3.3.3. Gāthāpādānekatthavagga

1041.

Bhuvane ca jane loko, moretvaggimhi so sikhī;

Siloko tu yase pajje, Rukkhe tu sāmike dhavo.

 

1042.

Vaṭabyāmesu nigrodho, dhaṅko tu vāyase bake;

Vāro tva’vasarā’hesu, kucetvabbhe payodharo.

1043.

Ucchaṅge lakkhaṇe cā’ṅko, rasmi’tthī juti rajjusu;

Diṭṭho’bhāsesu āloko, Buddho tu paṇḍite jine.

 

1044.

Sūraṃ’sūsu pume bhānū, daṇḍo tu muggare dame;

Devamacchesva’nimiso, pattho tu mānasānusu.

1045.

Ātaṅko roga tāpesu, Mātaṅgo sapace gaje;

Migo pasu kuruṅgesu, ulūki’ndesu kosiyo.

1046.

Viggaho kalahe kāye, puriso māṇava’ttasu;

Dāyādo bandhave putte, sire sīsaṃ tipumhi ca.

1047.

Balihatthaṃ’sūsu karo, dante vippe’ṇḍaje dvijo;

Vattaṃ pajjā’nanā’cāre, dhaññaṅge sukhume kaṇo.

1048.

Thambho thūṇa jaḷattesu, sūpo kummāsa byañjane;

Gaṇḍo phoṭe kapolamhi, aggho mūlye ca pūjane.

1049.

Pakāro tulya bhedesu, sakunto bhāsapakkhisu;

Bhāgye vidhi vidhāne ca, sare khagge ca sāyako.

1050.

Sāraṅgo cātake eṇe, pattī tu sarapakkhisu;

Sede pāko vipāke tha, Bhikkhubhede caye gaṇo.

 

1051.

Rāsi puñje ca mesā’do, Asse loṇe ca sindhavo;

Saṃvaṭṭe palayo nāse, pūgo kamukarāsisu.

1052.

Amate tu sudhā lepe, abhikhyā nāma raṃsisu;

Satti sāmatthiye satthe, mahī najjantare bhuvi;

Līlā kriyā vilāsesu, Satte tu atraje pajā.

 

1053.

Ñāṇe lābhe upaladdhi, paveṇī kuthaveṇisu;

Pavatti vutti vattāsu, vetane bharaṇe bhati.

1054.

Ācārepi mariyādā, bhūti sattā samiddhisu;

Soppe pamāde tandī ca, yātrā gamana vuttisu.

1055.

Nindā kucchā’pavādesu, kaṅgu dhañña piyaṅgusu;

Mokkhesive samesanti, vibhāge bhatti sevane.

1056.

Icchāyaṃ jutiyaṃ kanti, rañjane sūrate rati;

Gehe vasati vāse tha, nadī senāsu vāhinī.

1057.

Patthe nāḷe ca nāḷi’tthī, gaṇe samiti saṅgame;

Taṇhā lobhe pipāsāyaṃ, magga vuttīsu vattanī.

1058.

Pāṇyaṅge nābhi cakkante, yāce viññatti ñāpane;

Vitti tose vedanāyaṃ, ṭhāne tu jīvite ṭhiti.

1059.

Taraṅge cā’ntare vīci, dhīratte dhāraṇe dhiti;

Bhū bhūmiyañca bhamuke, sadde vede save suti.

1060.

Gottaṃ nāme ca vaṃse tha, nagare ca ghare puraṃ;

Okaṃ tu nissaye gehe, kulaṃ tu gottarāsisu.

1061.

Heme vitte hiraññañca, paññāṇaṃ tva’ṅka vuddhisu;

Athā’mbarañca khe vatthe, guyhaṃ liṅge rahasya’pi.

1062.

Tapo dhamme vate ceva, pāpe tvā’gumhi kibbisaṃ;

Ratanaṃ maṇi seṭṭhesu, vassaṃ hāyana vuṭṭhisu.

1063.

Vanaṃ arañña vārīsu, khīramhi tu jale payo;

Akkharaṃ lipi mokkhesu, methūnaṃ saṅgame rate.

1064.

Sotaṃ kaṇṇe payovege, riṭṭhaṃ pāpā’subhesu ca;

Āgu pāpā’parādhesu, ketumhi cihane dhajo.

