.
69.
Nisā ca rajanī ratti, tiyāmā saṃvarī bhave;
Juṇhā tu candikāyuttā, tamussannā timisikā.
70.
Nisītho majjhimā ratti, aḍḍharatto mahānisā;
Andhakāro tamo nitthī, timisaṃ timiraṃ mataṃ.
71.
Caturaṅgatamaṃ evaṃ, kāḷapakkhacatuddasī;
Vanasaṇḍo ghano megha, paṭalaṃ cā’ḍḍharatti ca.
72.
Andhatamaṃ ghanatame, pahāro yāma, saññito;
Pāṭipado tu dutiyā, tatiyādī tithī[tithi], tāyati pāletīti tithi, tā+iti (ṇvādi) dvisu.
73.
Pannarasī pañcadasī, puṇṇamāsī tu puṇṇamā;
Amāvasī pyamāvāsī, thiyaṃ pannarasī’ parā.
74.
Ghaṭikā saṭṭhya’ horatto, pakkho te dasa pañca ca;
Te tu pubbāparā sukka, Kāḷā, māso tu te duve.
75.
Citto vesākha, jeṭṭho cā, sāḷho dvīsu ca sāvaṇo;
Poṭṭhapāda’ssayujā ca, māsā dvādasa kattiko.
76.
Māgasiro tathā phusso, kamena māgha phagguṇā;
Kattika’ssayujā māsā, pacchima pubbakattikā.
77.
Sāvaṇo nikkhamanīyo, Cittamāso tu rammako.
78.
Caturo caturo māsā, kattikakāḷapakkhato;
Kamā hemanta gimhāna, vassānā utuyo dvisu.
79.
Hemanto sisira mutū, Cha vā vasanto ca gimha vassānā;
Saradoti kamā māsā, dve dve vuttānusārena.
80.
Uṇho nidāgho gimhotha, Vasso vassāna pāvusā;
Utūhi tīhi vassānā, dikehi dakkhiṇāyanaṃ.
81.
Uttarāyana maññehi, tīhi vassāyanadvayaṃ;
Vassa saṃvaccharā nitthī, sarado hāyano samā.
82.
Kappakkhayo tu saṃvaṭṭo, yuganta palayā api;
Alakkhī kālakaṇṇitthī, atha lakkhī siri’tthiyaṃ.
83.
Danu dānavamātā tha, devamātā panā’diti;
84.
Pāpañca kibbisaṃ verā, ghaṃ duccarita dukkaṭaṃ;
Apuññā’kusalaṃ kaṇhaṃ, kalusaṃ duritā’gu ca.