2. Bhūkaṇḍa
2.1. Bhūmivagga
180.
Vaggā bhūmi, purī, macca, catubbaṇṇa, vanādihi;
Pātālena ca vuccante, saṅgo’paṅgehi’dha’kkamā.
181.
Vasundharā chamā bhūmi, pathavī medanī mahī;
Ubbī vasumatī go ku, vasudhā dharaṇī dharā;
Puthavī jagatī bhūrī, bhū ca bhūtadharā’ vanī.
182.
Khārā tu mattikā ūso, ūsavā tūsaro tisu;
Thalaṃ thalītthī bhūbhāge, thaddhalūkhamhi jaṅgalo.
183.
Pubbavideho cāpara, goyānaṃ jambudīpo ca;
Uttarakuru ceti siyuṃ, cattārome mahādīpā.
184.
Pumbahutte kurū sakkā, kosalā magadhā sivī;
Kaliṅgā’vanti pañcālā, vajjī gandhāra cetayo.
185.
Vaṅgā videhā kambojā, maddā bhagga’ṅga sīhaḷā;
Kasmīrā kāsi paṇḍavādī, siyuṃ janapadantarā.
186.
Loko ca bhuvanaṃ vuttaṃ, deso tu visayo pyatha;
Milakkhadeso paccanto, majjhadeso tu majjhimo.
187.
Anūpo salilappāyo, kacchaṃ puma napuṃsake;
Saddalo harite dese, tiṇenā, bhinavena hi.
188.
Nadyambujīvano deso, vuṭṭhinippajjasassako;
Yo nadīmātiko deva Mātiko ca kamena so.
189.
Tīsvanūpādyatho canda, sūrādo sassatīrito;
Raṭṭhaṃ tu vijitañcātha, purise setu āliyaṃ.
190.
Upāntabhū parisaro, goṭṭhaṃ tu gokulaṃ vajo;
Maggo pantho patho addhā, añjasaṃ vaṭumaṃ tathā.
191.
Pajjo [pajjā…. (ka.)], yanañca padavī, vattanī paddhatitthiyaṃ;
Tabbhedā jaṅgha, sakaṭa, maggā te ca mahaddhani.
192.
Ekapadyekapadike, kantāro tu ca duggame;
193.
Paṭimaggo paṭipatho, addhānaṃ dīgha mañjasaṃ;
Suppatho tu supantho ca, uppathaṃ tvapathaṃ bhave.
194.
Chattiṃsaparamāṇūna, meko ṇu ca chattiṃsa te;
Tajjārī tāpi chattiṃsa, rathareṇu chattiṃsa te.
195.
Likkhātā satta ūkā tā, dhaññamāsoti satta te;
Satta ṅgula’ mamu dviccha, vidatthi tā duve siyuṃ.
196.
Ratanaṃ tāni satteva, yaṭṭhi tā vīsatū sabhaṃ;
Gāvuta musabhāsīti, yojanaṃ catugāvutaṃ.
197.
Dhanupañcasataṃ koso, karīsaṃ caturambaṇaṃ;
Abbhantaraṃ tu hatthāna, maṭṭhavīsa pamāṇato.
Bhūmivaggo niṭṭhito.