1.5. Cittādivagga

 

152.

Cittaṃ ceto mano nitthī, viññāṇaṃ hadayaṃ tathā;

Mānasaṃ dhī tu paññā ca, buddhi medhā mati muti.

153.

Bhūrī mantā ca paññāṇaṃ, ñāṇaṃ vijjā ca yoni ca;

Paṭibhāna mamoho tha, paññābhedā vipassanā.

154.

Sammādiṭṭhi pabhutikā, vīmaṃsā tu vicāraṇā;

Sampajaññaṃ tu nepakkaṃ, vedayitaṃ tu vedanā.

155.

Takko vitakko saṅkappo, Ppano’ hā’ yu tu jīvitaṃ;

Ekaggatā tu samatho, avikkhepo samādhi ca.

156.

Ussāhā’ tappa paggāhā, vāyāmo ca parakkamo;

Padhānaṃ vīriyaṃ cehā, uyyāmo ca dhiti tthiyaṃ.

157.

Cattāri vīriyaṅgāni, tacassa ca nahāruno;

Avasissana maṭṭhissa, maṃsalohitasussanaṃ.

158.

Ussoḷhī tva dhimattehā, sati tva nussati tthiya;

Lajjā hirī samānā tha, ottappaṃ pāpabhīrutā.

159.

Majjhattatā tu’pekkhā ca, adukkhamasukhā siyā;

Cittābhogo manakkāro, Adhimokkho tu nicchayo.

 

160.

Dayā’ nukampā kāruññaṃ, karuṇā ca anuddayā;

Thiyaṃ veramaṇī ceva, viratyā’ rati cāpyatha.

161.

Titikkhā khanti khamanaṃ, khamā mettā tu metya’tha;

Dassanaṃ diṭṭhi laddhitthī, siddhanto samayo bhave.

162.

Taṇhā ca tasiṇā ejā, jālinī ca visattikā;

Chando jaṭā nikantyā’sā, sibbinī bhavanetti ca.

163.

Abhijjhā vanatho vānaṃ, lobho rāgo ca ālayo;

Pihā manoratho icchā, bhilāso kāma dohaḷā;

Ākaṅkhā ruci vuttā sā, tvadhikā lālasā dvisu.

164.

Veraṃ virodho viddeso, doso ca paṭighañca vā;

Kodhā’ ghātā kopa rosā, Byāpādo’ nabhiraddhi ca.

 

165.

Baddhavera mupanāho, siyā soko tu socanaṃ;

Roditaṃ kanditaṃ ruṇṇaṃ, paridevo pariddavo.

166.

Bhītitthi bhaya muttāso, bheravaṃ tu mahabbhayaṃ;

167.

Bheravaṃ bhīsanaṃ bhīmaṃ, dāruṇañca bhayānakaṃ;

Ghoraṃ paṭibhayaṃ bhesmaṃ, bhayaṅkara mime tīsu.

168.

Issā usūyā maccheraṃ, tu macchariya maccharaṃ;

Moho’vijjā tathā’ñāṇaṃ, māno vidhā ca unnati.

169.

Uddhacca muddhaṭaṃ cātha [uddhavaṃuddhaṃ dhāvati citta metenāti uddhavaṃ (ṭīkā)], tāpo kukkuccameva ca;

Pacchātāpo nutāpo ca, vippaṭisāro pakāsito.

170.

Manovilekha sandehā, saṃsayo ca kathaṃkathā;

Dveḷhakaṃ vicikicchā ca, kaṅkhā saṅkā vimatyapi.

171.

Gabbo bhimāno’haṃkāro, cintātu jhāna muccate;

Nicchayo niṇṇayo vutto, paṭiññā tu paṭissavo.

172.

Avamānaṃ tirakkāro, paribhavo pya’ nādaro;

Parābhavo pya’ vaññā tha, ummādo cittavibbhamo.

173.

Pemaṃ sineho sneho tha, cittapīḷā visaññitā;

Pamādo sativossaggo, kotūhalaṃ kutūhalaṃ.

174.

Vilāso lalitaṃ līlā, hāvo heḷā ca vibbhamo;

Iccādikā siyuṃ nāri, siṅgārabhāvajā kiriyā.

175.

Hasanaṃ hasitaṃ hāso, mando so mihitaṃ sitaṃ;

Aṭṭahāso mahāhāso, Romañco lomahaṃsanaṃ.

 

176.

Parihāso davo khiḍḍā, keḷi kīḷā ca kīḷitaṃ;

Niddā tu supinaṃ soppaṃ, middhañca pacalāyikā.

177.

Thiyaṃ nikati kūṭañca, dambho sāṭhyañca ketavaṃ;

Sabhāvo tu nissaggo ca, sarūpaṃ pakatitthiyaṃ.

178.

Sīlañca lakkhaṇaṃ bhāvo, Ussavo tu chaṇo maho [mato (ṭī.)].

 

179.

Dhārento jantu sasneha, mabhidhānappadīpikaṃ;

Khuddakādyatthajātāni [khuddakānyatthajātāni (ka.)], sampassati yathāsukhaṃ.

Saggakaṇḍo niṭṭhito.