2.4.2 Brāhmaṇavagga

 

408.

Brahmabandhu dvijo vippo, brahmā bhovādī brāhmaṇo;

Sottiyo chandaso so tha, Sissa’ ntevāsino pume.

 

409.

Brahmacārī gahaṭṭho ca, vanappattho ca bhikkhuti;

Bhavanti cattāro ete, assamā punnapuṃsake.

410.

Carantā saha sīlādī, sabrahmacārino mithu;

Upajjhāyo upajjhā thā, cariyo nissayadādiko [nissayadāyako (ṭī.)].

411.

Upanīyā thavā pubbaṃ, veda majjhāpaye dvijo;

Yo saṅgaṃ sarahassañcā, cariyo brāhmaṇesu so.

412.

Pārampariya metihyaṃ, upadeso tathe’tihā;

Yāgo tu katu yañño tha, vedītthī bhū parikkhatā.

413.

Assamedho ca purisa, medho ceva niraggaḷo;

Sammāpāso vājapeyya, miti yāgā mahā ime.

414.

Itvijo [iditvijo (ṭī.)] yājako cātha,

Sabhyo sāmājiko pyatha;

Parisā sabhā samajjā ca, tathā samiti saṃsado.

415.

Catasso parisā bhikkhu, bhikkhunī ca upāsakā;

Upāsikāyoti imā, thavā ṭṭha parisā siyuṃ.

416.

Tāvatiṃsa,dvija,kkhatta,māra,ggahapatissa ca;

Samaṇānaṃ vasā cātu, mahārājika, brahmunaṃ.

417.

Gāyattippamukhaṃ chandaṃ, catuvīsa’kkharaṃ tu yaṃ;

Vedāna mādibhūtaṃ sā, sāvittī tipadaṃ siyā.

418.

Habyapāke caru mato, sujā tu homadabbiyaṃ;

Paramannaṃ tu pāyāso, habyaṃ tu havi kathyate.

419.

Yūpo thūṇāyaṃ nimmantya, dārumhi tva’raṇī dvisu;

Gāhappaccā’havanīyo, dakkhiṇaggi tayo’ ggayo.

420.

Cāgo vissajjanaṃ dānaṃ, vossaggo cāpadesanaṃ;

Vissāṇanaṃ vitaraṇaṃ, vihāyitā pavajjanaṃ.

421.

Pañca mahāpariccāgo, vutto seṭṭha, dhanassa ca;

Vasena putta dārānaṃ, rajjassa’ ṅgāna meva ca.

422.

Annaṃ pānaṃ gharaṃ vatthaṃ, yānaṃ mālā vilepanaṃ;

Gandho seyyā padīpeyyaṃ, dānavatthū siyuṃ dasa.

423.

Matatthaṃ tadahe dānaṃ, tīsveta muddhadehikaṃ;

Pitudānaṃ tu nivāpo, saddhaṃ tu taṃva sātthato.

424.

Pume atithi āgantu, pāhunā vesikā pyatha;

Aññattha gantu micchanto, gamiko thā ggha magghiyaṃ.

425.

Pajjaṃ pādodakādo tha, sattā’gantvādayo tisu;

Apacitya’ccanā pūjā, pahāro bali mānanā.

426.

Namassā tu namakkāro, vandanā cābhivādanaṃ;

Patthanā paṇidhānañca, purise paṇidhīrito.

427.

Ajjhesanā tu sakkāra, pubbaṅgamaniyojanaṃ;

428.

Pariyesanā nvesanā, pariyeṭṭhi gavesanā;

Upāsanaṃ tu sussūsā, sā pāricariyā bhave.

429.

Mona mabhāsanaṃ tuṇhī, bhāvo tha paṭipāṭi sā;

Anukkamo pariyāyo, anupubbya’pume kamo.

430.

Tapo ca saṃyamo sīlaṃ, niyamo tu vatañca vā;

Vītikkamo’ jjhacāro tha, viveko puthugattatā.

431.

Khuddānukhuddakaṃ ābhi, samācārika muccate;

Ādibrahmacariyaṃ tu, tadaññaṃ sīla mīritaṃ.

432.

Yo pāpehi upāvatto, vāso saddhiṃ guṇehi so;

Upavāsoti viññeyyo, sabbabhogavivajjito.

433.

Tapassī bhikkhu samaṇo, pabbajito tapodhano;

Vācaṃyamo tu muni ca, tāpaso tu isī rito.

434.

Yesaṃyatindriyagaṇā, yatayo vasino ca te;

Sāriputto’patisso tu, dhammasenāpatī rito.

435.

Kolito moggallāno tha, Ariyo dhigato siyā;

Sotāpannādikā sekhā, nariyo tu puthujjano.

436.

Aññā tu arahattañca, thūpo tu cetiyaṃ bhave;

Dhammabhaṇḍāgāriko ca, ānando dve samā tha ca.

437.

Visākhā migāramātā, sudatto’ nāthapiṇḍiko;

438.

Bhikkhupi sāmaṇero ca, sikkhamānā ca bhikkhunī;

Sāmaṇerīti kathitā, pañcete sahadhammikā.

439.

Patto ticīvaraṃ kāya, bandhanaṃ vāsi sūci ca;

Parissāvana miccete, parikkhārā’ṭṭha bhāsitā.

440.

Sāmaṇero ca samaṇu, ddeso cātha digambaro;

Aceḷako nigaṇṭho ca, jaṭilo tu jaṭādharo.

441.

Kuṭīsakādikā catu, ttiṃsa dvāsaṭṭhi diṭṭhiyo;

Iti channavuti ete, pāsaṇḍā sampakāsitā.

442.

Pavitto payato pūto, cammaṃ tu ajinaṃ pyatha;

Dantapoṇo dantakaṭṭhaṃ, vakkalo vā tirīṭakaṃ.

443.

Patto pātitthiyaṃnitthī, kamaṇḍalu tu kuṇḍikā;

Athālambaṇadaṇḍasmiṃ, kattarayaṭṭhi nāriyaṃ.

444.

Yaṃ dehasādhanāpekkhaṃ, niccaṃ kammamayaṃ yamo;

Āgantusādhanaṃ kammaṃ, aniccaṃ niyamo bhave.

Iti brāhmaṇavaggo.