2.5. Araññavagga

 

536.

Araññaṃ kānanaṃ dāyo, gahanaṃ vipinaṃ vanaṃ;

Aṭavī’tthī mahāraññaṃ, tva, raññānītthiyaṃ bhave.

537.

Nagarā nātidūrasmiṃ, santehi yo bhiropito;

Tarusaṇḍo sa ārāmo, tatho pavana muccate.

538.

Sabbasādhāraṇā’raññaṃ, rañña muyyāna muccate;

Ñeyyaṃ tadeva pamada, vana mantepurocitaṃ.

539.

Panti vīthyā’vali seṇī, pāḷi lekhā tu rāji ca;

Pādapo viṭapī rukkho, ago sālo mahīruho.

540.

Dumo taru kujo sākhī, gaccho tu khuddapādapo;

Phalanti ye vinā pupphaṃ, te vuccanti vanappatī.

541.

Phalapākāvasāne yo, Maratyo sadhi sā bhave;

Tīsu vañcyā’phalā cātha, phalino phalavā phalī.

542.

Samphullito tu vikaco, phullo vikasito tisu;

Siro’ggaṃ sikharo nitthī, sākhā tu kathitā latā.

543.

Dalaṃ palāsaṃ chadanaṃ, paṇṇaṃ pattaṃ chado pyatha;

Pallavo vā kisalayaṃ, navubbhinne tu aṅkuro.

544.

Makulaṃ vā kuṭumalo, khārako tu ca jālakaṃ;

Kalikā korako nitthī, vaṇṭaṃ pupphādibandhanaṃ.

545.

Pasavo kusumaṃ pupphaṃ, parāgo pupphajo rajo;

Makarando madhu mataṃ, thavako tu ca gocchako.

546.

Phale tvā’me salāṭu’tto, Phalaṃ tu pakka muccate;

Campaka’mbādikusuma, phalanāmaṃ napuṃsake.

547.

Mallikādī tu kusume, saliṅgā vīhayo phale;

Jambū’tthī jambavaṃ jambū, viṭapo viṭabhī’tthiyaṃ.

548.

Mūla mārabbha sākhanto, khandho bhāgo tarussa tha;

Koṭaro nitthiyaṃ rukkha, cchidde kaṭṭhaṃ tu dāru ca.

549.

Bundo mūlañca pādo tha, saṅku’tto khāṇunitthiyaṃ;

Karahāṭaṃ tu kando tha, kaḷīro matthako bhave.

550.

Vallarī mañjarī nārī, vallī tu kathitā latā;

Thambho gumbo ca akkhandhe, latā virū patāninī.

551.

Assattho bodhi ca dvīsu, nigrodho tu vaṭo bhave;

Kabiṭṭho ca kapittho ca, yaññaṅgo tu udumbaro.

552.

Koviḷāro yugapatto, uddālo vātaghātako;

Rājarukkho katamālī, ndīvaro byādhighātako.

553.

Dantasaṭho ca jambhīro, varaṇo tu kareri ca;

Kiṃ suko pālibhaddotha, vañjulo tu ca vetaso.

554.

Ambāṭakopītanako, madhuko tu madhuddumo;

Atho guḷaphalo pīlu, sobhañjano ca siggu ca.

555.

Sattapaṇṇi chattapaṇṇo, tiniso tva timuttako;

Kiṃ suko tu palāso tha, Ariṭṭho phenilo bhave.

 

556.

Mālūra beluvābillo, punnāgo tu ca kesaro;

Sālavo tu ca loddo tha, piyālo sannakaddu ca.

557.

Likocako tathā’ṅkolo, Atha guggulu kosiko;

Ambo cūto saho tveso, Sahakāro sugandhavā.

 

558.

Puṇḍarīko ca setambo, selu tu bahuvārako;

Sepaṇṇī kāsmirī cātha, kolī ca badarītthiyaṃ.