1065.

Gopuraṃ dvāramattepi, mandiraṃ nagare ghare;

Vāccaliṅgā paramito, byatto tu paṇḍite phuṭe.

1066.

Vallabho dayite’jjhakkhe, jale thūlo mahatyapi;

Kurūre bherave bhīmo, Lolo tu lolupe cale.

1067.

Bībhaccho vikate bhīme, komale tikhiṇe mudu;

Iṭṭhe ca madhure sādu, sādumhi madhuro piye.

1068.

Site tu suddhe odāto, dvijivho sūcakā’hisu;

Sakke samattho sambandhe, samattaṃ niṭṭhitā’khile.

1069.

Suddho kevala pūtesu, jighañño’ntā’dhamesu ca;

Poṇo’panata ninnesu, añña nīcesu ce’taro.

1070.

Suci suddhe site pūte, pesalo dakkhacārusu;

Adhamo kucchite ūne, appiye pya’liko bhave.

1071.

Byāpe asuddhe saṃkiṇṇo, bhabbaṃ yogye ca bhāvini;

Sukhumo appakā’ṇūsu, vuddho there ca paṇḍite.

1072.

Subhe sādhumhi bhaddo tha, tyā’do ca vipule bahu;

Dhīro budhe dhitimante, vellitaṃ kuṭile dhute.

1073.

Visado byatta setesu, taruṇo tu yuve nave;

Yoggaṃ yāne, khame yoggo, Piṇḍitaṃ gaṇite ghane.

 

1074.

Budhe’bhijāto kulaje, vuddho’rūsu mahallako;

Kalyāṇaṃ sundare cāpi, himo tu sītalepi ca.

1075.

Lole tu sīghe capalo, vutte udita muggate;

Āditte gabbite ditto, piṭṭhaṃ tu cuṇṇitepi ca.

1076.

Vigate vāyite [vāyane (ka.)]vītaṃ, bhāvitaṃ vaḍḍhitepi ca;

Bhajjite patite bhaṭṭho, puṭṭho pucchita posite.

1077.

Jāto bhūte caye jātaṃ, Paṭibhāgo samā’risu;

Sūro vīre ravisūre, duṭṭho kuddhe ca dūsite.

1078.

Diṭṭho’rimhi’kkhite diṭṭho[diṭṭhaṃ (ka.)], Mūḷhe pote ca bāliso;

Nindāyaṃ khepane khepo, niyamo nicchaye vate.

1079.

Salākāyaṃ kuso dabbhe, Bālyādo tu khaye vayo;

Lepa gabbesva’valepo, aṇḍajo mīnapakkhisu.

1080.

Bilāle nakule babbu, mantho manthanasattusu;

Vālo kese’ssādilome, Saṅghāto ghātarāsisu.

 

1081.

Gopagāme rave ghoso, sūto sārathivandisu;

Mālyaṃ tu pupphe taddāme, vāho tu sakaṭe haye.

1082.

Khaye’ccane cā’pacayo, kālo samaya maccusu;

Bhe tārakā nettamajjhe, sīmā’ vadhi, ṭṭhitīsu ca.

1083.

Ābhogo puṇṇatā’vajje- Svā’ḷi’tthī sakhi setusu;

Satte thūle tīsu daḷho, latā sākhāya valliyaṃ.

1084.

Mutti’tthī mocane mokkhe, Kāyo tu deha rāsisu;

Nīce puthujjano mūḷhe, bhattā sāmini dhārake.

1085.

Sikhā, piñchesu sikhaṇḍo, satte tva’ttani puggalo;

Sambādho saṃkaṭe guyhe, Nāse khepe parābhavo.

 

1086.

Vacco rūpe karīse tha, juti’tthī kantiraṃsisu;

 

1087.

Labbhaṃ yutte ca laddhabbe, khaṇḍe paṇṇe dalaṃ mataṃ;

Sallaṃ kaṇḍe salākāyaṃ, sucitte dhāvanaṃ gate;

Bhantatthe vibbhamo hāve, moho’vijjāya mucchane.

1088.

Sedo ghammajale pāke, Goḷe ucchumaye guḷo;

Mitte sahāye ca sakhā, vibhū niccappabhūsu so.

