1.3. Disādivagga

 

29.

Pācī patījhu’ dīci’tthī, pubba pacchima uttarā;

Disātha dakkhiṇā’ pācī, vidisā’nudisā bhave.

30.

Erāvato [erāvaṇo (sī.), amarakose pana erāvato eva atthi] puṇḍarīko, vāmano kumudo’ ñjano;

Pupphadanto sabbabhummo, suppatīko disāgajā.

31.

Dhataraṭṭho ca gandhabbā, dhipo, kumbhaṇḍasāmi tu;

Viruḷhako, virūpakkho, tu nāgādhipatīrito.

32.

Yakkhādhipo vessavaṇo, kuvero naravāhano;

Aḷakā[alakā (amarakosa)]ḷakamandāssa, purī, paharaṇaṃ gadā;

Catuddisāna madhipā, pubbādīnaṃ kamā ime.

33.

Jātavedo sikhī joti, pāvako dahano’ nalo;

Hutāvaho’ ccimā dhūma, ketva’ggi gini bhānumā.

34.

Tejo dhūmasikho vāyu, sakho ca kaṇhavattanī;

Vessānaro hutāso tha, sikhājāla’cci cāpume.

35.

Vipphuliṅgaṃ phuliṅgañca, bhasmā [‘bhasmā’ tipadaṃ rājādigaṇe pariyāpannaṃ (rūpasiddhi-uṇādi), bhasmaṃ (sī.)] tu seṭṭhi chārikā;

36.

Kukkuḷo tu’ṇhabhasmasmi, maṅgāro’lāta mummukaṃ [tikaṃ dittakaṭṭhādindhane (ṭīkā)];

Samidhā idhumaṃ ce’dho, upādānaṃ tathindhanaṃ.

37.

Atho’bhāso pakāso cā, 'Loko’jjotā’tapā samā;

Māluto pavano vāyu, vāto’nila samīraṇā;

Gandhavāho tathā vāyo, samīro ca sadāgati.

38.

Vāyubhedā ime chu’ddha, ṅgamo cādhogamo tathā;

Kucchiṭṭho ca koṭṭhāsayo, assāsaṅgānusārino.

39.

Atho apānaṃ passāso, Assāso āna muccate.

 

40.

Vego javo rayo khippaṃ, tu sīghaṃ turitaṃ lahu;

Āsu tuṇṇa maraṃ cāvi, lambitaṃ tuvaṭaṃpi ca.

41.

Satataṃ nicca maviratā, nārata santata manavaratañca dhuvaṃ;

Bhusa matisayo ca daḷhaṃ, tibbe’kantā’timatta, bāḷhāni;

Khippādī paṇḍake dabbe, dabbagā tesu ye tisu.

42.

Aviggaho tu kāmo ca, manobhū madano bhave;

Antako vasavattī ca, pāpimā ca pajāpati.

43.

Pamattabandhu kaṇho ca, māro namuci, tassa tu;

Taṇhā’ratī ragā dhītū, hatthī tu girimekhalo.

44.

Yamarājā ca vesāyī, yamo’ssa nayanāvudhaṃ;

Vepacitti pulomo ca, kimpuriso tu kinnaro.

45.

Antalikkhaṃ kha’mādicca, patho’bbhaṃ gagana’mbaraṃ;

Vehāso cānilapatho, ākāso nitthiyaṃ nabhaṃ.

46.

Devo vehāyaso tārā, Patho surapatho aghaṃ.

 

47.

Megho valāhako devo, pajjunno’mbudharo ghano;

Dhārādharo ca jīmūto, vārivāho tathā’mbudo.

48.

Abbhaṃ tīsvatha vassañca, vassanaṃ vuṭṭhi nāriyaṃ;

Sateratā’kkhaṇā vijju, vijjutā cācirappabhā.

49.

Meghanāde tu dhanitaṃ, gajjitaṃ rasitādi ca;

Indāvudhaṃ indadhanu, vātakkhittambu sīkaro.

50.

Āsāro dhārā sampāto, Karakā tu ghanopalaṃ;

Duddinaṃ meghacchannāhe, pidhānaṃ tvapadhāraṇaṃ.

51.

Tirodhāna’ntaradhānā, pidhāna chādanāni ca;

Indu cando ca nakkhatta, rājā somo nisākaro.

52.

Osadhīso himaraṃsi, sasaṅko candimā sasī;

Sītaraṃsi nisānātho, uḷurājā ca mā pume.

53.

Kalā soḷasamo bhāgo, bimbaṃ tu maṇḍalaṃ bhave;

Aḍḍho tvaddho upaḍḍho ca, vā khaṇḍaṃ sakalaṃ pume.

54.

Addhaṃ vuttaṃ same bhāge, pasādo tu pasannatā;

Komudī candikā juṇhā, kanti sobhā juti cchavi.

55.

