3. Sāmaññakaṇḍa

3.1. Visesyādhīnavagga

691.

Visesyādhīna saṃkiṇṇā, nekatthehya’byayehi ca;

Sā’ṅgo’pāṅgehi kathyante, kaṇḍe vaggā iha kkamā.

692.

Guṇadabbakriyāsaddā, siyuṃ sabbe visesanā;

Visesyādhīnabhāvena, visesyasamaliṅgino.

693.

Sobhanaṃ ruciraṃ sādhu, manuññaṃ cāru sundaraṃ;

Vaggu manoramaṃ kantaṃ, hārī mañju ca pesalaṃ.

694.

Bhaddaṃ vāmañca kalyāṇaṃ, manāpaṃ laddhakaṃ subhaṃ;

Uttamo pavaro jeṭṭho, pamukhā’nuttaro varo.

695.

Mukhyo padhānaṃ pāmokkho, para maggañña muttaraṃ;

Paṇītaṃ paramaṃ seyyo, gāmaṇī seṭṭha sattamā.

696.

Visiṭṭhā’riya nāge’ko, sabhaggā mokkha puṅgavā;

Sīha kuñjara saddūlā, dī tu samāsagā pume.

697.

Citta’kkhi pītijanana, mabyāseka masecanaṃ;

Iṭṭhaṃ tu subhagaṃ hajjaṃ, dayitaṃ vallabhaṃ piyaṃ.

698.

Tucchañca rittakaṃ suññaṃ, athā’sārañca pheggu ca;

Mejjhaṃ pūtaṃ pavitto tha, aviraddho apaṇṇako.

699.

Ukkaṭṭho ca pakaṭṭho tha, nihīno hīna lāmakā;

Patikiṭṭhaṃ nikiṭṭhañca, ittarā’vajja kucchitā.

700.

Adhamo’maka gārayhā, Malīno tu malīmaso;

Brahā mahantaṃ vipulaṃ, visālaṃ puthulaṃ puthu.

701.

Garu’ru vitthiṇṇa matho, pīnaṃ thūlañca pīvaraṃ;

Thullañca vaṭharañcā tha, ācitaṃ nicitaṃ bhave.

702.

Sabbaṃ samatta makhilaṃ, nikhilaṃ sakalaṃ tathā;

Nissesaṃ kasiṇā’sesaṃ, samaggañca anūnakaṃ,

703.

Bhūri pahutaṃ pacuraṃ, bhiyyo sambahulaṃ bahu;

Yebhuyyaṃ bahulaṃ cātha, bāhiraṃ paribāhiraṃ.

704.

Parosatādī te, yesaṃ, paraṃ mattaṃ satādito;

Parittaṃ sukhumaṃ khuddaṃ, thoka mappaṃ kisaṃ tanu.

705.

Cullaṃ matte’tthiyaṃ lesa, Lavā’ṇuhi kaṇo pume;

Samīpaṃ nikaṭā’sanno, pakaṭṭhā’bhyāsa santikaṃ.

706.

Avidūrañca sāmantaṃ, sannikaṭṭha mupantikaṃ;

Sakāsaṃ antikaṃ ñattaṃ, dūraṃ tu vippakaṭṭhakaṃ.

707.

Nirantaraṃ ghanaṃ sandaṃ, viraḷaṃ pelavaṃ tanu;

Athā yataṃ dīgha matho, nittalaṃ vaṭṭa vaṭṭulaṃ.

708.

Ucco tu unnato tuṅgo, udaggo ceva ucchito;

Nīco rasso vāmano tha, ajimho paguṇo uju.

709.

Aḷāraṃ vellitaṃ vaṅkaṃ, kuṭilaṃ jimha kuñcitaṃ;

Dhuvo ca sassato nicco, sadātana sanantanā.

710.

Kūṭaṭṭho tve’karūpena, kālabyāpī pakāsito;

Lahu sallahukaṃ cātha, saṅkhyātaṃ gaṇitaṃ mitaṃ.

711.

Tiṇhaṃ tu tikhiṇaṃ tibbaṃ, caṇḍaṃ uggaṃ kharaṃ bhave;

Jaṅgamañca carañceva, tasaṃ ñeyyaṃ carācaraṃ.

