2.2. Puravagga

198.

Puraṃ nagara mitthī vā, ṭhānīyaṃ puṭabhedanaṃ;

Thiyaṃ tu rājadhānī [rājaṭhānī (ṭī.)] ca, khandhāvāro bhave tha ca.

199.

Sākhānagara maññatra, yaṃ taṃ mūlapurā puraṃ;

Bārāṇasī ca sāvatthi, vesālī mithilā, ḷavī.

200.

Kosambu, jjeniyo takka, silā campā ca sāgalaṃ;

Susumāragiraṃ [saṃsumāra (ṭīkā)] rāja, gahaṃ kapilavatthu ca.

201.

Sāketa, mindapatthañco, kkaṭṭhā pāṭaliputtakaṃ;

Jetuttarañca saṅkassaṃ, kusinārādayo purī.

202.

Racchā ca visikhā vuttā, rathikā vīthi cāpyatha;

Byūho racchā anibbiddhā, nibbiddhā tu pathaddhi ca.

203.

Catukkaṃ caccare magga, sandhi siṅghāṭakaṃ bhave;

Pākāro varaṇo cātha, udāpo [uddāpa, uddāpa] upakārikā.

204.

Kuṭṭaṃ tu bhitti nārī tha, gopuraṃ dvārakoṭṭhako;

Esikā indakhīlo ca, aṭṭo tvaṭṭālako bhave.

205.

Toraṇaṃ tu bahidvāraṃ, parikhātu ca dīghikā;

Mandiraṃ sadanā, gāraṃ, nikāyo nilayā, layo.

206.

Āvāso bhavanaṃ vesmaṃ, niketanaṃ nivesanaṃ;

Gharaṃ gahañcā, vasatho, saraṇañca patissayo.

207.

Okaṃ sālā khayo vāso, thiyaṃ kuṭi vasatya’pi;

Gehañcā, nitthi sadumaṃ, cetiyā, yatanāni tu.

208.

Pāsādo ceva yūpo tha, muṇḍacchado ca hammiyaṃ;

Yūpotu gajakumbhamhi, hatthinakho patiṭṭhito.

209.

Supaṇṇavaṅkacchadana, maḍḍhayogo siyā tha ca;

Ekakūṭayuto māḷo, Pāsādo caturassako.

 

210.

Sabhāyañca sabhā cātha, maṇḍapaṃ vā janālayo;

Atho āsanasālāyaṃ, paṭikkamana mīritaṃ.

211.

Jinassa vāsabhavana, mitthī gandhakuṭi pyatha;

Thiyaṃ rasavatī pāka, ṭṭhānañceva mahānasaṃ.

212.

Āvesanaṃ sippasālā, soṇḍā tu pānamandiraṃ;

Vaccaṭṭhānaṃ vaccakuṭi, munīnaṃ ṭhāna massamo.

213.

Paṇyavikkayasālā ku, āpaṇo paṇyavīthikā;

Udosito bhaṇḍasālā, caṅkamanaṃ tu caṅkamo.

214.

Jantāgharaṃ tvaggisālā, papā pānīyasālikā;

Gabbho ovarako vāsā, gāraṃ tu sayaniggahaṃ.

215.

Itthāgāraṃ tu orodho, suddhanto’ ntepurampi ca;

Asabbavisayaṭṭhānaṃ, raññaṃ kacchantaraṃ mataṃ.

216.

Sopāno vā’rohaṇañca, Nisseṇī sā, dhirohiṇī;

Vātapānaṃ gavakkho ca, jālañca sīhapañjaraṃ.

217.

Ālokasandhi vutto tha, laṅgī’tthī paligho bhave;

Kapisīso, ggalatthambho, nibbaṃ tu chaddakoṭiyaṃ.

218.

Chadanaṃ paṭalaṃ chadda, majiraṃ caccaro, ṅgaṇaṃ;

Paghāno paghanā, lindo, pamukhaṃ dvārabandhanaṃ.

219.

Piṭṭhasaṅghāṭakaṃ dvāra, bāhā kūṭaṃ tu kaṇṇikā;

Dvārañca paṭihāro tha, ummāro dehanī, tthiyaṃ.

220.

Eḷako indakhīlo tha, thambho thūṇo pumitthiyaṃ;

Pāṭikā, ḍḍhendupāsāṇe, giñjakā tu ca iṭṭhakā.

221.

Valabhicchādidārumhi, vaṅke gopānasī, tthiyaṃ;

Kapotapālikāyaṃ tu, viṭaṅko nitthiyaṃ bhave.

222.

Kuñcikāvivaraṃ tāḷa, cchiggalo pyatha kuñcikā;

Tāḷo’vāpuraṇaṃ cātha, vedikā vedi kathyate.

223.

Saṅghāto pakkhapāso ca, mandiraṅgā tulā api;

Thiyaṃ sammujjanī ceva, sammajjanī ca sodhanī.

224.

Saṅkaṭīraṃ tu saṅkāra, ṭṭhānaṃ saṅkārakūṭakaṃ;

Atho kacavaro, klāpo, saṅkāro ca kasambupi.

225.

Gharādibhūmi taṃ vatthu, gāmo saṃvasatho tha so;

Pākaṭo nigamo bhoga, maccādibhyo dhi tūdito [‘adhibhū’ti īrito kathito (ṭī.)].

226.

Sīmā ca mariyādā tha, Ghoso gopālagāmakoti.

Puravaggo niṭṭhito.