559.

Kolaṃ cānitthī badaro, pilakkho pippalī’tthiyaṃ;

Pāṭalī kaṇhavantā ca, sādukaṇṭo vikaṅkato.

560.

Tinduko kāḷakkhandho ca, timbarūsaka timbarū;

Erāvato tu nāraṅgo, kulako kākatinduko.

561.

Kadambo piyako nīpo, bhallī bhallātako tisu;

Jhāvuko piculo cātha, tilako khurako bhave.

562.

Ciñcā ca tintiṇī cātha, gaddabhaṇḍo kapītano;

Sālo’ssakaṇṇo sajjo tha, Ajjuno kakudho bhave.

 

563.

Niculo mucalindo ca, nīpo tha piyako tathā;

Asano pītasālo tha, Golīso jhāṭalo bhave.

 

564.

Khīrikā rājāyatanaṃ, kumbhī kumudikā bhave;

Yūpo [pūgo (ka.)] tu kamuko cātha, paṭṭi lākhāpasādano.

565.

Iṅgudī tāpasataru, bhujapatto tu ābhujī;

Picchilā simbalī dvīsu, rocano koṭasimbalī.

566.

Pakiriyo pūtiko tha, rohī rohitako bhave;

Eraṇḍo tu ca āmaṇḍo, atha sattuphalā samī.

567.

Nattamālo karañjo tha, khadiro dantadhāvano;

Somavakko tu kadaro, sallotu madano bhave.

568.

Athāpi indasālo ca, sallakī khārako siyā;

Devadāru bhaddadāru, campeyyo tu ca campako.

569.

Panaso kaṇṭakiphalo, abhayā tu harītakī;

Akkho vibhītako tīsu, amatā’malakī tisu.

570.

Labujo likuco cātha, kaṇikāro dumuppalo;

Nimbo’riṭṭho pucimando, karako tu ca dāḷimo.

571.

Saralo pūtikaṭṭhañca, kapilā tu ca siṃsapā;

Sāmā piyaṅgu kaṅgupi, sirīso tu ca bhaṇḍilo.

572.

Soṇako dīghavanto ca, Vakulo tu ca kesaro;

Kākodumbarikā pheggu, nāgo tu nāgamālikā.

573.

Asoko vañjulo cātha, takkārī vejayantikā;

Tāpiñcho ca tamālo tha, kuṭajo girimallikā.

574.

Indayavo phale tassā, ggimantho kaṇikā bhave;

Niguṇṭhi’tthī sinduvāro, tiṇasuññaṃ [tiṇasūlaṃ (ṭī.)] tu mallikā.

575.

Sephālikā nīlikā tha, apphoṭā vanamallikā;

Bandhuko jayasumanaṃ, bhaṇḍiko bandhujīvako.

576.

Sumanā jātisumanā, mālatī jāti vassikī;

Yūthikā māgadhī cātha, sattalā navamallikā.

577.

Vāsantī,tthī atimutto, karavīro’ssamārako;

Mātuluṅgo bījapūro, ummatto tu ca mātulo.

578.

Karamando suseno ca, kundaṃ tu māghya muccate;

Devatāso [devatāḍo (sī. amarakosa)] tu jīmūto,

Thā’milāto mahāsahā.

579.

Atho sereyyako dāsī, Kiṃ kirāto kuraṇṭako;

Ajjuko sitapaṇṇāso, samīraṇo phaṇijjako.

580.

Japā tu jayasumanaṃ, karīro kakaco bhave;

Rukkhādanī ca vandākā, cittako tva’ggisaññito.

581.

Akko vikīraṇo tasmiṃ, Tva’ ḷakko setapupphake;

Pūtilatā gaḷocī ca, mubbā madhurasā pyatha.

582.

Kapikacchu duphasso tha, mañjiṭṭhā vikasā bhave;

Ambaṭṭhā ca tathā pāṭhā, kaṭukā kaṭurohiṇī.