712.

Kampanaṃ calanaṃ cātha, atiritto tathā’dhiko;

Thāvaro jaṅgamā añño, lolaṃ tu cañcalaṃ calaṃ.

713.

Taralañca purāṇo tu, purātana sanantanā;

Cirantano tha paccaggho, nūtano’bhinavo navo.

714.

Kurūraṃ kaṭhinaṃ daḷhaṃ, niṭṭhuraṃ kakkhaḷaṃ bhave;

Anitthya’nto pariyanto, panto ca pacchima’ntimā.

715.

Jighaññaṃ carimaṃ pubbaṃ, tva’ggaṃ paṭhama mādi so;

Patirūpo nucchavikaṃ, atha moghaṃ niratthakaṃ.

716.

Byattaṃ puṭa [phuṭaṃ (sī.)] ñca mudu tu, sukumārañca komalaṃ;

Paccakkhaṃ indriyaggayhaṃ, apaccakkhaṃ atindriyaṃ.

717.

Itarā’ññataro eko, añño bahuvidho tu ca;

Nānārūpo ca vividho, abādhaṃ tu niraggalaṃ.

718.

Athe’kākī ca ekacco, eko ca ekako samā;

Sādhāraṇañca sāmaññaṃ, sambādho tu ca saṃkaṭaṃ.

719.

Vāmaṃ kaḷevaraṃ sabyaṃ; Apasabyaṃ tu dakkhiṇaṃ;

Paṭikūlaṃ tva’pasabyaṃ, gahanaṃ kalilaṃ samā.

720.

Uccāvacaṃ bahubhedaṃ, saṃkiṇṇā’ kiṇṇa saṃkulā;

Katahattho ca kusalo, pavīṇā’bhiñña sikkhitā.

721.

Nipuṇo ca paṭu cheko, cāturo dakkha pesalā;

Bālo dattu jalo mūḷho, mando viññū ca bāliso.

722.

Puññavā sukatī dhañño, mahussāho mahādhiti;

Mahātaṇho mahiccho tha, hadayī hadayālu ca.

723.

Sumano haṭṭhacitto tha, dummano vimano pyatha;

Vadāniyo vadaññū ca, dānasoṇḍo bahuppado.

724.

Khyāto patīto paññāto, Bhiññāto pathito suto,

Vissuto vidito ceva, pasiddho pākaṭo bhave.

725.

Issaro nāyako sāmī, patī’sā’dhipatī pabhū;

Ayyā’dhipā’dhibhū netā, Ibbho tva’ḍḍho tathā dhanī.

 

726.

Dānāraho dakkhiṇeyyo, siniddho tu ca vacchalo;

Parikkhako kāraṇiko, Āsatto tu ca tapparo.

 

727.

Kāruṇiko dayālupi, sūrato ussuko tu ca;

Iṭṭhatthe uyyuto cātha, dīghasutto cirakriyo.

728.

Parādhīno parāyatto, āyatto tu ca santako;

Pariggaho adhīno ca, sacchando tu ca serini.

729.

Anisammakārī jammo, atitaṇho tu lolupo;

Giddho tu luddho lolo tha, Kuṇṭho mando kriyāsu hi.

 

730.

Kāmayitā tu kamitā, kāmano kāmi kāmuko;

Soṇḍo matto vidheyyo tu, Assavo subbaco samā.

 

731.

Pagabbho paṭibhāyutto, bhīsīlo bhīru bhīruko;

Adhīro [avīro (ṭī.)] kātaro cātha, Hiṃsāsīlo ca ghātuko.

 

732.

Kodhano rosano [dosano (sī.)] kopī, Caṇḍo tvaccantakodhano;

Sahano khamano khantā, titikkhavā ca khantimā.

733.

Saddhāyutto tu saddhālu, dhajavā tu dhajālu ca [lajjālutu ca lajjavā (ka.)];

Niddālu niddāsīlo tha, bhassaro bhāsuro bhave.

734.

