3.4.3. Anekatthanipātapada

1186.

Evaṃ nidassanā’kāro, pamāsu sampahaṃsane;

Upadese ca vacana, paṭiggāhe’vadhāraṇe;

Garahāye’damatthe ca, parimāne ca pucchane.

1187.

Samuccaye samāhāre, nvācaye ce’tarītare;

Padapūraṇamatte ca, casaddo avadhāraṇe.

1188.

Iti hetupakāresu, ādimhi cā’vadhāraṇe;

Nidassane padatthassa, vipallāse samāpane.

1189.

Samuccaye co’pamāyaṃ, saṃsaye padapūraṇe;

Vavatthitavibhāsāyaṃ, vā’vassagge vikappane.

1190.

Bhūsane vāraṇe cā’laṃ, vuccate pariyattiyaṃ;

Atho’thā’nantarā’rambha, pañhesu padapūraṇe.

1191.

Pasaṃsāgarahāsaññā, sīkārādo [svīkāra (ṭī.)] pi nāma tha;

Nicchaye cā’numānasmiṃ, siyā nūna vitakkane.

1192.

Pucchā’vadhāraṇā’nuññā, sāntvanā’lapane [santanālapane (ka.)]nanu;

Vate’kaṃsa, dayā, hāsa, khedā’lapana, vimhaye.

1193.

Vākyārambha, visādesu, handa hāse’nukampane;

Yāva tu tāva sākalya, mānā’vadhya’vadhāraṇe.

1194.

Pācī, pura, ṅgatotthesu, puratthā paṭhame pyatha;

Pabandhe ca cirātīte, nikaṭāgāmike purā.

1195.

Nisedhavākyālaṅkārā, vadhāraṇapasiddhisu;

Khalvā’sanne tu abhito- Bhimukho’bhayatodike.

 

1196.

Kāmaṃ yadyapisaddatthe, ekaṃsatthe ca dissati;

Atho pana visesasmiṃ, tatheva padapūraṇe.

1197.

Hi kāraṇe visesā’va, dhāraṇe padapūraṇe;

Tu hetuvajje tatthā’tha, ku pāpe’sattha’kucchane.

1198.

Nu saṃsaye ca pañhe tha, nānā’ nekattha vajjane;

Kiṃ tu pucchājigucchāsu, kaṃ tu vārimhi muddhani.

1199.

Amā sahasamīpe tha, bhede appaṭhame puna;

Kirā’nussavā’rucisu, udā’pyatthe vikappane.

1200.

Patīcī carime pacchā, sāmi tvaddhe jigucchane;

Pakāse sambhave pātu, Aññoññe tu raho mitho.

 

1201.

 khedasokadukkhesu, khede tva’haha vimhaye;

Bhiṃsāpane [hiṃsāpane (ṭī.)]dhī[dhi (ka.)] nindāyaṃ, pidhāne tiriyaṃ tiro.