583.

Apāmaggo sekhariko, pippalī māgadhī matā;

Gokaṇṭako ca siṅghāṭo, kolavallī’bhapippalī.

584.

Golomī tu vacā cātha, girikaṇya’parājitā;

Sīhapucchī pañhipaṇṇī, sālapaṇṇī tu ca’tthirā; (Cathirā).

585.

Nididdhikā tu byagghī ca, atha nīlī ca nīlinī;

Jiñjuko [jiñjukā (ka.)] ceva guñjā tha, satamūlī satāvarī.

586.

Mahosadhaṃ tva’tivisā, bākucī somavallikā;

Dābbī dāruhaliddā tha, biḷaṅgaṃ citrataṇḍulā.

587.

Nuhī ceva mahānāmo, muddikā tu madhurasā;

Athāpi madhukaṃ yaṭṭhi, madhukāmadhuyaṭṭhikā [madhulaṭṭhikā (sī. ṭī.)].

588.

Vātiṅgaṇo ca bhaṇḍākī, vāttākī brahatī pyatha;

Nāgabalā ceva jhasā, lāṅgalī tu ca sāradī.

589.

Rambhā ca kadalī moco, kappāsī badarā bhave;

Nāgalatā tu tambūlī, aggijālā tu dhātakī.

590.

Tivutā tipuṭā cātha, sāmā kāḷā ca kathyate;

Atho siṅgī ca usabho, reṇukā kapiḷā bhave.

591.

Hiriverañca vālañca, rattaphalā tu bimbikā;

Seleyya’ masmapupphañca, elā tu bahulā bhave.

592.

Kuṭṭhañca byādhi kathito, vāneyyaṃ tu kuṭannaṭaṃ;

Osadhi jātimattamhi, osadhaṃ sabba’ majātiyaṃ.

593.

Mūlaṃ pattaṃ kaḷīra’ggaṃ, kandaṃ miñjā phalaṃ tathā;

Taco pupphañca chattanti, sākaṃ dasavidhaṃ mataṃ.

594.

Papunnāṭo eḷagalo,Taṇḍuleyyo’ppamāriso;

Jīvanti jīvanī cātha, madhurako ca jīvako.

595.

Mahākando ca lasuṇaṃ, palaṇḍu tu sukandako;

Paṭolo tittako cātha, bhiṅgarājo ca makkavo.

596.

Punannavā sothaghātī, vitunnaṃ sunisaṇṇakaṃ;

Kāravello tu susavī, tumbyā’lābu ca lābu sā.

597.

Eḷālukañca kakkārī, kumbhaṇḍo tu ca vallibho;

Indavāruṇī visālā, vatthukaṃ vatthuleyyako.

598.

Mūlako nitthiyaṃ cuccu, tambako ca kalambako;

Sākabhedā kāsamadda, jhajjharī phaggavā’dayo.

599.

Saddalo ceva dubbā ca, golomī sā sitā bhave;

Gundā ca bhaddamuttañca, rasālo tu’cchu veḷu tu.

600.

Tacasāro veṇu vaṃso, pabbaṃ tu phalu gaṇṭhiso;

Kīcakā te siyuṃ veṇū, ye nadantyā’niladdhutā.

601.

Naḷo ca dhamano poṭa, galo tu kāsa mitthi na;

Tejano tu saro, mūlaṃ, tū’ sīraṃ bīraṇassa hi.

602.

Kuso varahisaṃ dabbo, bhūtiṇakaṃ tu bhūtiṇaṃ;

Ghāso tu yavaso cātha, Pūgo tu kamuko bhave.

603.

Tālo vibhedikā cātha, khajjurī sindi vuccati;

604.

Hintāla, tāla, khajjūrī, nālikerā tatheva ca;

Tālī ca ketakī nārī, pūgo ca tiṇapādapāti.

Iti araññavaggo.