Naggo digambaro’vattho, ghasmaro tu ca bhakkhako;

Eḷamūgo tu vattuñca, sotuṃ cā’kusalo bhave.

735.

Mukharo dummukhā’baddha, mukhā cāppiyavādini;

Vācālo bahugārayha, vace vattā tu so vado.

736.

Nijo sako attaniyo, Vimhayo’cchariya’bbhuto;

Vihattho byākulo cātha, Ātatāyī vadhudyato.

 

737.

Sīsacchejjamhi vajjho tha, nikato ca saṭho’nuju;

Sūcako pisuṇo kaṇṇe, Japo dhutto tu vañcako.

 

738.

Anisamma hi yo kiccaṃ, puriso vadhabandhanādi mācarati;

Avinicchitakārittā, sokhalu capaloti viññeyyo.

739.

Khuddo kadariyo thaddha, maccharī kapaṇo pyatha;

Akiñcano daliddo ca, dīno niddhana duggatā.

740.

Asambhāvitasampattaṃ, kākatāliya muccate;

Atha yācanako atthī, yācako ca vanibbako.

741.

Aṇḍajā pakkhisappādī, narādī tu jalābujā;

Sedajā kimiḍaṃsādī, devādī tvo’ papātikā.

742.

Jaṇṇutaggho jaṇṇumatto, kappo tu kiñcidūnake;

Antaggataṃ bhu pariyā, panna mantogadho’gadhā.

743.

Rādhito sādhito cātha, nippakkaṃ kuthitaṃ bhave;

Āpanno tvā’padappatto, vivaso tvavaso bhave.

744.

Nuṇṇo nuttā’tta, khittā ce’, ritā viddhā tha kampito;

Dhūto ādhūta calitā, nisitaṃ tu ca tejitaṃ.

745.

Pattabbaṃ gamma māpajjaṃ [āsajjaṃ (ka.)], pakkaṃ pariṇataṃ samā;

Veṭhitaṃ tu valayitaṃ, ruddhaṃ saṃvuta māvutaṃ.

746.

Parikkhittañca nivutaṃ, visaṭaṃ vitthataṃ tataṃ;

Litto tu diddho gūḷho tu, Gutto puṭṭho tu posito.

 

747.

Lajjito hīḷito cātha, sanitaṃ dhanitaṃ pyatha;

Sandānito sito baddho, Kīlito saṃyato bhave.

 

748.

Siddhe nipphanna nibbattā, dārite bhinna bheditā;

Channo tu chādite cātha, viddhe chiddita vedhitā.

749.

Āhaṭo ābhatā’nītā, Danto tu damito siyā;

Santo tu samito ceva, Puṇṇo tu pūrito bhave.

 

750.

Apacāyito mahito, pūjitā’rahito’ccito;

Mānito cā’pacito ca, tacchitaṃ tutanūkate.

751.

Santatto dhūpito copa, Carito tu upāsito;

Bhaṭṭhaṃ tu galitaṃ pannaṃ, cutañca dhaṃsitaṃ bhave.

752.

Pīto pamudito haṭṭho, Matto tuṭṭho tha kantito;

Sañchinno lūna dātā tha, Pasattho vaṇṇito thuto.

753.

Tinto’lla’dda kilinno’nnā, maggitaṃ pariyesitaṃ;

Anvesitaṃ gavesitaṃ, laddhaṃ tu patta muccate.

754.

Rakkhitaṃ gopitaṃ guttaṃ, tātaṃ gopāyitā’vitā;

Pālitaṃ atha ossaṭṭhaṃ, cattaṃ hīnaṃ samujjhitaṃ.

755.

Bhāsitaṃ lapitaṃ vuttā, bhihitā’khyāta jappitā;

Udīritañca kathitaṃ, gaditaṃ bhaṇito’ditā.

756.

Avaññātā’vagaṇitā, paribhūtā’vamānitā;

Jighacchito tu khudito, Chāto ceva bubhukkhito.

 

757.

Buddhaṃ ñātaṃ paṭipannaṃ, viditā’vagataṃ mataṃ;

Gilito khādito bhutto, Bhakkhito’jjhohaṭā’sitā.

 

Iti visesyādhīnavaggo.