1089.

Khagge kurūre nettiṃso, parasmiṃ atra tīsva’mu;

Kalaṅko’ṅkā’pavādesu, Dese janapado jane.

 

1090.

Pajje gāthā vacībhede, vaṃso tva’nvayaveṇusu;

Yānaṃ rathādo gamane, sarūpasmiṃ adho talaṃ.

1091.

Majjho vilagge vemajjhe, pupphaṃ tu kusumo’tusu;

Sīlaṃ sabhāve subbate, puṅgavo usabhe vare.

1092.

Kose khagādibīje’ṇḍaṃ, kuharaṃ gabbhare bile;

Nettiṃse gaṇḍake khaggo, kadambo tu dume caye.

1093.

Bhe’dhenuyaṃ rohiṇī’tthī, varaṅgaṃ yoniyaṃ sire;

Akkose sapathe sāpo, paṅkaṃ pāpe ca kaddame.

1094.

Bhogavatyu’rage bhogī, ssaro tu sivasāmisu;

Bale pabhāve vīriyaṃ, tejo tesu ca dittiyaṃ.

1095.

Dhārā santati khaggaṅge, vānaṃ taṇhāya sibbane;

Khattā sūte paṭihāre, vitti pīḷāsu vedanā.

1096.

Thiyaṃ mati’cchāpaññāsu, pāpe yuddhe rave raṇo;

Lavotu bindu’cchedesu, palāle’ [palāse (ṭī.), palāpe-ṭī (453-1124) gāthā passitabbā] tisaye bhusaṃ.

1097.

Bādhā dukkhe nisedhe ca, mūlapadepi mātikā;

Sneho tele’dhikappeme, Gharā’pekkhāsu ālayo.

 

1098.

Ketusmiṃ ketanaṃ gehe, ṭhāne bhūmi’tthiyaṃ bhuvi;

Lekhye lekho rāji lekhā, pūjite bhagavā jine.

1099.

Gadā satthe gado roge, nisajjā pīṭhesvā’sanaṃ;

Tathāgato jine satte,

Caye dehe samussayo.

1100.

Bilaṃ koṭṭhāsa chiddesu, vajjaṃ dose ca bheriyaṃ;

Kāle dīghañjase’ddhānaṃ, āliyaṃ setu kāraṇe.

1101.

Okāso kāraṇe dese, Sabhā gehe ca saṃsade;

Yūpo thambhe ca pāsāde, ayanaṃ gamane pathe.

1102.

Akko rukkhantare sūre, Asso koṇe hayepi ca;

Aṃso khandhe ca koṭṭhāse, Jālaṃ sūsva’cci no pume.

 

1103.

Nāsā’sattesva’ bhāvo tha, Anna modana bhuttisu;

Jīvaṃ pāne jane jīvo, Ghāso tva’nne ca bhakkhaṇe.

 

1104.

Chadane’cchādanaṃ vatthe, nikāyo geharāsisu;

Annādo āmisaṃ maṃse; Dikkhā tu yajane’ccane.

1105.

Kriyāyaṃ kārikā pajje, Ketu tu cihane dhaje;

Kusumaṃ thīraje pupphe, vānare tu budhe kavi.

1106.

Adhare kharabhe oṭṭho, luddo tu luddakepi ca;

Kalusaṃ tvā’vile pāpe, pāpe kali parājaye.

1107.

Kantāro vana, duggesu, caro cāramhi cañcale;

Janāvāse gaṇe gāmo, cammaṃ tu phalake tace.

1108.

Āmodo hāsa gandhesu, Cāru tu kanakepi ca;

Sattāyaṃ bhavanaṃ gehe, lese tu khalite chalaṃ.

1109.

Veraṃ pāpe ca paṭighe, taco cammani vakkale;

Ucce’dhirohe āroho, nettaṃ vatthantara’kkhisu.

1110.

Paṭihāre mukhe dvāraṃ, pete ñāte mato tisu;

Māso paraṇṇa kālesu, naggo tva’celakepi ca.

1111.

Dose ghāte ca paṭigho, migādo chagale pasu;

Arūpe cā’vhaye nāmaṃ, daro daratha bhītisu.

1112.