Kalaṅko lañchanaṃ lakkhaṃ, aṅko’bhiññāṇa lakkhaṇaṃ;

Cihanaṃ cāpi sobhā tu, paramā susamā tha ca.

56.

Sītaṃ guṇe, guṇiliṅgā, sīta sisira sītalā;

Himaṃ tuhina mussāvo, nīhāro mahikā pyatha.

57.

Nakkhattaṃ joti bhaṃ tārā, apume tārako’ḷu ca;

 

58.

Assayujo bharaṇitthī, sakattikā rohiṇī pica;

Migasira [magasira (sī.)] maddā ca punabbasu, phusso [pusso (ṭī.)] cāsilesa’pi.

59.

Māghā [magha (sī.)] ca phaggunī dve ca, hatthā cittā ca svātipi;

Visākhā’ nurādhā jeṭṭhā, mūlā’ sāḷhā duve tathā.

60.

Savaṇo ca dhaniṭṭhā ca, satabhisajo pubbu’ttarabhaddapadā;

Revatyapīti kamato, sattādhikavīsanakkhattā.

61.

Sobbhānu kathito rāhu, sūrādī tu navaggahā;

Rāsi mesādiko bhadda, padā poṭṭhapadā samā.

62.

Ādicco sūriyo sūro, sataraṃsi divākaro;

Verocano dinakaro, uṇharaṃsi pabhaṅkaro.

63.

Aṃsumālī dinapati, tapano ravi bhānumā;

Raṃsimā bhākaro bhānu, akko sahassaraṃsi ca.

64.

Raṃsi ābhā pabhā ditti, ruci bhā juti dīdhiti;

Marīci dvīsu bhānvaṃ’su, mayūkho kiraṇo karo.

65.

Paridhi pariveso tha, marīci migataṇhikā;

Sūrassodayato pubbu’, ṭṭhitaraṃsi siyā’ ruṇo.

66.

Kālo’ddhā samayo velā, Tabbisesā khaṇādayo;

Khaṇo dasaccharākālo, Khaṇā dasa layo bhave.

 

67.

Layā dasa khaṇalayo, Muhutto te siyā dasa;

Dasa khaṇamuhutto te, divaso tu ahaṃ dinaṃ.

68.

Pabhātañca vibhātañca, paccūso kalla mapyatha;

Abhidoso padoso tha,

Sāyo sañjhā dinaccayo.

69.

Nisā ca rajanī ratti, tiyāmā saṃvarī bhave;

Juṇhā tu candikāyuttā, tamussannā timisikā.

70.

Nisītho majjhimā ratti, aḍḍharatto mahānisā;

Andhakāro tamo nitthī, timisaṃ timiraṃ mataṃ.

71.

Caturaṅgatamaṃ evaṃ, kāḷapakkhacatuddasī;

Vanasaṇḍo ghano megha, paṭalaṃ cā’ḍḍharatti ca.

72.

Andhatamaṃ ghanatame, pahāro yāma, saññito;

Pāṭipado tu dutiyā, tatiyādī tithī[tithi], tāyati pāletīti tithi, tā+iti (ṇvādi) dvisu.

73.

Pannarasī pañcadasī, puṇṇamāsī tu puṇṇamā;

Amāvasī pyamāvāsī, thiyaṃ pannarasī’ parā.

74.

Ghaṭikā saṭṭhya’ horatto, pakkho te dasa pañca ca;

Te tu pubbāparā sukka, Kāḷā, māso tu te duve.

 

75.

Citto vesākha, jeṭṭho cā, sāḷho dvīsu ca sāvaṇo;

Poṭṭhapāda’ssayujā ca, māsā dvādasa kattiko.

76.

Māgasiro tathā phusso, kamena māgha phagguṇā;

Kattika’ssayujā māsā, pacchima pubbakattikā.

77.

Sāvaṇo nikkhamanīyo, Cittamāso tu rammako.

 

78.

Caturo caturo māsā, kattikakāḷapakkhato;

Kamā hemanta gimhāna, vassānā utuyo dvisu.

79.

Hemanto sisira mutū, Cha vā vasanto ca gimha vassānā;

Saradoti kamā māsā, dve dve vuttānusārena.

80.

Uṇho nidāgho gimhotha, Vasso vassāna pāvusā;

Utūhi tīhi vassānā, dikehi dakkhiṇāyanaṃ.

81.

Uttarāyana maññehi, tīhi vassāyanadvayaṃ;

Vassa saṃvaccharā nitthī, sarado hāyano samā.

82.

Kappakkhayo tu saṃvaṭṭo, yuganta palayā api;

Alakkhī kālakaṇṇitthī, atha lakkhī siri’tthiyaṃ.

83.

Danu dānavamātā tha, devamātā panā’diti;

 

84.

Pāpañca kibbisaṃ verā, ghaṃ duccarita dukkaṭaṃ;

Apuññā’kusalaṃ kaṇhaṃ, kalusaṃ duritā’gu ca.