Yācane bhojane bhikkhā, Bhāre tva’tisaye bharo;

Dabbi’ndajāyāsu sujā, meghe tva’bbhaṃ vihāyase.

1113.

Modako khajjabhedepi, maṇike ratane maṇi;

Selā’rāmesu malayo, Sabhāva’ṅkesu lakkhaṇaṃ.

 

1114.

Havi sappimhi hotabbe, siro seṭṭhe ca muddhani;

Vicārepi viveko tha, sikharī pabbate dume.

1115.

Vego jave pavāhe ca, saṅku tu khilahetisu;

Niggahīte kaṇe bindu, varāho sūkare gaje.

1116.

Nettante cittake’pāṅgaṃ, siddhattho sāsape jine;

Hāro muttāguṇe gāhe, Khārako makuḷe rase.

 

1117.

Accayo’ tikkame dose, Selarukkhesva’go nago;

Svappe’vadhāraṇe mattaṃ, apacitya’ccane khaye.

1118.

Chiddo’taraṇesvo’tāro, Brahme ca janake pitā;

Pitāmaho’yyake brahme, Poto nāvāya bālake.

 

1119.

Rukkhe vaṇṇe sune soṇo, Sagge tu gagane divo;

Vatthe gandhe ghare vāso, cullo khudde ca uddhane.

1120.

Kaṇṇo koṇe ca savaṇe, Mālā pupphe ca pantiyaṃ;

Bhāgo bhāgye’kadesesu, Kuṭṭhaṃ roge’ japālake.

 

1121.

Seyyā senāsane sene, cundabhaṇḍamhi ca’bbhamo;

Vatthādilomaṃ’su kare, nipāto patane’byaye.

1122.

Sākhāyaṃ viṭapo thambhe, sattu khajjantare dise;

Sāmiko pati’yiresu, paṭṭhānaṃ gati hetusu.

1123.

Rāge raṅgo naccaṭṭhāne, pānaṃ peyye ca pītiyaṃ;

Iṇu’kkhepesu uddhāro, ummāre eḷako aje.

1124.

Pahāro pothane yāme, Sarado hāyano’tusu;

Kuṇḍikāyā’ḷhake tumbo,

Palālo[palāpo (ka.) 453-gāthā passitabbā] tu bhusamhi ca.

1125.

Matā’vāṭe caye kāsu, panisā kāraṇe raho;

Kāso poṭagale roge, Doso kodhe guṇe’tare.

 

1126.

Yutya’ṭṭāla’ṭṭitesva’ṭṭo, kīḷāyaṃ kānane davo;

Uppattiyaṃ co’ppatanaṃ, uyyānaṃ gamane vane.

1127.

Vokāro lāmake khandhe, mūlo’padāsu pābhataṃ;

Dasā’ vatthā paṭantesu, kāraṇaṃ ghāta, hetusu.

1128.

Hatthidāne mado gabbe, ghaṭā ghaṭana rāsisu;

Upahāro’bhihārepi, cayo bandhana rāsisu.

1129.

Gandho thoke ghāyanīye, Cāgo tu dānahānisu;

Pāne pamode pīti’tthī, iṇe givā galepi ca.

1130.

Patiṭṭhā nissaye ṭhāne, balakkārepi sāhasaṃ;

Bhaṅgo bhede paṭe bhaṅgaṃ, chattaṃ tu chavakepi ca.

1131.

Ñāṇe bhuvi ca bhūri’ttī, anaṅge madano dume;

Pamātaripi mātā tha, veṭhu’ṇīsesu veṭhanaṃ.

1132.

Māriso taṇḍuleyye’yye, Mokkho nibbāna muttisu;

Indo’dhipati sakkesvā, rammaṇaṃ hetu gocare.

1133.

Aṅke saṇṭhāna mākāre,

Khette [vappe (pākāramūle nettajale usume ca vappo-ṭī)] vappo taṭepi ca;

Sammutya’nuññā vohāre, sva’tha lājāsu cā’kkhataṃ.

1134.

Satraṃ yāge sadādāne, Somo tu osadhi’ndusu;

Saṅghāto yugagehaṅge, khāro ūse ca bhasmani.

1135.

Ātāpo vīriye tāpe, Bhāge sīmāya odhi cāti.

Iti pādānekatthavaggo.

Anekatthavaggo niṭṭhito.